Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan
View full book text
________________
७. खट्ठस्स दो गोयर काला । किं कारणं ? सो दुणो वि कल्लं उववासं काहिति जति खंडिताणि सत्तियाणि चैव कष्पति कीस एगवारा गेव्हिनु न परेति ? उच्यते-सोतलं भवति संचय संसत दीहावी दोसा भवंति मुत्ताणुमुते य बलं भवति, दुक्ख च घरेतिति ।
·
५
- कल्पसूत्र पूर्णि० सू० २४२
८. (क) व्यपगतं अष्टं व्पष्टं विकृष्टं वा, तिष्णि वि गोवरकाला सब्बे' चत्तारि वि पोरुसितो आहा
गणंतरं पाणगं ।
(ख) 'विकिट्ठ' ति अष्टमादूर्ध्वं तपः
- कल्पसूत्र पूणि सू० २४४ - कल्पसूत्र टिप्पण० ० २४४
६ 'तओ पाणगा' त्रीणि पानकानि । 'उस्सेइम' पिट्ठजलाइ । 'संसेइम' पत्राणि उक्कालेउ सीयलेण जलेण सिम्पति तं संमेइम
- कल्पसूत्र टिप्पण सू० २४६
१०. (क) 'आयाम' अवस्सावणं सोवीरग' अबिलं ।
(ख) 'आयाम' अवस्त्रावणम् । सोवीर काञ्जिकम् । 'सुद्धवियड' उष्णोदकम् ।
--
- कल्पसूत्र पूर्ण सू० २४०
1
कल्पसूत्र टिप्पण सू० २४० ११. (क) 'संखादनिओ' परिमिनदनिओ मांण बोवं दिज्जति जति तत्तिलगं भतपाणस्स गेष्हति सा विदती व पंच ति णिम्म चतुरो तिष्णि दो एगा वा छ सत वा मा एव संडोमोकता तेण पंच भायणस्स लद्धातो तिष्णि पाणगस्स ताहे ताओ पाणगच्चियातो भोषणे संधु
1
भति तण कति भोयण न्वियातो वा पाणए सम्भति तं पिण कष्पति ।
कल्पसूत्र पूर्णि सू २५१ कल्पसूत्र टिप्पन २५१
1
(ख) 'संखादनि' परिमित दत्तेः 'लोणासायणं स्तोकम् । १२. (क) वामावास ० ज किचि कणयसितं उस्सा महिया वास वा पद्धति उदगविराहण ति काउं - कल्पसूत्र चूर्णि० २५३ (ख) 'पाणिपठिगह जिनकल्पिकादेः ओम महीवासा कुसारमात्रं यावत् पतति तावन्न कल्पते - कल्पसूत्र टिप्पण सू० २५३ १३. बग्घारियटिकालो जो वासकणं गालेति अच्छिणाते व पागते। कप्पत्ति से 'स ंतस्तरस्स, अंतरं -स्यहरणं पडिम्महो वा उत्तर पाउरण कप्पो सह अंतरेण उत्तरस्स |
गन्तुम् ।
- कल्पसूत्र पूणि २५६
१४. आचाराग १२८।४।५१
१५. उत्त राष्ययन अ० २३ गा० १३
१६
--
'संतरुतरंसि' अतरमिति कल्पः उत्तरं च वर्षाकल्प कम्बली अथवा अंतरं- रजोहरणं डिग्गहो वा उत्तर पाउकरणप्पो तेहि सह । - कल्पसूत्र पृथ्वी टिप्पण २५६
१७. ओघनियुक्ति गाथा ७२६ वृत्ति
१८. कम्बलस्य वर्षासु वहिनताना तात्कालिकवृष्टाय काय रक्षणमुपयांगः यतो बालवृद्धाननिमित्तं वर्षत्यपि जलधरे भिक्षार्य असह्योच्चार प्रस्त्रवणपरिष्ठापनार्थं च निःसरता कम्बलावृत्तदेहाना न तथा विवाकाय विरामनेति ।
--संग्रह वृत्ति पत्र ६६

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474