Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 455
________________ ५७ " ३१. (क) वासावासं० णो कप्पति णिगंधा २ परं पज्जोसवणातो गोलोममेत्ता वि केसा जाव संबछरिए कप्पे । उवातिणावेत' त्ति अतिक्कामेत्तर । केसेसु आउक्कातो लग्गति सो विराधिज्जति, तेसु य उल्ल तेसु छप्पतियालो समुच्छंति, छप्पइयाश्रो य कडूयतो विराषेति प्रप्पणी वा खत करेति, जम्हा एते दोसा तम्हा गोलोमप्यमाणमेत विण कप्पति । जति सुरेण करोति कत्त रीए वा आणादीता, छष्पतियातो छिज्जति, पच्छाकम्म च महावितो करेति, महामणा तम्हा लोमो कातो, तो एते दोसा परिहरिता भवति । भवे कारणं ण करेज्जा वि लोय असाहू ण तरेति अहियासेतु लोयं जतिकीरति अण्णे उवद्दवो भवति, बालो रुवेज्ज वा धम्म वा छड्डे ज्ज, गिलाणो वा तेण लोभ ण कीरति । जइ कत्तरीए कारेति पक्खे पक्खे कातव्वं, अष कुरेण मासे मासे कातव्यं परम डुरेण, पच्छा कसरीए अध्याण दबं घेतून तस्स वि हुत्थधोवणं दिज्जति एस जयणा । घुवलोओ उ जिणाणं । थेराण पुण वासासु अवस्स कायव्यो । पक्खिया आरोवणा arti reवकाल' | अहवा संचारयदोषाणं पक्खे पक्खे बंधा मोत्तव्वा पडिलेहेयब्वा य । महवा पक्खिया आरोवणा के साणं कत्तरीए, अण्णहा पन्छित । मासितो बुरेणं लोओ छण्हं मासाण येराण, तरुणाणं वाउम्मासियो । सवच्छरिम्रो ति वा वासरत्तिओ ति वा एग। उक्तं च सवच्छरं वा वि परं पमाण । बीयं च वासं ण तहि वसेज्जा " एस 'कप्पो'- मेरा मज्जाया, कस्स ? येराणं भणिता आपुच्छ भिक्खायरियावि विगति पच्चकखाण जाव मत्तगति । जिणाण वि एत्थ किचि सामण्ण पाएण पुणथेरान' | -- कल्पसूत्र भूणि २८४ (ख) 'उवायणा' अतिक्रमयितुम् । शेषो लोचादिविधि चूर्णितो ज्ञेयः | - पृथ्वी० टिप्पण २८४ (ग) केशेषु हि अप्कायविराघना, तत्संसर्गाच्च यूका: समूर्च्छन्ति, ताश्च कण्डयमानो हन्ति शिरसि नवक्षत वा स्यात्, यदि क्षुरेण मुण्डापयति कर्तर्या वा तदाऽज्ञाभंगाद्या: दोषाः संयमात्माविराधना, यूकाछिद्यन्ते नापितश्च पश्चात्कर्मकरोति शासनाय भ्राजना च ततो लोच एव श्रेयान् । - कल्पसूत्र सुबोधिका टीका, पत्र० १६०-६१ ३२. देखिये -- जम्बूद्वीप प्रज्ञप्ति, आवश्यक नियुक्ति आदि ३३. वीरासन उक्कुड़गासणाइ लोआइओ य विष्णेओ । कायकिलेसो संसारवास निब्वे अहे उत्ति || वीरासणासु गुणा कार्यानरोहो दया अ जीवेस । परलोअमई अ तहा बहुमाणो देव अन्नेसि ॥ स्सिंगया य पच्छापुरकम्मविवज्जणं च लोअगुणा । दुक्ख सहतं नरगादिभावणाए य निव्वेओ ॥ तथाऽन्यैरप्युक्तम्- पश्चात्कर्म पुरः कर्म (ई) यपथपरिग्रहः । दोषा होते परित्यक्ता, शिरोलोचं प्रकुर्वता ॥ - दसवैकालिक, हारिभद्रीय वृत्ति १० २८२६१

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474