Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 426
________________ २६ २१२. आवश्यक मलय० वृत्ति प० २६८ (ख) महावीर चरियं, गुण ० १४६ २१३. (क) ताहे सो सामिस्स सागएण उबट्ठितो । सामिणा पुण्वपयोगेण बाहा पसारिया । (ख) महावीर चरियं प्र० ५ ० १४६ (ग) त्रिषष्टि० १०।३१५० २१४. (क) त्रिषष्टि० १३।३।५१-५२ (ख) महावीर चरियं, प० १४६ २१५. (क) आवश्यक मलय० पृ० २६८ (ख) महावीर चरियं १४७ (ग) त्रिषष्टि० १०/३/६९-७३ २१६. महावीर चरियं - १४७ २१७ (क) महावीर चरियं प्र० ५ पृ० १४८ (ख) आवश्यक नियुक्ति मलय० पृ० २६८ - आवश्यक मलय० प० २६८ २१८. (क) इमेल तेण पंच अभिग्गहा गहिया, तंजहा (१) अचियत्तोग्गहे न बसियब्बं, (२) निच्वं वोसट्टे कार्य, (३) मोण च, (४) पाणीसु भोक्तव्यं, (५) गिहत्थो न वंदियव्वो, न अब्भुट्टे यब्वो, एए पंच अभिग्गहा गहिया । - आवश्यक मलयगिरि वृत्तिपृ० २६८ (ख) महावीर चरियं प्र० ५- १४५ (ग) कल्प सुबोधिका टीका पृ० २८८ (घ) त्रिषष्टि० १०।३।७५ से ७७ --आचाराम अ० ६ उ० १ २१६. णो सेवई य परवत्थं पर-पाए वि से न भुज्जित्था । २२०. (क) प्रथमपारणकं गृहस्थपात्रे बभूव, ततः पाणिपात्रभोजिना मया भवितव्यमित्यभिग्रही गृहीतः । -- आवश्यक मलय० वृ० (ख) भगवया पढमपारणगे परपत्तंमि भुत्तं - महावीर वरियं, गुणचन्द्र २२१. अयोत्पन्न ऽपि केवलज्ञाने कस्मान्न मिक्षार्थं भगवानटति ? उच्यते, तस्यामवस्थाया भिक्षाटने प्रवचनलाघवसम्भवात् । उक्तं च - "देविदचक्कवट्टी मडलिया ईसरा तलवरा य । अभिगच्छति जिणिदं गोयरचरियं न सो अबइ ॥ २२२. उत्पन्न केवलज्ञानस्य तु लोहार्य आनीतवान्, तथा चोक्तं-'धनो सो लोहज्जो, खंतिखमो पवरलोहसरिवन्नो । जस्स जिणो पत्ताओ, इच्छई पाणीहि भोतु जे ।" - आवश्यक नियुक्ति मल० पृ० २६८ -आवश्यक नियुक्ति गा० पृ० ३६०

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474