Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 437
________________ ३५२. पभावती वीतिमए उदायणस्स दिण्णा, पउमावती चम्पाए दहिवाहणस्स, मिगावती कोसंबीए सताणियस्स, सिवा उज्नेणीए पज्जोतस्स जेट्टा कुंडग्गामे वदमाण सामिणो जेठस्स नंदिवद्धणस्स दिण्णा । -आवश्यक चूर्णि भाग २ १० १६४ (ख) त्रिषष्टि०१०१६।१८७ पत्र ७७-२ ३५३. नवमल्लई नवलेच्छई कासीकोसलग्ग अठारसवि गणरायाणो। -कल्पसूत्र सुबोषिका, टीका सू० १२८ ३५४. (क) 'पावा' देवेहि कतं णाम, जेण तत्थ भगव कालगतो। -कल्पसूत्र चूणि सू० १२२ (ख) 'पावा' देवेहिं कयं, जेण तत्य भगवं कालगओ। -कल्पसूत्र, पृथ्वी० टिप्पण सू० १२२ (ग) रज्जुगा- लेहगा, तेसिं सभा रज्जुयसभा, अपरिभुज्जमाणा करणसाला। -कल्पसूत्र चूणि सू० १२२ ३५५. (क) बितितो चंदो संवच्छरो, पीतिवद्धणो मासो, गंदिवद्धणो पक्खो, अग्गिवेसो दिवसो उवसमो वि से णाम, देवाणंदा रयणी निरिति ति वच्चति, लवस्स अच्ची णामं, पाणुस्स मत्तो, थोवस्स सिद्धणामं, करणं णागं, सन्वट्ठसिद्धो महत्तो। -कल्पसूत्र चूणि सू० १२३ ३५६. समणस्म भगवओ महावीरस्स जेठे अंतेवासी इंदभूति नामं अणगारे गोयमसगोत्तणं सत्तस्से हे समचउरंससठाण संठिए वज्जरिसह नारायण संघयणे कणगपुलगणिघसपम्हगोरे उम्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोग्गुणे घोरतवस्सी, घोरबंभचेरवासी उच्छूळसरीरे संखित्त विउलतेयलेसे चोद्दसपुन्वी चउनाणोवगए सम्वक्खरसन्निवाई समणस्स भगवओ........ ..... -भगवती ११७ ३५७. मरणा कायस्स भेदा इओ चुआ दोवि तुल्ला । एगट्ठा अविसेसमणाणत्ता भविस्मामो । -भगवती शतक १४ उद्दे०७ ३५६. कल्प सुबोषिका, टीका ३५६. (क) कल्पसूत्र चूणि सू० १२६ (ख) कल्पसूत्र टिप्पण सू० १२६ पृ० १७ ३६०. ज्वलत्प्रदीपालिकया प्रवृद्धया, सुरासुरः दीपितया प्रदीप्तया । तदास्म पावानगरी समन्ततः प्रदीपिताकाशतला प्रकाशते । ततस्तु लोकः प्रति वर्षमादरात प्रसिद्ध-दीपावलिकयात्र भारते । समुद्यतः पूजयतुि जिनेश्वरं जिनेन्द्रनिर्वाणविभूति-भक्ति-भा क् । -हरियश पुराण, जिनसेन ३६१. कल्प सुबोषिका टीका ३६२. भयवं ! कुणह पसायं विगमह एवंपि ताव खणमेक्कं । जावेस भासरासिस्स नृणमुदओ अवक्कमइ ॥१॥ जं एयस्सुदएण तुम्हं तित्थं कुतित्थिरहिं दढ । पीडिस्सइ सक्कारं न तहा पाविस्सइ जणाउ । न य तुम्हे असमत्या एवं विह कग्जसाहले जेण ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474