Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 404
________________ (ख) मुदाभिसित्तरणो......"पिंड:-राजपिंड। -दशवकालिक, जिनदास चूणि पृ० ११२-११३ (ग) मुदियाइगुणो राया अट्टविहो तस्स होइ पिंहुत्ति, पुरिमेअराण एसो वाधायाईहिं पडिकुट्ठो। -कल्पसमर्थनम्-गा०६, पृ०१ (घ) “राजपिण्डः" राजा- छत्रधरः, तस्य पिण्ड । -कल्पसूत्र, कल्पलता, ४, पृ. २, समयसुन्दर (3.) "रायपिंड" ति राजपिण्डः, तत्र राजा-छत्रधरः सेनापति-पुरोहित-श्रेष्ठ्य-मात्य-सार्थबाहरूपैः पञ्चभिलक्षण युतोमू भिषिक्तस्तस्य अशनादिचतुर्विध आहारो वस्त्र पात्रं कबलं रजोहरणं चेत्यष्टविध. पिण्डः ................" -कल्पार्थबोधिनी ४, पृ०२ ३७. निशीय भाष्य गा० २४६७ चूर्णि ३८. (क) अतोसो रायपिण्डो गेहिपडिसेहणत्थं एषणा रक्खणत्थं च न कप्पइ । -दशवकालिक जिनदाए चूणि पृ०११२-११३ (ख) ...""एषणा रक्खणाए एतेसि अणातिण्णो। -दशवकालिक, अगस्त्यमिह चूणि ३६ निशोथ ९ | १ | २ ४०. (क) निर्गच्छदागच्छत्सामन्तादिभि. स्वाध्यायस्य अपशकुनबुद्ध या शरीरादेश्च व्याघातसम्भवात्खाद्यलोभलघुत्व-निन्दादिबहुदोष सम्भवाच्च... .... -कल्पार्थबोधिनी, कल्प ४ ५०२ -कल्पसमर्थन गा० १०प०१ ४१. निशीयभाष्य गा० २५०३-२५१० ४२. दशकालिक ३ | ३ १३ श्री आदिनाथ महावीर साधूना न कल्पते । अजितादि २२ तीर्थ कर साधूना तु कल्पते । -कल्पसूत्र कल्पलता टोका (ख) श्री आदीश्वर-महावीरयो माघूनामेव न कल्पते । द्वाविंशतितीर्थ कर माधना तु कल्पते । -कल्पपद्रुम कलिका पृ०२ १४. (क) असणाईण चउक्क, वत्थ तह पत्त पायछणए । निवपिंडम्मि न कप्पइ, पुरिमातिमजिणजईण तु ॥ -कल्पसमर्थनम् गा० ११ १०२ (ख) कल्पार्थ प्रबोधिनी टीका मे भी प्रस्तुत गाथा उद्धृत है। ४५. (क) किइकम्मपि य दुविहं, अग्भुट्ठाणं तहेव वदणयं । समणेहि समणीहिं य, जहारिह होइ कायव्यं ॥ -कल्पसमर्थनम-गा० १२ १०२ (ख) "कियकम्मे" कृतकर्म लघुना साधुना वृद्धम्य साधोश्चरणयोर्वन्दनकानिदातव्यानि । -कल्पद् म कलिका टीका ५०२ (ग) निशीथ चूणि द्वि० भा० पृ० १८७ ४६. सव्वाहि संजईहिं किइकम्मं संजयाण कायव्वं । पुरिसत्तमुक्ति धम्मो सव्वजिणाणपि तित्थेसु॥ -कल्पसर्थनम् गा० १३ ४७. हिंसानृतस्तेयाब्रह्मपरिग्रहेम्यो विरतिव्रतम् -तत्त्वार्थ सूत्र ७१ ४८ अकरणं निवृत्तिरुपरमो विरतिरित्यनन्तरम् । -तस्वार्थ मूत्र ७१|भाष्य

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474