________________
४६. तस्वार्थ सूत्र ७|१| भाष्य टीका
५०. चाउज्जामो य जो धम्मो, जो इमो पंचसिक्लिओ । देसिओ बद्धमाणेण पासेण य एगज्जपवन्नाणं, विसेसे किं नु धम्मे दुबिहे मेहावि, कह विप्पञ्चओ न ते ॥ उत्तराध्ययन अ० २३, गा० २५ से २७
महामुनी ॥ कारण ।
५१
५२. पंचम खलु धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाण, चउव्वओ होइ विन्नेओ || नो अपरिग्गहियाए, इत्थीए जेण होइ परिभोगो । ता तब्बिरई इच्चिम, अबंभविरइति पन्नाण || ५३. वरिससयदिक्खिआए, अज्जाए अज्जदिक्खिओ साहू | अभिगमणवदणनमसणेण विणएण सो पुज्जो ॥
- उत्तराध्ययन अ० २३ गा० २३-२४
---
- कल्पसमर्थनम् गा० १४ १५ १० २
५७. मिच्छत्त- पडिक्कमणं, तहेब असंजमे य पडिक्कमण । कसायाणं पडिक्कमणं, जोगाण य अप्पसत्याणं ॥
५८. सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाण जिजाणं, कारणजाए पडिक्कमणं ॥
५६. देवसिय, राइय, पक्खिय, चउमासिय वच्छरिय नामाओ । दुहं पण पडिक्कमणा, मज्झिमगाणं तु दो पढमा ॥
- कल्पलता टीका मे उद्घृत गाथा
५४. (क) उवठावणाई जिट्ठो, विन्तेओ पुरिमपच्छिमजिणाण । पव्वज्जाए उ तहा, मज्झिमगाणं निरइयारो ॥ - कल्पसमर्थनम् गा० १७५० २ (ख) श्री आदीश्वर - महावीरयोः साधूना दीक्षाद्वयं भवति एका लघ्वी दीक्षा, अपरा वृहती दीक्षा भवति । लघुत्वम् वृद्धत्वं च वृहद्दीक्षया गण्यते । द्वाविशति तीर्थंकर साधूना तु दीक्षाया भवन्त्या सत्यामेव लघुत्वम् वृद्धत्वं गण्यते एष ज्येष्ठ कल्प उच्यते ।
- कल्पद्र म कलिका, टीका प० २१३
५५. कल्पसूत्रकल्पार्थं बोधिनी टीका प० २
५६. (क) स्वस्थानाद् यत्परस्थान, प्रमादस्य वशाद्गतः ।
तत्रैव क्रमण भूयः, प्रतिक्रमण मुच्यते ॥ - आवश्यक, सूत्र हरिभद्र टीका में उद्धृत पृ० ५५३ | १ (ख) प्रतीप क्रमणं प्रतिक्रमणम्, अयमर्थः -- शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेषु एव क्रमणाप्रतीप क्रमणम् । - योगशास्त्र, तृतीय प्रकाश, स्वोपज्ञवृत्ति
1
- आवश्यक नियुक्ति गा० १२५०
- आवश्यक नियुक्ति, गा० १२४४
सप्तति स्थानक ६०. पुरिम पच्छिम एहि उभओ कालं पडिक्कमितव्वं इरियावहियमागतेहि उच्चारपासवण आहारादीन वा विवेगं - काउण, पदोसपबूसेसु, अतियारो हो तु वा मा वा तहाबस्सं पविकमितव्वं एते हि चेव ठाणेहिं । मज्झिमगाणं तित्थे जदि अतियारो अस्थि तो दिवस हो तु रती वा, पुव्यच्हो,