Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १२ प्रथमयाभृते द्वितीयं प्राभृतप्राभृतम्
प्रथमप्रभृतस्य द्वितीयम् प्राभृतप्राभृतं प्रारभ्यते मूलम्-ता कहं ते अद्धमंडलसंठिई आहिया ति वएज्जा ?, तत्थ खलु इमे दुवे अद्भमंडलसंदिई पन्नत्ता तं जहा-दाहिणा चेव अद्धमंडलसंठिई उत्तरा चेव अद्धमंडलसंटिई। ता कहं ते दाहिणअद्धमंडल संठिई आहियाइ वएज्जा, ता अपण्णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं जाव परिक्खेवेणं ता जया णं सूरिए सबभंतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरई, तया णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहत्ता राई भवइ, से णिक्खममाणे सूरिए ण संवन्छरं अयमाणे पटमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपएस।ए अमितराणंतरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ,जया णं सूरिए अम्भितराणं उत्तर अद्ध मंडलसंठिइं उवसंकमित्ता चारं चरइ, तयाणं अट्ठारसमुहुत्ते (हि) दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहि अहिया से णिक्खममाणे सूरिए दोच्चंसि अहोरसि उत्तराए अंतराए भागाए तस्मादिपएसाए अभितरं तच्चं दाहिणं अद्धमंडलंसंठिइं उपसंकमित्ता चारं चरइ । ता जया णं मूरिए अम्भितरं तच्चं दाहिणं अद्धमंडलं संठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्तेहिं दिवसे भवइ चउहिं एगट्ठिभागमुहृत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चरहिं एगट्ठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवा एणं णिक्खममाणे संभावना हो सकती है अतः यहां पर उसका कथन या व्याख्या करना शक्य नहीं है जो कोई संप्रदाय से जानते हो तो वह स्वशिष्यों को वह यथावस्थित रीत से कहे या समझावे ॥ सू० ११॥
॥ प्रथम प्राभृत का प्रथम प्राभृतप्राभृत समाप्त ॥ કથન કે વ્યાખ્યા કરવાનું શક્ય નથી. જે કદાચ કઈ સંપ્રદાય પરંપરાથી જાણતા હોય તે તેઓ પોતાના શિષ્યને યથાવસ્થિત રીતે કહી સમજાવે. એ સૂત્ર ૧૧ છે
પહેલા પ્રાભૂતનું પહેલું પ્રાભૃતપ્રાભૃત સમાપ્ત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧