________________
२६
२१२. आवश्यक मलय० वृत्ति प० २६८ (ख) महावीर चरियं, गुण ० १४६ २१३. (क) ताहे सो सामिस्स सागएण उबट्ठितो । सामिणा पुण्वपयोगेण बाहा पसारिया । (ख) महावीर चरियं प्र० ५ ० १४६ (ग) त्रिषष्टि० १०।३१५०
२१४. (क) त्रिषष्टि० १३।३।५१-५२ (ख) महावीर चरियं, प० १४६ २१५. (क) आवश्यक मलय० पृ० २६८ (ख) महावीर चरियं १४७ (ग) त्रिषष्टि० १०/३/६९-७३
२१६. महावीर चरियं - १४७
२१७ (क) महावीर चरियं प्र० ५ पृ० १४८
(ख) आवश्यक नियुक्ति मलय० पृ० २६८
- आवश्यक मलय० प० २६८
२१८. (क) इमेल तेण पंच अभिग्गहा गहिया, तंजहा (१) अचियत्तोग्गहे न बसियब्बं, (२) निच्वं वोसट्टे कार्य, (३) मोण च, (४) पाणीसु भोक्तव्यं, (५) गिहत्थो न वंदियव्वो, न अब्भुट्टे यब्वो, एए पंच अभिग्गहा गहिया । - आवश्यक मलयगिरि वृत्तिपृ० २६८
(ख) महावीर चरियं प्र० ५- १४५
(ग) कल्प सुबोधिका टीका पृ० २८८
(घ) त्रिषष्टि० १०।३।७५ से ७७
--आचाराम अ० ६ उ० १
२१६. णो सेवई य परवत्थं पर-पाए वि से न भुज्जित्था । २२०. (क) प्रथमपारणकं गृहस्थपात्रे बभूव, ततः पाणिपात्रभोजिना मया भवितव्यमित्यभिग्रही गृहीतः । -- आवश्यक मलय० वृ०
(ख) भगवया पढमपारणगे परपत्तंमि भुत्तं
- महावीर वरियं, गुणचन्द्र २२१. अयोत्पन्न ऽपि केवलज्ञाने कस्मान्न मिक्षार्थं भगवानटति ? उच्यते, तस्यामवस्थाया भिक्षाटने प्रवचनलाघवसम्भवात् । उक्तं च - "देविदचक्कवट्टी मडलिया ईसरा तलवरा य । अभिगच्छति जिणिदं गोयरचरियं न सो अबइ ॥ २२२. उत्पन्न केवलज्ञानस्य तु लोहार्य आनीतवान्, तथा चोक्तं-'धनो सो लोहज्जो, खंतिखमो पवरलोहसरिवन्नो । जस्स जिणो पत्ताओ, इच्छई पाणीहि भोतु जे ।"
- आवश्यक नियुक्ति मल० पृ० २६८
-आवश्यक नियुक्ति गा० पृ० ३६०