________________
(ख) मुदाभिसित्तरणो......"पिंड:-राजपिंड। -दशवकालिक, जिनदास चूणि पृ० ११२-११३ (ग) मुदियाइगुणो राया अट्टविहो तस्स होइ पिंहुत्ति, पुरिमेअराण एसो वाधायाईहिं पडिकुट्ठो।
-कल्पसमर्थनम्-गा०६, पृ०१ (घ) “राजपिण्डः" राजा- छत्रधरः, तस्य पिण्ड ।
-कल्पसूत्र, कल्पलता, ४, पृ. २, समयसुन्दर (3.) "रायपिंड" ति राजपिण्डः, तत्र राजा-छत्रधरः सेनापति-पुरोहित-श्रेष्ठ्य-मात्य-सार्थबाहरूपैः
पञ्चभिलक्षण युतोमू भिषिक्तस्तस्य अशनादिचतुर्विध आहारो वस्त्र पात्रं कबलं रजोहरणं चेत्यष्टविध. पिण्डः ................"
-कल्पार्थबोधिनी ४, पृ०२ ३७. निशीय भाष्य गा० २४६७ चूर्णि ३८. (क) अतोसो रायपिण्डो गेहिपडिसेहणत्थं एषणा रक्खणत्थं च न कप्पइ ।
-दशवकालिक जिनदाए चूणि पृ०११२-११३ (ख) ...""एषणा रक्खणाए एतेसि अणातिण्णो।
-दशवकालिक, अगस्त्यमिह चूणि ३६ निशोथ ९ | १ | २ ४०. (क) निर्गच्छदागच्छत्सामन्तादिभि. स्वाध्यायस्य अपशकुनबुद्ध या शरीरादेश्च व्याघातसम्भवात्खाद्यलोभलघुत्व-निन्दादिबहुदोष सम्भवाच्च... ....
-कल्पार्थबोधिनी, कल्प ४ ५०२ -कल्पसमर्थन गा० १०प०१ ४१. निशीयभाष्य गा० २५०३-२५१० ४२. दशकालिक ३ | ३ १३ श्री आदिनाथ महावीर साधूना न कल्पते । अजितादि २२ तीर्थ कर साधूना तु कल्पते ।
-कल्पसूत्र कल्पलता टोका (ख) श्री आदीश्वर-महावीरयो माघूनामेव न कल्पते । द्वाविंशतितीर्थ कर माधना तु कल्पते ।
-कल्पपद्रुम कलिका पृ०२ १४. (क) असणाईण चउक्क, वत्थ तह पत्त पायछणए ।
निवपिंडम्मि न कप्पइ, पुरिमातिमजिणजईण तु ॥ -कल्पसमर्थनम् गा० ११ १०२ (ख) कल्पार्थ प्रबोधिनी टीका मे भी प्रस्तुत गाथा उद्धृत है। ४५. (क) किइकम्मपि य दुविहं, अग्भुट्ठाणं तहेव वदणयं ।
समणेहि समणीहिं य, जहारिह होइ कायव्यं ॥ -कल्पसमर्थनम-गा० १२ १०२ (ख) "कियकम्मे" कृतकर्म लघुना साधुना वृद्धम्य साधोश्चरणयोर्वन्दनकानिदातव्यानि ।
-कल्पद् म कलिका टीका ५०२ (ग) निशीथ चूणि द्वि० भा० पृ० १८७ ४६. सव्वाहि संजईहिं किइकम्मं संजयाण कायव्वं । पुरिसत्तमुक्ति धम्मो सव्वजिणाणपि तित्थेसु॥
-कल्पसर्थनम् गा० १३ ४७. हिंसानृतस्तेयाब्रह्मपरिग्रहेम्यो विरतिव्रतम्
-तत्त्वार्थ सूत्र ७१ ४८ अकरणं निवृत्तिरुपरमो विरतिरित्यनन्तरम् ।
-तस्वार्थ मूत्र ७१|भाष्य