Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 454
________________ ५६ १९. बाल-वृट-ग्लाननिमित्तं वर्षत्यपि जलघरे भिक्षाय नि.सरतां कम्बलावृत्तदेहाना न तथा विधाकाय विराधना। -योगशास्त्र, स्वोपन वृत्ति ३, ८७ २०. अह पुणे जाणेज्जा-तिब्वदेसियं वासं वासमागं पेहाए, तिम्बदेसियं वा महियं सण्णिवयमाणि पहाए"""......"से एवं जच्चा णो साडिग्गहमायाए गाहावइ-कुलं पिंडवायपडियाए णिक्खमेज वा पविसेज पा! -आयारी तह आयार चूला, चूला १,०६ उद्देशा २, सू० ५३, पृ. २६६ २१. दशवकालिक ॥१ २२ प इति पडिसेहसद्दो, चरणं गोचरस्स त पडिसेहेति 'वास' मेघो, सम्मि पाणियं मुयन्ते। ___ - दशवकालिक, अगस्त्यसिंह चूणि २३. नकारो पडिसेहे वठ्ठइ, चरेज नाम भिक्खस्स अट्ठा गच्छेज्जाति. वास पसिद्धमेव, तमि वामे वरिसमाणे उ परियव्वं, उत्तिण्णेण य पन्युठे महाछन्नाणि सगडगिहाइणि पविसित्ता ताव अच्छाइ जावठ्ठियो ताहे हिंडइ । -दशवेकानिक जिनदास चूणि १० १७० २४. न चरेद्वर्षे वर्षति, भिक्षार्थं प्रविष्ठो वर्षणे तु प्रच्छन्ने तिष्ठेत् । -दशवकालिक हारिभद्रीया टीका प०१६४ २५. कणगफुसियमित्तं पि। २६. (क) महियाए व पतिए । -दशव० ५१८ (ख) महिया पायसो सिसिरे गम्भमासे भवइ ताएवि पडत्तीए नो चरेज्जा। -दशवै० जिनदाम चूणि पृ० १७० २७. निगिन्मिय निगिझिय स्थित्वा स्थित्वा । कप्पइ अहे वियडगिहं सि वा आस्थानमण्डपम् । पुम्वाउत्ते 'भिलंगसू।' मसूरदालिः उडिददालिर्वा इति जनश्रुतिः व्यवहारवृत्ती विदमुक्तम् "यद् गृहस्थाना पूर्वप्रवृत्तमुपस्क्रियमाण तत् पूर्वायुक्तम् ।" इति । साधोरागमनात पूर्व गृहस्थ स्वभावेन राध्यमानः सतन्दुलोदनः 'मिलंगसूपो नाम' सस्नेहः सूपो दालिरिति म कल्पते प्रतिग्रीहतुम् । यो 5 सौ तत्र 'पूर्वागमनेन' पूर्वागताः साधव इति हेतो. पश्चाद् दायकः प्रवृत्तो राद्ध म नन्दुलोदनो मिल गसूपो वा नासो कल्पते प्रतिग्रहीतुमिति । -कल्पसूत्र, आचार्य पृथ्वीचन्द्र टिप्पण सू० २५७ २८. पत्थ विवियडरुक्खमूलेसु कहं अच्छितन्वं ? "तत्य जो कप्पति एगस्म णिगंथस्स एगाए य गिरगथीए ।" कहं एगाणिओ ? स घाडइल्लओ अब्भत्तन्टिओ असुहितओ कारणिओ वा । एवं णिग्गंधीण वि आयपरोभयसमुत्या दोसा सकादओ य भवंति । अह पंचमओ खुड्डओ वा खुड्डिया वा, छक्कण्णं रहस्सण भवति तत्थ वि अच्छतो असि धुवकम्मियादीषं संलोए 'सपडिदुवारे' सपडिहुत्तदुवारं सव्वगिहाण वा दुवारे । खुड्डनो साधूणं स जतीणं खुड्डिया। साधू उस्मगेणं दो, संजती ओतिण्णि चत्तारि पंच वा । एवं अगारीहिं वि। -कल्पसूत्र चूणि सू० २५६-२६६-२६१ २६. (क) 'अण्णतरं वा विगति', खीरादि, 'एवदियं' एत्तियं परिमाणेण, 'एवतिखुत्तो' एत्तियवारातो दिवसे वा मोहुम्भवदोसा खमगगिलाणाणं अणुण्णाता। -कल्पसूत्र पूणि २७६ (ख) कल्पसूत्र टिप्पण २७६

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474