________________
१५६. 'मनोन्मान' तत्र मानं-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे
च यजलं ततो निःसरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते । उन्मानं तु अई. भारमानता, मातव्यपुरुषो हि तुलारोपितो यबद्धभारमानो भवति तदा उन्मानोपेतो 5 सावुच्यते ।
प्रमाणं पुनः स्वाग लेनाष्टोत्तरशताङ्ग लोन्यता। -कल्पसूत्र, पृथ्वीचन्द टिप्पण सू० ५३ *१५७. सतं वाराओ पक्कं जं तं सतपाग, सतेणं (वा) काहावणाणं ।
कल्पसूत्र चूणि सू० ६१ १५८. 'पम्हलसुकुमालाए' पक्ष्मवत्यासुकुमालमा चेत्यर्थ. 'गंधकासाइय' गंधप्रधानया कषायरक्तशा टिकयेत्यर्थः
-कल्पसूत्र टिप्पण सू० ६२ १५६. कल्पसत्र पथ्वीचन्द्र टिप्पण सू० ६२
'कयकोउय' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दु.स्वप्नादि विघातार्थमवश्यकरणीयत्वाद् यस्ते तथा।" पादेन वा छुप्ताः-चक्षुर्दोषपरिहारार्थ पादच्छुप्ता कृतकौतुकमङ्गलाश्च ते पादच्छुप्ताश्चेति विग्रह । तत्र कौतुकानि मषोतिलकादीनि, मङ्गलानि तु सिद्धार्थकदध्यक्षत दूर्वा कुरादीनि ।
- कल्प सूत्र, पृथ्वी० टि० मू० ६६ १६१. अनुभूत श्रुतोदृष्टः, प्रकृतेश्च विकारज. ।
स्वभावत समुद्भूतश्चिन्तासन्ततिसम्भव ॥ देवताद्यपदेशोत्थो, धर्म-कर्म-प्रभावज । पापोकसमत्थश्च. स्वप्न स्यान्नवधा नणाम ॥ प्रकाररादिमः षड्भिाशुभश्च शुभोऽपि वा।
पृष्टो निरर्थक स्वप्न, सत्यस्तु विभिरुत्तरः ।। --कल्पसूत्र सुबोधिका टीका मे उद्धृत १६२, रात्रेश्चतुषु यामेषु, दृष्ट स्वप्न फलप्रद. ।
मासैद्वादशभिः षभिस्त्रिभिरेकेन च क्रमात् ।। निशाऽन्त्यघटिकायुग्मे, दशाह त्फलति ध्रुवम् ।
दृष्ट सूर्योदये स्वप्न', सद्य . फलति निश्चितम् ॥ - कल्पसूत्र सुबोधिका टीका मे उद्धृत १६३. मालास्वप्नोऽह्नि दृष्टश्च, तथा षिव्याधिसम्भव ।
मल-मूत्रादिपीडोत्थ स्वप्न सर्व निरर्षक: ।। धर्मरतः समपातुर्य स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्राषितमर्थ स्वप्नः प्रसाधयति ।। स्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्यापि । नाम कथ्य. कथमपि केषांचित फलति न स यस्मात् ॥ नश्राव्यः कुस्वप्नो गुवदिस्तवितरः पुनः श्राव्य. । योग्यधाव्याभावे गारपि कर्णे प्रविश्य वदेत ।। इष्टं दृष्ट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नेया निशाऽपि सुधिया जिनराजस्तवनसंस्तवत.॥ पूर्वमनिष्टं दृष्ट्वा स्वप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद् द्रष्टव्यं तद्वदिष्टेऽपि ॥