Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 452
________________ १. (क) समणे भगवं महावोर० । चंदसंवच्छग्मधिकृत्यापदिश्यते जेणं जुगादी सो । [समा बार्यन्तत टिप्पणानि ] मोहुभवी, खीरे य धरणे आत - संजमविराधणा । (ख) दावे भंते !' दापये: 'पडिगा' त्वमपि गृह्णीयाः । परिशिष्ट - ५ - कल्पसूत्र घृणि सू० २२४ (ख) वासाणं सवीसइराए, चन्द्रसंवत्सरमधिकृत्यापदिश्यते जेण सो जुगाई | २. नो से कप्पई तं रर्याण, ति भाद्रशुक्नपञ्चमीमतिक्रमितुम् । - कल्पसूत्र टिप्पनक सू० २३१ ३. (क) अत्येगतिया आयरिया 'दाए भंते ।' दाते गिलाणस्स मा अप्पणो पडिग्गाहे चातुम्मासिगादिसु । - कल्पसूत्र चूर्णि सू० २३४ (ख) ' एवं वृत्तपुव्वं' ति यद्येतदुक्तं भवति गुरुभिर्यदुत 'दापयेग्लनाय त्वं' तदा दातु कल्पते न स्वयं ग्रहीतुमिति । - कल्पसूत्र टिप्पण सू० २३४ ४. पडिग्गाहे भंते । ति अप्पणो पडिग्गाहे अज्ज गिलाणस्स अण्णो गिव्हिहि त्ति ण वा भुजनि । अध दोह वि गेहति तो पारिट्ठावणियदोसा । अपरिट्ठवेते गेनण्णादि । -- कल्पसूत्र, टिप्पनक - कल्पसूत्र चूर्णि० २३५ ५. दाए पडिग्गाहे गिलाणस्स अप्पणो वि, एवाऽयरियबाल वुड्ड पाहुणगाण वि वितिष्णं, स एव दोसो - कल्पसूत्र चूर्णि सू० २३६ ६. (क) उत्तराध्ययन अ० १७, गा० १५। (ख) वही, अ० ३०, गा० २६ (ग) विकृतिहेतुत्वाद्विकृती (घ) स्थानाङ्ग ६।६७४ (च) चत्तारि सिणेह विगतीओ पन्नत्ताओ, तं जहा - तेल्लं घयं वसा णवगीतं । सू० २२४ - कल्पसूत्र, आचार्य पृथ्वीचन्द्र टिप्पण सू० २३६ उत्तराध्ययन वृहद्वृत्ति शान्त्याचार्य प० ४३५ (छ) चत्तारि महाविगतीओ पन्नताओ, तं जहा - महु, मंसं, मज्जं, णवणीतं । -स्वानाङ्ग ४/२/२७४ -स्थानाङ्ग ४।१।२७४ (ज) विकृति - अशोभनं गतिं नयन्तीति विगतय; ताश्च क्षीरविगयादय. बिगतीमाहरयतः मोहोभवो भवति । - उत्तराध्ययन] चूर्णि० पृ० २४६ (झ) विशेष जिज्ञासु लेखक का 'मासाहार निषेध', लेख देखें । ૪

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474