Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८
भगवतीसूत्रे अपरिसेसं भाणियव्वं, जाव-अग्गमहिसीणं वत्तवया समत्ता, से कहमेयं भंते! एवं ! ॥ सू० ॥ ५ ___ छाया-भगवान् द्वितीयो गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा येनैव तृतीयो गौतमो वायुभूतिग्नगारस्तेनैव उपागच्छति, उपागत्य तृतीयं गौतमं वायुभूतिमनगारम् एवमवादीत-एवं खलु गौतम ! चमरः असुरेन्द्रः, असुरराजः एवं महर्द्धिकः, तचैव एवं सर्वम् अपृष्टव्याकरणं ज्ञातव्यम् अपरिशेषं यावत् = वक्तव्यता समाप्ता; ततः स तृतीयो गौतमो वायुभूतिरनगारो द्वितीयस्य गौतमस्य अग्निभूतेः अनगारस्य एवम्
भगव दोच्चे गोयमे ! इत्यादि
मूत्रार्थ—पूर्वोक्त रूपसे (दोच्चे भगवं गोयमे) भगवान् द्वितीय गणधरने कहकर (समणं भगवं महावीरं वंदइ नमसइ) श्रमण भगवान् महावीर को वंदना की उन्हें नमस्कार किया (वदित्ता नमंसित्ता) वंदना नमस्कार करके (जेणेव तच्चे गोयमे वायुभूई अणगारे) वे जहां तृतीय गणधर गौतम वायुभूति अनगार थे (तेणेव उवागच्छद) वहां पर गये (उवागच्छित्ता) वहां जाकर उन्होंने (तच्चं गोयमं वायुभूई अणगारं एवं वयासी) उन तृतीय गणधर गौतम वायुभूति अनगार से ऐसा कहा-(एवं खलु गोयमा! चमरे असुरिंदे असुरराया एवं महिडिए तं चेव एवं सव्वं अपुट्टवागरणं णेयव्वं अपरिसेसियं जाव अग्गमहिसीणं जाव वत्तव्वया समत्ता) हे गौतम ! यह निश्चित है कि असुरेन्द्र असुरराज चमर ऐसी बडी ऋद्धिवाला है इस प्रकार
"भगवं दोच्चे गोयमे !" त्यात
सूत्रार्थ- (दोच्चे भगवं गोयमे) पूति हो अग्यारीने भगवानना भीon आशुधर निभूतिम्मे (समणं भगवं महावीरं वंदइ नमसइ)श्रम मावान महावीरने
॥ ४॥ नभ२४॥२ या. वंदित्ता नमंसित्ता ) व नभ२।२ दशन ( जेणेव तच्चे गोयमे वाउ(ई अणगारे तेणेव उवागच्छइ ) ri alon गध२ वायुभूति मार हता, त्या या, (उवागच्छित्ता) त्यां न (तचं गोयमं वायुइं अणगारं एवं वयासी) त्यां धन भणे श्री ५२ वायुभूति मारने मा प्रमाणे ४थु- (एवं खलु गोयमा! चमरे अमुरिंदे असुरराया एवं महिड्डिए तं चेव एवं सव्वं अपुट्टवागरणं णेयव्वं अपरिसेसियं जाव अग्गमहिसीणं जाव वत्तव्वया समत्ता) 3 गौतम! मे पात निश्चित छ ? અસુરેન્દ્ર અસુરરાજ ચમર ઘણી મહાન ઋદ્ધિવાળે છે ચમરથી શરૂ કરીને તેની
શ્રી ભગવતી સૂત્ર : ૩