Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 435
________________ ३७ ३२७. तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुख्यते च नानाश्रया प्रकृतिः । -सांस्य कारिका नं० ६२ त भाव मिलता है। ३२८. न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्य शरीरं वा वमन्तं न प्रिया प्रिये स्पृशतः। -छान्दोग्योपनिषद् ४४५ मे यह पाठ प्राप्त हैं। ३२९. (क) आवश्यक टोका में उद्धृत (ख) अपाम सोमममृता अभूमागमन् ज्योतिरविदाम देवान् किमस्मान् कृणवदरातिः किमु धूतिरमृतं म] च ॥ -ऋग्वेद संहिता-४१३ अथर्वशिर उपनिषद ३ ३३०. (क) पुण्यो वै पुण्येन कर्मणा भवति पाप पापेनेति -बृहदारण्यकोपनिषद ५६० (ख) पुण्यः पुण्येन कर्मणा भवति पाप पापेनेति -बृहदारण्यकोपनिषद् ६३२ ३३१. (क) आवश्यक टीका में उद्धृत (ख) एतद्वं जरामर्यमग्निहोत्रं सत्रम -नारायणोपनिषद्-१६३ (ग) जरामर्य व एतत्सर्वं यदग्निहोत्रम् -तेतिरियारण्यक १०६४ -महानारायणोपनिषद् २५ ३३२. (क) सत्यं ज्ञानमनन्तं ब्रह्म । -तैत्तिरीयोपनिषद् १८२ (ख) तस्मै स होवाच विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो । बदन्ति परा चापरा च -मुण्डकोपनिषद् ११६१-४ । ३३३. 'महाकुलाः महाप्राज्ञाः संविग्ना विश्ववंदिता। एकादशापि तेऽभूवन्मूलशिष्या जगद्गुरोः ॥ -त्रिषष्टिशलाकापुरुष चरित्र १०॥५७० (ख) महावीर परियं, प्रस्ताव ८१ प० २५७॥ १ ३३४. (क) त्रिषष्टिशलाका पुरुष चरित्र पर्व १० सर्ग ५ श्लोक १६४ (स) महावीर चरियं, गुणचन्द्र प्र० ८१ प २५७ ३३५. तीर्यते संसारसमुद्रोनेनेति तीर्थ प्रवचनापारस्चतुर्विधः संघः। -अभिधान चिन्तामणि १।२५ स्वोपज्ञ टीका ३३१. विषष्टि शलाका पुरुष चरित्र १०१५।१७४ ३३७. उत्तराध्ययन २३ गा.८७

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474