Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 407
________________ ७४. (क) कल्पलता व्याख्यान १५० २१३ (ख) तत्थ अपत्ते इमे कारणा राया कुयू सप्पे, अगणिगिलाणे य थंडिलस्सऽसती । एएहि कारणेहि, अप्पत्ते होइ गिग्गमणं ।। -निशीथ भाष्य गा०३१५८ राया दुट्ठो सप्पो वा वसहिं पविट्ठो, कुंथूहि वा वसही संसता, अगणिणा वा वसही दड्ढा, गिलाणस्स पडिचरणट्टा, गिलाणस्स वा ओसहहेउ, थंडिलस्स वा असतीते, एतेहि कारणेहि अप्पते चउपाडिवए णिग्गमणं भवति । -निशीथ चूणि ३१५८ तृ० भा० पृ० १३२ ७५ (क) वासं वा नोबरमइ, पथा वा दुग्गमा सचिखिल्ला। एएहिं कारणेहिं, अइकते होइऽ निग्गमण ॥ -कल्पसमर्थनम् गा० २६ पृ०२ ख) अथ च कदाचित-चतुर्मास्युत्तारेऽपि वर्षा न विरमति मार्गा वा दुर्गमाभग्नाभवन्ति, चिखिल्लं वा प्रभूतं स्यात् तदा अधिकमपि तिष्ठेत् न दोष. । कल्प० कल्पलता टीका, समयसुन्दर प० ३११ (ग) निशीथ भाष्य तृ० मा० पृ० १३३ ७६. (क) चिक्खलपाण थंडिल, वसही गोरमजणाउलेविज्जे । ओसह निचया हिवई, पामडा भिक्खसज्झाए ।। ~~कल्पसमर्थनम् गा० ३६ पृ०३ (ख) कल्प० कल्पद्र म कलिका टीका मे उद्धृत ५० ५ (ग) कल्प० कल्पलता पृ०५ मे उद्धृत ७७ दोसासइ मज्झिमगा, अच्छति अ जाव पुग्योडीवि । ? इहग उ न मासपि हु एव खु विदेहजिणकप्पी ॥ -कल्पसमर्थनम् गा०प०२ ७८ (क) ....."शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोऽस्थितकल्प उक्तं च "ठिय अट्टितो य कप्पो, आवेलक्काइएसु ठाणेसु । सव्वेसु ठिया पढमो, चउठिय छसु अट्टिया बीओ।। -आवश्यक नियुक्ति, मलयगिरिवृत्ति मे उद्धृत १२१ (ख) आचेलवकुद्देसिय, पडिकमणे रापिड मासेसु । पज्जुसणाकप्पम्मि य अट्ठियकप्पो मुणेयन्वो ॥ -कल्पसमर्थनम् गा० २६ पृ०२ (ग) कल्पद्रुम कलिका पृ० ३ ७६. (क) सेन्जायरपिंडमी, चाउज्जामे य पुरिस जेट्टे य । किइकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा ॥ - आवश्यक नियुक्ति मलयगिरिवृत्ति मे उद्धृत ५० १२१ (ख) सिज्जायर पिउंमि य, चाउज्जामे य पुरिसजिट्टे । किइकम्मस्स य करणे, ठियकप्पो मज्झिमाणंपि ।। -कल्पसमर्थनम् गा० ३० पृ. ३ (ग) अथ चत्वारः स्थिर कल्पाः (१) शय्यातरपिंडः (२) चत्वारि व्रतानि (३) पुरुष ज्येष्ठो धर्म (४) परस्परं वन्दनकदानम्, एते चत्वारः स्थिरकल्पा' द्वाविंशतितीर्थ कर साधूनामपि भवन्ति, तस्मादेते स्थिरकल्पा उच्यन्ते । -कल्पद् म कलिका, व्या० १ १०३

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474