________________
३७
३२७. तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुख्यते च नानाश्रया प्रकृतिः ।
-सांस्य कारिका नं० ६२ त भाव मिलता है। ३२८. न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्य शरीरं वा वमन्तं न प्रिया प्रिये स्पृशतः।
-छान्दोग्योपनिषद् ४४५ मे यह पाठ प्राप्त हैं। ३२९. (क) आवश्यक टोका में उद्धृत (ख) अपाम सोमममृता अभूमागमन् ज्योतिरविदाम देवान् किमस्मान् कृणवदरातिः किमु धूतिरमृतं म] च ॥
-ऋग्वेद संहिता-४१३
अथर्वशिर उपनिषद ३ ३३०. (क) पुण्यो वै पुण्येन कर्मणा भवति पाप पापेनेति
-बृहदारण्यकोपनिषद ५६० (ख) पुण्यः पुण्येन कर्मणा भवति पाप पापेनेति
-बृहदारण्यकोपनिषद् ६३२ ३३१. (क) आवश्यक टीका में उद्धृत (ख) एतद्वं जरामर्यमग्निहोत्रं सत्रम
-नारायणोपनिषद्-१६३ (ग) जरामर्य व एतत्सर्वं यदग्निहोत्रम्
-तेतिरियारण्यक १०६४
-महानारायणोपनिषद् २५ ३३२. (क) सत्यं ज्ञानमनन्तं ब्रह्म ।
-तैत्तिरीयोपनिषद् १८२ (ख) तस्मै स होवाच विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो । बदन्ति परा चापरा च
-मुण्डकोपनिषद् ११६१-४ । ३३३. 'महाकुलाः महाप्राज्ञाः संविग्ना विश्ववंदिता। एकादशापि तेऽभूवन्मूलशिष्या जगद्गुरोः ॥
-त्रिषष्टिशलाकापुरुष चरित्र १०॥५७० (ख) महावीर परियं, प्रस्ताव ८१ प० २५७॥ १ ३३४. (क) त्रिषष्टिशलाका पुरुष चरित्र पर्व १० सर्ग ५ श्लोक १६४
(स) महावीर चरियं, गुणचन्द्र प्र० ८१ प २५७ ३३५. तीर्यते संसारसमुद्रोनेनेति तीर्थ प्रवचनापारस्चतुर्विधः संघः।
-अभिधान चिन्तामणि १।२५ स्वोपज्ञ टीका ३३१. विषष्टि शलाका पुरुष चरित्र १०१५।१७४ ३३७. उत्तराध्ययन २३ गा.८७