Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan
View full book text
________________
५८
३४. जं मज्जियं समीरबल्लएहि तवनियमबंभमइएहि । त दाणि पच्छ नाहिसि, छड्डतो सागपतेहि ॥ २७१४॥ तवो भेदो असो, हाणी, दसण-चरित नाणाण । साहुपदोसो संसारवड्ढणी साहिकरणस्स ॥ २७०८ ||
- कल्पलघुभाष्य
उत्तरा० २६
३५. खमावणयाएण जीवे पल्हायणभाव' जणयह । ३६. वासासु वाघातणिमित्त ं तिष्णि उवस्सया घेत्तव्या । का समाचारी ? उच्यते-वेउब्विया पडिलेहा पुणे पुणो पडिले हिज्जति ससते अससत्तं, तिष्णि वेलाओ - पुरुषव्हे १ भिक्खं गतेसु २ वेतालिय ३ । जे अणे दो उवस्सया तेसि 'वेउब्विया पडिलेहा' दिणे दिणे निहालिज्जंति, मा कोति ठाहिति ममत्तं या काहिति ततिए दिवसे पादपु जणेण पमज्जिज्जति । - कल्पसूत्र भ्रूणि सू० २८७ ३७. (क) तेणं कालणं तेणं समेएणं समणे भगवं महावीरे रायगिहे नगरे सदेवमणूयासुराए 'परिसाए' उद्घाट्य शिरः परि-सर्वतः सीदति परिषत् 'मज्झे ठितो' मज्झगतो 'एवं ययोक्त' कहेति, भासति वाग्योगेण, पण्णवेति अणुपालियस्स फल, परुवेति, प्रति फल प्रतिरूवेति । 'पज्जोसवणाकप्पो ।' त्ति वरिसार समज्जाता । बज्जो ! त्ति आमंत्रणे । द्विग्रहण निकाचनायें, एव कर्तव्यं नान्यथा । सह अत्थेण सअट्ठ । सेहेतु न निर्हेतुकम् । 'सनिमित्त सकारण अणूणपालितस्स दोसा अयं हेतु:, अपवादो कारण जहा सवीसतिराते मासे वीतिक्कते पज्जो सबेयध्व । किनिमित्तं हेतुः पाएणं अगारीहि अगाराणि सट्ठाए कहाणि । कारणं उरेण बि पज्जो - सवेति मासापुणिमाए। एवं सव्वसुत्ताण विभासा | दोसदरिसण हेतुः । अववादो कारण | संहेतु कारणं भुज्जो भुज्जो ।' पुणो पुणो उबदसेति । परिग्रहणात् सावगाण वि कहिज्जति, समोमरणे कढिज्जति पज्जोसमणाकप्पो | - कल्पसूत्र चूर्णि सू० २६१

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474