Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan
View full book text
________________
१५६. 'मनोन्मान' तत्र मानं-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे
च यजलं ततो निःसरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते । उन्मानं तु अई. भारमानता, मातव्यपुरुषो हि तुलारोपितो यबद्धभारमानो भवति तदा उन्मानोपेतो 5 सावुच्यते ।
प्रमाणं पुनः स्वाग लेनाष्टोत्तरशताङ्ग लोन्यता। -कल्पसूत्र, पृथ्वीचन्द टिप्पण सू० ५३ *१५७. सतं वाराओ पक्कं जं तं सतपाग, सतेणं (वा) काहावणाणं ।
कल्पसूत्र चूणि सू० ६१ १५८. 'पम्हलसुकुमालाए' पक्ष्मवत्यासुकुमालमा चेत्यर्थ. 'गंधकासाइय' गंधप्रधानया कषायरक्तशा टिकयेत्यर्थः
-कल्पसूत्र टिप्पण सू० ६२ १५६. कल्पसत्र पथ्वीचन्द्र टिप्पण सू० ६२
'कयकोउय' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दु.स्वप्नादि विघातार्थमवश्यकरणीयत्वाद् यस्ते तथा।" पादेन वा छुप्ताः-चक्षुर्दोषपरिहारार्थ पादच्छुप्ता कृतकौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रह । तत्र कौतुकानि मषोतिलकादीनि, मङ्गलानि तु सिद्धार्थकदध्यक्षत दूर्वा कुरादीनि ।
- कल्प सूत्र, पृथ्वी० टि० मू० ६६ १६१. अनुभूत श्रुतोदृष्टः, प्रकृतेश्च विकारज. ।
स्वभावत समुद्भूतश्चिन्तासन्ततिसम्भव ॥ देवताद्यपदेशोत्थो, धर्म-कर्म-प्रभावज । पापोकसमत्थश्च. स्वप्न स्यान्नवधा नणाम ॥ प्रकाररादिमः षड्भिाशुभश्च शुभोऽपि वा।
पृष्टो निरर्थक स्वप्न, सत्यस्तु विभिरुत्तरः ।। --कल्पसूत्र सुबोधिका टीका मे उद्धृत १६२, रात्रेश्चतुषु यामेषु, दृष्ट स्वप्न फलप्रद. ।
मासैद्वादशभिः षभिस्त्रिभिरेकेन च क्रमात् ।। निशाऽन्त्यघटिकायुग्मे, दशाह त्फलति ध्रुवम् ।
दृष्ट सूर्योदये स्वप्न', सद्य . फलति निश्चितम् ॥ - कल्पसूत्र सुबोधिका टीका मे उद्धृत १६३. मालास्वप्नोऽह्नि दृष्टश्च, तथा षिव्याधिसम्भव ।
मल-मूत्रादिपीडोत्थ स्वप्न सर्व निरर्षक: ।। धर्मरतः समपातुर्य स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्राषितमर्थ स्वप्नः प्रसाधयति ।। स्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्यापि । नाम कथ्य. कथमपि केषांचित फलति न स यस्मात् ॥ नश्राव्यः कुस्वप्नो गुवदिस्तवितरः पुनः श्राव्य. । योग्यधाव्याभावे गारपि कर्णे प्रविश्य वदेत ।। इष्टं दृष्ट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नेया निशाऽपि सुधिया जिनराजस्तवनसंस्तवत.॥ पूर्वमनिष्टं दृष्ट्वा स्वप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद् द्रष्टव्यं तद्वदिष्टेऽपि ॥

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474