________________
請
अवरहो महो, पुव्वरत्तोवरत वा अड्ढरत्तो वा ताहे वेब पडिक्कमन्ति । नत्थि तो न
पडिक्कमन्ति, जेण असढा पण्णावन्ता परिमाणगा न य पमादबहुला, तेण तेसि एवं भवति ।
- आवश्यक पूर्णि, जिनदास गणी
६१. कप्पद निम्गंथाणं वा निग्गथीणं वा, हेमंत गिम्हासु चारए ।
६२ भारंडपक्खी व चरेऽप्पमत्ते |
- वृहत्कल्प भाष्य भाग १।३६ - उत्तराध्ययन अ० ४, गा० ६
६३. संवच्छर इति कालपरिमाणं । तं पुण णेह वारसमासिगं संवज्झति किन्तु वरिसा रक्त चातुर्मासितं । - दशवेकालिक, अगस्त्य सिंह चूर्णि
स एव जेोग्गहो ।
६४. वृहत्कल्पभाष्य भाग १।३६
६५ बृहत् कल्पभाष्य भाग १।६।७।८
६६. संवच्छरं चावि परं पमाणं; बीयं च वासं न तहि वसेज्जा ।। सुत्तस्स मग्गेण चरेज्ज भिक्खू, सुत्तस्स अत्यो जइ आणवेइ ॥
- दशर्वकालिक द्वि० चूलिका गा० ११ जतो भणितं तदुगुणं, दुगणेण अपरि- दशवेकालिक, अगस्त्यसिह चूर्णि
६७. बितियं च वासं वितियं ततो अनंतरं च सद्देण ततियमवि हरिता ण बट्टति । ततिय च परिहरिऊण चउत्थंहोज्जा । ६८. (क) पुरिमंतिमतित्थगराण, मासकप्पो ठिओ मुणेयव्वो । afreeगाण जिणाणं, अट्ठियओ एस विन्नेओ ॥ (ख) "मासकल्पः " श्री आदिनाथमहावीरसाधुभिः शेषकाले द्वाविंशति तीर्थंकर साधुभिस्तु न मासकल्पः क्रियते (ग) कल्पसूत्र कल्पार्थं बोधिनी टीका, प० २।३
(घ) कल्पसूत्र सुबोधिका टीका, व्याख्यान १
(ड) कल्पसूत्र कल्पद्र ुम कलिका टीका प० ३।१
कल्पार्थ बोधिनी, टोका १० ३।१
- कल्पसमर्थनम् गा० १६ १०२ अष्टमासेषु मासकल्प क्रियते । - कल्पसूत्र, कल्पलता टीका,
६९ समणे भगवं महावीरे वासाणं सवीसइराए मासे वक्कते सत्तरिएहिराइ दिएहि सेसेहि वासावस
पज्जोसवेइ |
- समवायाङ्ग ७० वा समवाय, पृ० ५०१ (ख) तेणं कालेणं तेणं समएणं समणे भगवं महाबीरे वासाणं सवीसइराए मासे बिइक्कंते वासावास पज्जोसवेद्द । - कल्पसूत्र सू० २२४ पृ० ६६ पुण्यविजयजी
७०
कल्पसूत्र, ७१ कल्पसूत्र नियुक्ति, १-२
७२. कल्पसूत्र नियुक्ति चूर्ण १६
७३. कप्पइ पंचहि ठाणेह णिगंथाणं निम्मंषीणं पढमपाउसंसि गामाणुम्मामं वइज्जत्तए तं मागट्टयाए, दसण्या, चरितट्टयाए, आयरियउवज्झायाणं वा से विसु भेज्जा यायरिम उवज्झायाणं वा वहिया वेयावच्च करणाए ।
स्थानाङ्ग सूत्र, ५ वां ठाणा