Book Title: Bruhatkalp Sutram Pithika Part 01
Author(s): Sheelchandrasuri, Rupendrakumar Pagariya
Publisher: Prakrit Granth Parishad
Catalog link: https://jainqq.org/explore/004440/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ arham // zrutakevalizrIbhadrabAhusvAmiviracitaM svopajJanithuktisametaM zrIgaDadAsagaNikSamAzramaNaviracitalaghubhAvyasahita / __ ajJAtakartRkacUrNisamanvitaM bRhatkalpasUtram // [ pIThikAH bhAga-1] . sampAdaka. vijayazIlacandrasUriH rUpendrakamAra pagAriyA * prakAzikA. prAkRta grantha pariSad ahamadAbAda I0 2008, vi0 saM0 2064 Page #2 -------------------------------------------------------------------------- ________________ aham // zrutakevalizrIbhadrabAhusvAmiviracitaM svopajJaniyuktisametaM zrIsaGghadAsagaNikSamAzramaNaviracitalaghubhASyasahitaM ajJAtakartRkacUrNisamanvitaM bRhatkalpasUtram // [pIThikAH bhAga-1] * sampAdaka vijayazIlacandrasUriH rUpendrakumAra pagAriyA * prakAzikA. prAkRta grantha pariSad ahamadAbAda I0 2008, vi0 saM0 2064 Page #3 -------------------------------------------------------------------------- ________________ zrIbRhatkalpasUtram (pIThikAtmakaH prathamo vibhaagH)| (niyukti-bhASya-cUrNi sametam) // sampAdaka:- vijayazIlacandrasUriH, rUpendrakumAra pagAriyA prakAzakaH- prAkRta grantha pariSad, ahamadAbAda Prakrit Text Society. vIra ni0 saM0 2534 I0 sa0 2008, vi. saM. 2064 (c) sarvAdhikAra surakSita pratayaH 500 prAptisthAnaH - 1. A0 zrI vijayanemisUrIzvarajI jaina svAdhyAyamandira 12, bhagatabAga, jainanagara, nayA zAradAmandira roDa, pAlaDI, ahamadAbAda - 380007 phona : 26622465 sarasvatI pustaka bhaNDAra 112, hAthIkhAnA, ratanapola, ahamadAbAda-380001 phona : 25356692 2. mUlya : ru. 225-00 akSarAMkana : virati grAphiksa, ahamadAbAda phona : 079-22684032 mudraka : navaprabhAta prinTiMga presa, ahamadAbAda mo. 9825598855 Page #4 -------------------------------------------------------------------------- ________________ -samarpaNam . suyasIlavArihI jo jiNAgamANaM pahAkaro cAvi / suggahiyanAmadheo AsI muNipuNNavijayabuho // 1 // jeNa'jjattAe khalu jiNAgamappamuhasatthanivahassa / saMsohaNappavittI pavattiyA samaNasaMghammi // 2 // kappasuyaM vittijuyaM jeNeva visohiUNa saMghassa / ThaviyaM karakamalesuM putthayasaMpuDasarUveNa // 3 // tasseva puNNacaraNe cuNNijuyassa'jja kappasuttassa / paDhama peDhiyabhAgaM sahabahumANaM samappemo // 4 // - vijayazIlacandrasUriH - rUpendrakumAra pagAriyA Page #5 -------------------------------------------------------------------------- ________________ PREFACE The Prakrit Text Society has great pleasure in offering to the world of Prakrit scholars the hitherto unpublished curni-type commentary on BphatKalpasutra which is an important chedasutra work dealing with rules and regulations governing the conduct of Jaina monks and nuns, restrictions pertaining to their food, apparatuses, halting places etc., atonements prescribed for their transgressions, austerities, exceptions to the general rules, and the like. Curni is a type of commentary written in Prakrit prose. The present curni seems to follow the Laghubhasya on Bshat-Kalpasutra. In it at places we find philosophical discussions also. It is rich in cultural data. Its main subiect is Jain monasticism. It mentions the works like Tattvarthadhigamasutra, Visesavasyakabhasya, Karmapraksti, Mahakalpa and Govindaniryukti. It does not give even the name of its author anywhere, neither in the beginning nor at the end. The Difficult text of the present curni is edited by Rev. Acarya Vijaya Shilachandrasuri in collaboration with Pt. Rupendrakumar Pagariya. They have accomplished a commendable and challenging task. They have spared no pains to make the text as flawless as possible. The Prakrit Text Society is grateful to them for editing this invaluable text. This work of theirs is indeed their notworthy contribution to the Prakrit learning and research. It is hoped that the publication of this important work will be of great value and interest to the students and scholars of Prakrit and Jainism. Prakrit Text Society Shree Vijay-Nemisurishvarji Jain Swadhyaya Mandir 12, Bhagatbaug Society, Sharada Mandir Road, Paldi, Ahmedabad-380007 15 August 2008 Nagin J. Shah President Prakrit Text Society Page #6 -------------------------------------------------------------------------- ________________ prAstAvika cheTa-sUtra-Agama evaM bRhatkalpasUtra bhAratIya saMskRti kI do mukhya dhArAe~ haiM-eka zramaNa saMskRti aura dUsarI brAhmaNa saMskRti / brAhmaNa saMskRti gRhasthAzrama ko vizeSa mahattva detI hai| usIko jyeSTha zreSTha mAnakara usakI guNa gAthA ke gIta gAtI haiM / jabakI zramaNa saMskRti ne zramaNa jIvana ko hI adhikatama mahattva diyA hai / use hI sarvazreSTha mAnA hai / yadyapi jaina dharma meM do mArgoM kA sUcana bhI huA hai / eka agAra dharma-gRhasthadharma aura dUsarA aNagAra dharma yAnI zramaNadharma / agAradharma kA sanniSTha bhAva se pAlana karanevAlA gRhastha adhika se adhika deva kI ucca gati ko hI prApta kara sakatA hai, kintu sarva karma vimukta hokara mokSa ko nahIM / jabaki zramaNa apanI uccatama sAdhanA dvArA sarva karmavimukti rUpa mukti ko = mokSa ko prApta kara sakatA hai / yadyapi mukti taka pahu~cAnevAlA zramaNAcAra atyadhika kaThora hai duSkara hai| isa duSkara patha ke pathika zramaNoM kA AdhyAtmika vikAsakrama meM chaThA sthAna hai| isa chaThe sthAna se yadi vaha UrdhvamukhI vikAsa karatA rahe to antameM caudahaveM guNasthAna kI bhavya bhUmikA meM pahu~ca kara vimukta ho jAtA hai / jaina dharma AcAra pradhAna dharma hai| AcAra pradhAna jina pravacana ke pravaktA Apta-vItarAga puruSa mAne gaye haiM / unake dvArA nirUpita Agama vartamAna kAla meM 45 vibhAgoM meM vibhakta haiN| AcArAMgAdi gyAraha aMga, aupapAtika Adi bAraha upAMga, AturapratyAkhyAnAdi dasa prakIrNaka, AvazyakAdi chaha mUla sUtra, evaM nizItha Adi chaha cheda sUtra / kula 45 Agama hai / ina AgamoM meM saMkhyAviSayaka matabheda avazya hai kintu ye sabhI Agama jJAna ke akSaya koSa hai / mahAsAgara ke samAna gahana hai| inameM kevala adhyAtma aura vairAgya kA hI upadeza nahIM hai kintu dharma, darzana, nIti, saMskRti, sabhyatA, bhUgola, khagola, gaNita, AtmA, karma, lezyA, itihAsa, saMgIta, Ayurveda, nATaka Adi Adi jIvana ke hara pahalU ko chUne vAle vicAra yatra tatra bikhare par3e haiN| ina AgamoM meM cheda sUtra kA bhI mahattvapUrNa sthAna hai| ye jaina zramaNAcAra kA vizleSaNa Page #7 -------------------------------------------------------------------------- ________________ karanevAle pratinidhi grantha haiM / ina cheda sUtroM meM zramaNa jIvana kI vividha caryAe~, AcAra saMhitAe~ tathA samaya samaya para utsarga aura apavAda mArga kA vidhAna hai| bhASyakAra ne cheda sUtra ko uttama zruta kahA hai| kyoMki isameM doSI zramaNa ke lie prAyazcitta kI vidhi batAI hai| prAyazcitta grahaNa karane se hI cAritra kI vizuddhi hotI hai ataH yaha sUtra uttama zruta hai| sAtha hI cheda sUtra rahasya sUtra bhI hai / bRhatkalpa-cUrNikAra kahate haiM cheda sUtroM kI vAcanA kevala pariNAmaka ziSyoM ko dI jAtI thI, atipariNAmaka evaM apariNAmaka ko nahIM / apariNAmaka (ayogya-apakva) Adi ziSyoM ko cheda sUtra kI vAcanA dene se ve usI prakAra naSTa ho jAte haiM jaise miTTI ke kacce ghar3e meM pAnI yA Amlarasayukta ghar3eM meM dUdha naSTa ho jAtA hai| agItArthabahula saMgha meM chedasUtra kI vAcanA ekAnta abhizayyA yA naiSedhikI meM hI dI jAtI hai| kyoMki agItArtha sAdhu use sunakara kahIM vipariNata hokara gaccha se nikala na jAe / cheda sUtroM ke jJAtA zrutavyavahArI kahalAte haiM / unako hI AlocanA dene kA adhikAra hai / jo bRhatkalpa evaM vyavahAra kI niyukti ko jAnatA hai vaha zrutavyavahArI kahalAtA hai| isase spaSTa hai ki muni jIvana meM cheda sUtra kA kitanA mahattvapUrNa sthAna hai| kyoMki ye chedasUtra pUrvo se nirdRDha hue haiN| dazAzrutaskandha, bRhatkalpa, vyavahAra evaM nizItha ina cAra cheda sUtroM kA nirvRhaNa pratyAkhyAna pUrva kI tRtIya AcAra vastu se huA hai aisA ullekha niyukti, bhASya tathA cUrNi meM milatA hai / dazAzruta, kalpa evaM vyavahAra kA nirvRhaNa zrutakevalI zrI bhadrabAhusvAmI ne kiyA aisA kaI sthAnoM para nirdiSTa hai / isa dRSTi se bRhatkalpa sUtra kA cheda sUtroM meM gauravapUrNa sthAna rahA hai / bRhatkalpasUtra : anya cheda sUtroM kI taraha isa sUtra meM bhI zramaNoM ke AcAra viSayaka vidhi-niSedhautsarga, apavAda, tapa, prAyazcitta Adi viSayaka vistRta vivecanA hai| isameM cha uddezaka haiM, 81 adhikAra hai aura 206 sUtra saMkhyA hai / prathama uddezaka meM 50 sUtra hai / pahale ke pA~ca sUtra tAlapralamba viSayaka hai| nirgrantha aura nirgranthiyoM ke lie tAla-pralamba grahaNa karane kA niSedha hai| isameM akhaNDa evaM apakva tAla-phala va tAlamUla grahaNa nahIM karanA cAhie kintu vidArita pakva tAla pralamba lenA kalpya hai, aisA kathana kiyA gayA hai / grAma, nagara, kheTa, karbaTaka, maDaMba, pattana, Akara, droNamukha, nigama, rAjadhAnI, Azrama, niveza, saMbAdha, ghoSa, aMzikA, puTabhedana aura saMkara Adi sthAnoM kA vyAkhyA sahita varNana milatA hai / bar3e aura eka daravAje vAle grAma nagara Adi meM nirgrantha aura nirgranthiyoM ko eka sAtha rahane kA niSedha kiyA hai / jisa sthAna ke AsapAsa meM dukAneM ho yA bar3e bhIDavAle mArga ho vahA~ zramaNiyoM ko rahanA yogya nahIM / dvAra rahita sthAna meM cilimilikA-cilamana-pardA lagAkara rahane kA vidhAna hai| nadI ke kinAre yA citrayukta upAzraya meM sAdhu sAdhvI ko rahane kA niSedha hai ityAdi / dUsare uddeza meM kahA gayA hai ki jisa sthAna meM zAli brIhi mUMga Adi dhAnya bikhare par3e ho athavA Page #8 -------------------------------------------------------------------------- ________________ madirA Adi ke ghar3e ho, agni yA jala yukta sthAna ho dIpaka kA prakAza ho, piNDa khIra dahI Adi bikhare par3e ho vahA~ zramaNa zramaNiyoM ko nahIM rahanA cAhie / sArvajanika sthAna AgamanagRha, khule ghara vaMzImUla-ghara ke bAhara cautarA, vRkSa ke nIce sAdhvI ko rahanA akalpya hai| pA~ca prakAra ke vastra tathA rajoharaNa rakhane kA vidhAna hai| tIsare uddezaka me zramaNa zramaNiyoM ko eka dUsare ke upAzraya meM rahane kA niSedha hai / roga Adi vikaTa avasthA meM carmagrahaNa karane kA vidhAna hai| kRtsna aura akRtsna vastra grahaNa karane kI vidhi batAI gaI hai ityAdi / cauthe uddezaka meM prAyazcitta aura AcAra vidhi kA ullekha hai| brahmacarya kI rakSA ke viziSTa niyama batAe gaye haiM / rAtribhojana sevana karanevAle ko anudghAtika arthAt guru prAyazcitta kA vidhAna hai| pAraMcika aura anavasthApya prAyazcitta ke yogya sthAna batAye gaye haiN| eka gaNa se dUsare gaNa meM jAne kI vidhi aura niSedha ke prAyazcitta batAye gaye haiM / jhagar3e ko Apasa meM sulajhAne tathA kAlagata sAdhu ke visarjana kI vidhi tathA varSAkAla meM kisa prakAra kA upAzraya honA cAhie Adi kA varNana hai| pA~caveM uddeza meM sUryodaya ke pUrva aura sUryodaya ke pazcAt bhojana pAna sambandhI niyama, nirgranthinI ko akele jAne kA niSedha, rAtri yA vikAla meM pazu pakSiyoM ke sparza kA niSedha, nirgranthinI ko vastra aura pAtra rahita rahane kA niSedha ityAdi / chaThe uddeza meM sAdhu sAdhviyoM ko durvacana bolane kA niSedha, saMkaTa grasta nirgranthinI ko kisa prakAra kI sahAyatA kI jA sakatI hai usakI vidhi, tathA chaha prakAra ke kalpa kA vicAra kiyA gayA hai| inhIM chaha uddezoM kI spaSTatA ke lie zrutakevalI zrI bhadrabAhusvAmI ne kucha niyukti gAthAoM kI bhI racanA kI hai| bhASyakAroM ne chahoM uddezoM meM AnevAle AcAra viSayaka utsarga aura apavAda viSayaka vistRta carcA bhI kI hai| isa prakAra mUla sUtra meM saMyamI jIvana kA va unake dvArA pAlana karane ke niyamoM kA vistRta Alekhana kiyA / mUla sUtra meM ullakhita niyamoM kI bhASyakAra ne vistRta carcA kI hai| bRhatkalpa laghubhASya : bRhatkalpa laghubhASya ke kartA AcArya zrIsaMghadAsagaNI kSamAzramaNa the / AcArya saMghadAsa gaNI kauna the ? kaba hue ? isa viSayaka jAnakArI upalabdha nahIM hai| kintu yaha nizcitarUpa se kahA jA sakatA hai ki saMghadAsa gaNI kSamAzramaNa jaina Agama sAhitya ke marmajJa vidvAna the / cheda sUtroM ke adhyetA aura anusaMdhAtA the / bRhatkalpa-laghubhASya tathA paMcakalpabhASya saMghadAsagaNI kI bahuta hI mahattvapUrNa kRti hai| isameM bRhatkalpasUtra ke padoM kA vistAra ke sAtha vivecana kiyA hai / laghubhASya hone para bhI isakI gAthA saMkhyA 6490 hai / Page #9 -------------------------------------------------------------------------- ________________ laghubhASya meM kaI niyukti gAthAe~ mila gaI hai, ataH laghubhASya meM kitanI gAthAe~ niyukti kI hai isakA pRthakkaraNa asambhava hai / vRttikAra, cUrNikAra tathA vizeSacUrNikAra ne kahIM kahIM 'esA ciraMtanagAhA,' 'esA porANikA gAhA,' sUtrasparzikaniyuktigAthA' kahakara niyukti gAthA kA ullekha kiyA hai| bRhatkalpacUrNi : jaina saMskRti meM sAdhanA kA sthAna sarvocca hai| zramaNa sAdhanA ke pratipAdaka chedasUtra evaM una para ke vyAkhyAsAhitya kA pratyeka pRSTha sAdhanA ke ujjvala-samujvala Aloka se Alokita hai| sAdhaka apane jIvana ko tyAga, tapa, svAdhyAya aura dhyAna rUpa saritA ke nirmala jala se AtmA ko vizuddha kara bhava sAgara ko pAra karatA hai| jaina sAdhanA ke do patha hai| eka utsarga aura dUsarA apavAda / utsarga zabda kA artha hai mukhya aura apavAda zabda kA artha hai gaunn| utsarga mArga kA artha hai Antarika jIvana, cAritra aura sadguNoM kI rakSA, zuddhi aura abhivRddhi ke lie pramukha niyamoM kA vidhAna aura apavAda kA artha hai Antarika jIvana kI rakSA ke lie usakI zuddhi-vRddhi ke lie bAdhaka niyamoM kA vidhAna / utsarga aura apavAda donoM kA eka hI lakSya hai saMyama kI vizuddhi / ekAnta utsarga mArga kA vidhAna yA apavAda mArga kA vidhAna kabhI kabhI saMyamI ke lie ghAtaka bhI ho sakate haiM ataH ye sApekSa haiM / mAnava kI zArIrika aura mAnasika durbalatA ko dhyAna meM rakhakara hI gItArtha AcAryoM ne utsarga aura apavAda mArga kA nirUpaNa kiyA hai / bRhatkalpacUrNikAra kahate haiM-'samartha sAdhaka-sahiSNu ke lie utsarga sthiti meM jina dravyoM kA niSedha kiyA hai, asamartha-asahiSNu sAdhaka lie apavAda kI paristhiti meM vizeSa kAraNa vaza vaha vastu grAhya bhI ho jAtI hai|' jo bAteM utsarga mArga meM niSiddha kI gaI hai ve sabhI bAteM kAraNa ke upasthita hone para kalpanIya va grAhya bhI ho jAtI hai / kyoMki utsarga aura apavAda donoM kA lakSya eka hI rahA hai| ve eka dUsare ke pUraka haiM / jo sAdhaka binA kAraNa hI utsarga mArga ko chor3akara apavAda mArga ko apanAtA hai vaha ArAdhaka nahIM apitu virAdhaka mAnA jAtA hai| bRhatkalpa cUrNi mUlasUtra aura usa para likhe hue laghu bhASya para likhI gaI saMkSipta vyAkhyA hai / isa cUNi kA prArambhika aMza dazAzrutaskandha cUrNI se bahuta kucha milatA hai / sambhavataH dazAzrutaskandhacUrNI bRhatkalpa cUrNI ke pUrva likhI gaI hai aura donoM eka hI AcArya kI racanA hai aisA lagatA hai| isa cUrNi ke racanAkAra kauna the isa viSayaka jAnakArI hameM prApta nahIM / kyoMki bRhatkalpa cUrNi meM kahI bhI kartA ne apane nAma kA ullekha nahIM kiyA hai / racanA samaya bhI nahIM milatA / 1. ussaggeNa NisiddhAiM jAi~ davvAi~ saMthare muNiNo / kAraNajAe jAte, savvANi vi tANi kappaMti // bR0ka0bhA0 3327 Page #10 -------------------------------------------------------------------------- ________________ bRhatkalpavRtti ke kartA AcArya malayagiri kA samaya 13vIM sadI mAnA gayA hai / unhoMne bRhatkalpa vRtti meM aneka sthaloM para cUrNi ke pAThoM kA upayoga kiyA hai aura kaI jagaha cUrNi ke anusAra zabda kI vyAkhyA bhI kI hai| isake atirikta pATaNa nareza kumArapAla ke samaya saMvat 1218 meM likhI huI bRhatkalpacUNi kI prata bhANDArakara insTiTyUTa meM hai / ataH yaha spaSTa hai ki bArahavIM sadI se pUrva kisI samaya isakI racanA huI hai| vizeSacUrNi : isake racayitA bhI ajJAta hai| vizeSacUrNikAra zabdaza: cUrNi kA hI anusaraNa karate haiN| kahIM kahIM cUrNi meM jo aspaSTa hai use unhoMne spaSTa kiyA hai| isase spaSTa hai ki cUrNi ke pazcAt hI vizeSa cUNi kA nirmANa huA hai / yaha vizeSacUrNi bhI apUrNa hai| vizeSa cUrNikAra bRhatkalpasUtra ke. mAsakalpa se evaM bhASyagAthA 1086 se-se gAmaMsi vA nagaraMsi vA...(1-6) sUtra se prArambha kara zeSa mUla sUtra ke chahoM uddeza taka meM apanI vizeSa vyAkhyA pUrNa karate hai| isake pUrva kA bhAga aprApya hai| cUrNikAra dvArA svIkRta bhASyagAthAoM ke atirikta kucha naI gAthAe~ bhI vizeSa cUrNikAra ne dI hai| cUrNikAra tathA vizeSacUrNikAra ne tattvArthAdhigama, vizeSAvazyakabhASya, karmaprakRti, mahAkalpa, paMcakalpabhASya, nizIthacUrNi, govindaniyukti Adi granthoM kA ullekha kiyA hai| __ bhASA kI dRSTi se cUrNikAra prAyaH prAkRta tathA saMskRta mizrita bhASA kA prayoga karate haiM / aneka grAmINa tathA dezI zabdoM kA prayoga karate haiM / AgamoM ke gambhIra rahasyoM ko laukika kathAoM ke mAdhyama se bar3e hI sarala DhaMga se samajhAte haiM / isa prakAra prAcIna bhAratIya saMskRti aura sabhyatA kA adhyayana karane ke lie bRhatkalpacUNi atyanta upayogI hai / jaina zramaNoM ke AcAra kA hRdayagrAhI, sUkSma, tArkika vivecana isa cUrNi kI vizeSatA hai / bRhatkalpacUrNipIThikA : bRhatkalpasUtra ke sampUrNa sAra tattva kA isa pIThikA meM sundara rUpa se nirUpaNa huA hai| maMgalavAda, jJAnapaMcaka meM zrutajJAna ke prasaMga kA varNana karate hue samyaktva prApti kA krama aura aupazamika, sAsvAdana, kSAyopazamika, vedaka aura kSAyika samyaktva ke svarUpa kA pratipAdana kiyA gayA hai| anuyoga kA svarUpa batAkara nikSepa Adi bAraha prakAra ke dvAroM kA sundara nirUpaNa kiyA hai / kalpa-vyavahAra kI vividha dRSTi se vivakSA karate hue yatra tatra viSayoM ko spaSTa karane ke lie dRSTAntoM kA bhI upayoga kiyA hai / usa yuga kI sAmAjika sAMskRtika, dhArmika, rAjanItika sthitiyoM sundara darzana isa cUrNi pIThikA meM huA hai| Page #11 -------------------------------------------------------------------------- ________________ 10 bRhatkalpa cUrNikAra ne aneka granthoM ke avataraNa bhI diye haiM jisase yaha nizcita hotA hai ki bRhatkalpa cUrNikAra bahuzruta the| ve kevala jainazAstroM ke hI nahIM kintu anya zAstroM ke bhI jJAtA the / ve avataraNa, granthoM ke nAma ke sAtha aura binA nAmake bhI die gaye haiM / isa prakAra bahuzruta AcArya kI yaha anamola racanA, prAkRta sAhitya meM unakA anupama yogadAna hai yaha nirvivAda hai| RNa svIkAra va AbhAra darzana vidvadvarya AcAryazrI municandrasUri ma.sA. jinhoMne bRhatkalpa cUrNi kI tADapatrIya pratiyA~, tIna vizeSacUrNi kI do pratoM kI jherokSa kApiyA~ pradAna kara apanI mahAnatA aura udAratA kA paricaya diyA / vidvadvarya AcArya zrI vijayazIlacandrasUri jo sAhitya nirmANa meM sadaiva dattacitta rahate hue bhI Apane apanA bahumUlya samaya isa grantha ke saMzodhana meM diyA aura isa grantha ke prakAzanArtha artha kI vyavasthA kI / sUtrArtha sahayoga aura prakAzana artha sahayoga yadi Apase nahIM milatA to yaha kArya adhUrA hI raha jAtA / lAlabhAI dalapatabhAI bhAratIya saMskRti ke nirdezaka DaoN. jitendrabhAI kA jinakI satpreraNA evaM sahayoga se isa grantha kA lA0da0bhA0saM0 vidyAmandira meM raha kara sampAdana saMzodhana kara sakA / prAkRta grantha pariSad (P.T.S.)ne yaha grantha ko apanI zreNi meM prakAzita karane kI sammati dI, etadartha usake kAryavAhakoM ke prati AbhAra vyakta karatA huuN| isa grantha ke prakAzana meM atyanta udAratA ke sAtha jina mahAnubhAvoM ne artha sahayoga pradAna kiyA hai unheM hama kabhI bhI vismRta nahIM kara sakate / unake prati hArdika sAdhuvAda ke sAtha bhaviSya meM isI taraha ke sahayoga kI apekSA karate haiM / tathA isa grantha ke sampAdana saMzodhana meM Agama prabhAkara pU0 munivarya zrI puNyavijayajI ma0 dvArA sampAdita bRhatkalpavRtti kA pUrNarUpa se upayoga kiyA hai / tathA virati grAphiksa vAle akhileza mizrAjI bhI jinhoMne sAvadhAnI pUrvaka isa grantha kA akSarAMkana kiyA hai| hama ina sahayogiyoM ke prati jitanA AbhAra abhivyakta kareM vaha kama hai| ina saba kA pUrNa sahayoga milane para bhI presa doSa yA pramAdavaza asAvadhAnI ke kAraNa bhUleM rahanA svAbhAvika haiM kRpayA vAcakagaNa kSamA kareMge aura bhUloM ke lie hamArA dhyAna AkarSita kareMge aisI apekSA ke sAtha - rUpendrakumAra pagAriyA Page #12 -------------------------------------------------------------------------- ________________ nivedana vi0 saM0 2062 kA cAturmAsa hama ahamadAbAda ke operA-upAzraya meM the| paryuSaNAparva ke pravacana meM zrutapUjA-adhikAra AyA to zrutayAtrA kI preraNA dI / saMgha ne use svIkAra kii| aura bAda meM eka ravivAra ko koI 500 lagabhaga logoM ko lekara lA0 da0 vidyAmandira ko cala diye / vahA~ zrutatIrtha kI yAtrA kI / usI vakta rUpendrakumAra pagAriyA mile, aura bAtabAta meM bAta milI ki kalpacUrNi kA sampAdana kArya cala rahA hai / usa kArya meM mujhe dilacazpI huii| vahA~ hI saMgha ko preraNA kI, to koI do lAkha jitanI rakama ke sahayoga kA vacana mila gayA / prA0 Te0 so0 ke nAma prakAzana ho to acchA aisA bhI socA gayA / L.D. ke DaoN0 je0 bI0 zAha se bhI parAmarza kiyA gayA, unhoMne bhI hA~ khii| bAda meM, saM0 2063 kA cAturmAsa huA devakInandana-upAzraya meM / usa cAturmAsa ke daurAna maiM aura pagAriyAjIne sAtha meM baiThakara yaha pIThikA-vibhAga kA paThana va saMzodhana kiyaa| phira unhoMne isa sampAdana meM merA nAma bhI jor3a diyA / maiMne kahA ki ApakA hI nAma bhale rahe, merA nAma mata likho / para ve nahi mAne / taba mujhe lagA ki agara Agama-sampAdana ke sAtha merA nAma jur3atA hai, to merI jimmedArI kAphI bar3ha jAtI hai| maiMne kahA ki aisA hI karanA haiM, to mujhe ekabAra yaha pUrA vibhAga, tADapatroM ke sAtha punaH par3hanA hogA / aura maiMne aisA kiyaa| tIna mukhya tADapatra-pratiyA~-pU0 1, pU0 2 va pA0 - lekara mudrita prUpha sAdyanta par3hA, milAyA / dUsarI bAra bhI eka prati ke sAtha milAyA / jaba kAma pUrNa huA taba lagA ki agara isa prakAra par3hA na hotA to bahuta hI muzkileM hotii| par3hane se kAphI kucha sammArjana-saMzodhana . ho sakA / aura yahI kAraNa hai ki pustaka prakAzita hone meM kAphI vilamba huA / merA yaha prathama anubhava hai| bodha bhI Agama-paripATI kA va AgamoM ke sampAdana kI paddhati kA jyAdA nahIM hai / ataH isa sampAdana meM agara kSatiyA~ va galatiyA~ raha gaI ho to bilkula zakya hai| ve najara meM Ae~, to unake lie maiM kSamAprArthI to hU~ hI, unake prati merA dhyAna AkarSita karane kI vijJapti bhI sujJajanoM ko maiM karatA hU~, tA ki Age ke vibhAgoM ke kArya meM mujhe mArgadarzana mile / jaba maiM, AgamaprabhAkara munizrI puNyavijayajI dvArA sampAdita bRhatkalpasUtra-vRtti ke Page #13 -------------------------------------------------------------------------- ________________ 12 pustaka meM dRSTikSepa karatA hU~, taba unhoMne jo viSayAnukrama evaM anyAnya mahattvapUrNa jAnakAriyA~ apane usa sampAdana meM dI hai, unheM dekhakara isa sampAdana kI apUrNatAoM kA mujhe bodha hotA hai / cU~ki maiM Akasmika hI isa prakalpa ke sAtha jur3a gayA hU~, aura mere manameM 'vAcanA kA zodhana hI mukhya hai' aisI dhAraNA bana gaI thI, ataH ina apUrNatAoM ke prati merA dhyAna hI nahi gayA / Age ke vibhAgoM meM ina bAtoM ke prati bhI dhyAna dene kA prayatna kiyA jAegA / isa grantha ke bAre meM merI sthiti, "kisI kI AdhI rasoI kisI ko pUrI karanI hai' aisI hai| pariziSTa meM gAthAoM kA akArAdikrama diyA gayA hai| viSayAnukrama vistAra se na dekara, bRhatkalpa-vRtti ke viSayakrama ke AdhAra para, saMkSepa meM hI diyA jAtA hai / maiMne jo vAcana kiyA, usameM mere sAthI sAdhu muni vimalakIrtivijayajI, muni kalyANakIrtivijayajI evaM muni trailokyamaNDanavijayajI ne mujhe pUrI sahAyatA dI hai| una tInoM ko sAdhuvAda / yahA~ isa prathama vibhAga meM pIThikA-aMza hI samAviSTa kiyA gayA hai / Age dUsare vibhAga meM uddezaka, cUrNi, vizeSacUrNi - ina sabakA saMkalana hogA / yathAvakAza ve vibhAga jaise jaise taiyAra hote jAe~ge, vaise vaise unakA prakAzana bhI hotA jAegA / eka bAta spaSTa honI cAhie :- cUrNi evaM vizeSa cUNi kI pUrI kI pUrI presakaoNpI paM0 pagAriyAjI ne svayaM likhI hai| isakA prathama prUpha bhI unhoMne dekhA hai| yaha pUrA prakalpa unhIM kI bhAvanA va mehanata kA phala hai| 84 sAla kI Ayu meM bhI AgamoM ke prati itanI bhakti, sampAdana kArya kI aisI lagana, saba durlabha va virala hai| tADapatra-pratiyoM kI jherokSa kaoNpI prApta karane ke liye bhI unhoMne kAphI parizrama kiyA hai / hama to unake bane-banAye kAryakrama meM akasmAt hI sAmila ho gaye haiN| phira bhI aba pUre cUrNigrantha ko punaH saMzodhita karane kI jimmevArI hamane uThA lI hai, aura umra ke kAraNa ve aba hameM yaha sauMpa kara nizcinta bane haiM / unakA parizrama niHzaMka sAdhuvAdArha hai| ___ isa granthazreNi ke prakAzanArtha Arthika sahayoga denevAle jaina saMgha evaM sadgRhasthoM ko dhanyavAda / punaH- isa sampAdana meM granthakAra evaM zrutadhara bhagavantoM ke Azaya se viruddha yA viparIta kucha bhI, anajAna meM hI, A gayA ho, to etadartha trikaraNa yoga se kSamAprArthanA karatA hU~ / chadmasthatA evaM mandamati ke vajaha se aisA honA asambhava nahIM / agara kisI ko aisI koI truTi dikhAI par3e, to kRpayA hameM sUcita kareM yahI abhyarthanA / saM0 2064, zrAvaNI pUrNimA - zIlacandravijaya __ ahamadAbAda haThIsiMha kesarIsiMhanI vADI-upAzraya Page #14 -------------------------------------------------------------------------- ________________ prati paricaya bRhatkalpacUrNi kI ekAdhika pratiyA~ jainajJAna bhaNDAroM meM upalabdha haiM / unameM se kula pA~ca pratoM kI jharokSa upalabdha huI haiM / bhANDArakara insTiTyUTa, pUnA se do, eka prata pATaNa sthita saMghabhaNDAra, (vartamAna meM zrI hemacandrAcAryajJAnabhaNDAra) kI, eka prata zAntinAtha jaina jJAnabhaNDAra khaMbhAta kI tathA pA~cavI kAgaja kI zrIkailAsasAgarasUrijJAnamandira kI / isa prakAra kula pA~ca pratoM ke AdhAra se bRhatkalpacUrNi kA lekhana saMzodhana sampAdana kiyA gayA hai| ina pratiyoM ko kramazaH pUnA kI pratoM ke lie pU0 1, pU0 2, pATaNa prata ke lie pA0, evaM khaMbhAta prata ke lie khaM0 aise. saMketa diye gaye haiN| prati naM0 1 yaha bhANDArakara insTiTyUTa se upalabdha tADapatrIya prata sarvAdhika prAcIna hai / granthasUcI meM isakA naM0 580 hai / isameM mUlasUtra, laghubhASya evaM cUrNi kA sampUrNa Alekhana huA hai / isake kula jherokSa patra 241 haiN| anta meM isa grantha kA zloka parimANa 16000 diyA hai / isa prati kA prArambha "bhalemIMDI, na namo vItarAgAya // "maMgalAdINi satthANi" se hotA hai / anta meM 'mokkhaM pAvatIti' kalpacUrNI samAptA cha / grantha 16000 aMkato'pi // cha / saMvat 1218 meM aNahila pATaNa meM kumArapAla rAjA ke zAsana kAla meM cAharapalli grAma ke nivAsI sAukaudyava0 zobhanadevane zrImajjinabhadrAcArya ke lie lekhaka sohaDa se likhavAI / grantha ke anta meM isakI prazasti isa prakAra hai ___Ends.-leaf 241 appamAdINaM guNadIveti / jo ya eyAe kappANupAlaNAe dIvaNAe ya vaTTai tassa ArAhaNA bhavati / NANadaMsaNacarittamayI jahaNNiyA / majjhimA ukkosiyA vA tao ya ArAhaNAo cchi(chi)NNasaMsArI bhavati / saMsArasaMtaI chettuM / mokkhaM pAvatIti kalpacUrNI samAptA [:] // cha grantha 16000 aMkato(s)pi // cha / saMvat 1218 varSe dvi0 ASADhazudi 5 gurAvadheha zrImadaNahilapATake samastarAjAvalIvirAjitasamalaMkRtamahArAjAdhirAjaparamezvaraparamabhaTTArakaumApativaralabdhaprasAdamahAhavasaMgrAmaniyUMDhapratijJAprauDhanijabhujaraNAMgaNavinirjita'zAkaMbharI' bhUpAla zrImatkumArapAladevakalyANavijayarAjye tatpAdapadmopajIvi[ta]mahAmAtyazrIyazodhavale zrIzrIkaraNAdau samastamudrAvyApArAn paripaMthayati Page #15 -------------------------------------------------------------------------- ________________ 14 "mokkhaM satItyevaM kAle pravardha(ta)mAne // gaMbhUtA catuzcatvAriMzacchatapathake devazrIbhopalezvarazAsanArUDhabhujyamAnarAjazrIvaijaladevena paTTita 'cAharapalli' grAme tadvAstavye0 sAukaudyava0 zobhanadevena kalpacUrNipustakaM pustakasavalakadravyaM vRddhi nItvA tenaiva zrImajjinabhadrAcAryANAmarthe lekhakasohaDapAAllikhApiteti // cha / yAdRzaM pustake dRSTaM tAdRzaM likhitaM... zuddhamazuddhaM vA mama doSo na dIyate // surasari suragiri surataru suranAho jAva surAlayA saMti / viusehi paDhijjaMtaM tAva imaM putthayaM hou / cha / maMgalaM mahAzrIH // zubhaM bhavatu // lekhakapA.... Reference. There is a Ms. of Behatkalpacurni in the Limdbi Bhandara. See its Catalogue No. 1852 pU0 naM 2-pUnA, bhANDArakara granthasUci meM isakA naM0 582 hai / isake kula peja 465 hai| isa grantha kA lekhaka "namaH pravacanAya" maMgalAdINi satthANi....se prArambha kara "ma vA pAvatIti" kalpacUrNI samAptA, se isakA lekhana pUrNa karatA hai| isa prata kA lekhana saMvat 1334 mArgazIrSasudi 13 guruvAra kA hai / lekhaka ne isakA granthAna 14000 kA diyA hai| isakI prazasti isa prakAra hai pU0 naM 2-Age.-Samvat 1334. Begins.-fol. 159b namaH pravacanAya // maMgalAdINi satthANi / maMgalamajjhANi maMgalAvasaNANi // maMgalapariggahiyA ya sissA / suttatthANaM avaggahehAvAyadhAraNAsamatthA bhavaMti / tAni cAdimadhyAvasAnamaMgalAtmakAni sarvANi loke virAjaMti // vistAraM ca gacchaMti // etc. Ends.-fol. 465 appamAdiNaM guNo etc., up to so(mo)kkhaM practically as in No. 582 followed by vA pAvatIti kalpacUrNI samAptA // cha / saMvat 1334 varSe mArgazudi 13 gurau // kalpacUrNI samAptA [:] // zubhaM bhavatu sarvajagataH aMkato(5)pi graMtha (sahasrANi)......14000 pratyakSaragaNanayA ninIta // cha / Reference.-In Jaina Granthavali (p. 12), it is remarked that on p. 49 of Deccan College (?) Pralamba Suri is mentioned as the author of Brhatkalpacurni. prata naM0 3, saMghavI pADA pATaNa jJAna bhaNDAra (vartamAna meM zrI hemacandrAcArya jaina jJAna bhaNDAra pATaNa) kI hai / grantha sUci meM isakA naM0 pA0 tA0 hema0 saM0 9, peTAMka 2 / isake Page #16 -------------------------------------------------------------------------- ________________ kula patra 1-393 hai / lekhana saMvat 1291 varSe posa sudI 4 some / aisA anta meM likhA hai prata kI sthiti acchI hai / prata azuddhaprAya hai / "prati naM04 __yaha prati zrIzAntinAtha khaMbhAta tADapatrIya jaina jJAna bhaNDAra kI hai| khaMbhAta grantha sUci meM isakA naM0 8465 hai| isameM lekana saMvat nahIM hai / lekhana zailI se yaha jJAta hotA hai ki yaha 13vIM sadI ke uttarArddha meM likhI gaI ho / isa prata ke tIna pRSTha nahIM hai / prata naM05 yaha kAgaja para likhI gaI hai| isameM bhI lekhana saMvat nahIM hai| 15vIM sadI meM isakA lekhana huA ho aisA anumAna kiyA jA sakatA hai / lekhaka ne pATaNa kI tADapatrIya prati ke AdhAra se isa prati kA lekhana kiyA ho aisA pratIta hotA hai| kyoMki isake prAyaH pATha pATaNa kI tADapatrIya prati se milate haiM / pATaNa kI tADapatrIya prati ke kaI pATha vizeSacUrNi kA anusaraNa karate haiN| ___udAharaNArtha vizeSa cUrNi pR0 ke 10-12 pannoM ke pATha akSarazaH pATaNa kI cUrNi meM lie hai / ye pATha vizeSacUrNi pATaNastha prati, kai0jJA0 prati meM hI hai kintu pUNe kI do pratoM meM, lAda0 bhaNDAragata bIsavIM sadI kI kAgaja kI prata meM, evaM khaMbhAta bhaNDArastha tADapatrIya prata meM nahIM hai, kintu pATaNa kI prata meM tathA zrI kailAza sAgarasUri jJAna bhaNDAra kI prata meM hI milate haiM / yaha pATha vizeSacUrNi se lie gae ho aisA paThana se pratIta hotA hai| sAtha hI meM vyaMjana parivartana bhI samAna rUpa se ina do hI pratiyoM meM milate haiN| pratoM kI vizeSatA . ina pA~coM pratoM ke lekhaka ne bar3e sundara akSaroM meM ina pratiyoM ko likhA hai| prAyaH pratiyA~ zuddhAzuddha haiM, kahIM kahIM lekhanadoSa dRSTigocara hote haiM / ina pratiyoM meM vyaMjanaparivartana adhika mAtrA meM hone se inakI ekarUpatA surakSita nahIM raha sakI / pUnA kI tADapatrIya prati evaM pATaNa kI tADapatrIyoM meM vyaMjanaparivartana isa prakAra ke milate haiM jaise ha ke sthAna meM bha, bha ke sthAna meM ha kA prayoga sarvatra milatA hai-jaise hoti, havati, hoi, bhavati / ba ke sthAna meM pa- bAla = pAla, bahu-pabhu / isake atirikta va-ba, ca-va, ttha ccha ttha, pa e, e pa, TTa 6, 6, TTa, TTha ddha, ddha Tu, u, o, o u, ya i, i ya, akSaroM ke bIca ke bheda ko na samajhane kAraNa lipika ne eka akSara ke sthAna para dUsarA akSara likha diyA hai / kkha, paNa, mma Tu, ccha, ttha jaise saMyukta akSaroM ke sthAna para kha, ga, ma, Tha, cha, tha bhI Page #17 -------------------------------------------------------------------------- ________________ 16 kaI sthAna para likhe hue upalabdha hote haiM / nirarthaka anusvAra bhI kaI jagaha milate haiM aura kaI jagaha anusvAra likhanA hI bhUla gaye hai / dhamma kamma tammi Adi kI jagaha dhaMma kaMma taMmi Adi kaI jagaha likhA huA milatA hai| ya zruti ke sthAna meM prAya ta kA prayoga adhika milatA hai jaise samaya-samata, Ayariya Atarita, rAyA rAtA / ha ke sthAna para dha, jaise kahA kadhA, gAhA=gAdhA / kahIM kahIM ya ke sthAnameM i aura i ke sthAna meM ya, jaise rAiNA= rAyaNA, kaivaya kayavaya ityAdi / kahIM kahIM eka hI akSara yA zabda, dubArA bhI lipikAra ne likha diyA hai, aura kahIM kahIM sarIkhe akSara do bAra Ate haiM to lipikAra unheM likhanA hI bhUla gayA hai| kahIM lambe pATha bhI lipikAra ne chor3a diye hai| kahIM dubArA bhI pATha likha hue milate haiN| pUnA naM0 2 kI prati adhUrI hai kaI panne nahIM hai| isakI pUrti hamane pUnA naM0 1 prati se kI hai| sabhI pratiyoM kI jherokSa kopI hI milI hai| kaI jagaha to jherokSa ke panne itane aspaSTa aura kAle dhabbevAle haiM ki unheM par3hanA bhI bar3A kaThina thA, ataH aise aspaSTa akSara vAle pAThoM ko anyAnya prati kI sahAyatA se jahA~ taka ho sake pATha ko zuddha karane kA prayAsa kiyA hai| - rUpendrakumAra pagAriyA Page #18 -------------------------------------------------------------------------- ________________ A0 zrIvijayazIlacandrasUrijI kI preraNA se bRhatkalpacUrNi-grantha-prakAzana meM sahayoga dAtAoM kI nAmAvalI zrImahAvIra jaina zve0mU0pU0 saMgha, operA, ahamadAbAda zrI jyotsnAbahena narottamabhAI jhaverI ahamadAbAda zrI azokabhAI zaMkaralAla zAha ahamadAbAda zrI. dIpakabhAI rasikalAla zAha ahamadAbAda zrI jyotiSabhAI amRtalAla zAha ahamadAbAda zrI narezabhAI kalyANabhAI zAha ahamadAbAda zrI sudhIrabhAI jayaMtilAla zAha ahamadAbAda zrI atulabhAI candrakAnta zAha ahamadAbAda __ A pustaka mATe vizeSa sahayoga zAha dharaNendrabhAI zivalAla cANasmAvAlA, sUrata putrI sAdhvIo - dIptiprajJAzrI tathA taraMgalekhAzrInI preraNAthI Page #19 -------------------------------------------------------------------------- ________________ viSayAnukramaH // Preface Nagin J. Shah prAstAvika rUpendrakumAra pagAriyA nivedana vijayazIlacandrasUri pratiparicaya rUpendrakumAra pagAriyA bRhatkalpacUrNiH maGgalavicAra nandI : jJAnapaJcaka samyaktva-nirUpaNa anuyogadvAra-prarUpaNA 1. nikSepadvAra dravyAdike anuyoga-ananuyoga viSayaka udAharaNa 2. ekArthikadvAra siddhAnta ke nikSepa evaM 'sarvatantra' Adi prakAra niruktadvAra vidhidvAra 5. pravRttidvAra 6. 'keNa vA' dvAra 7. 'kassa' dvAra 8. anuyogadvAra-dvAra OM Page #20 -------------------------------------------------------------------------- ________________ 19 69 0 0 0 3 101 104 108 113 125 136 9. . bhedadvAra upakrama nikSepa 10. lakSaNadvAra ___ 'sUtra' pada kA nirukta, usake prakAra 11. 'tadarha' dvAra 12. parSad dvAra mudgazaila Adi dRSTAnta . prakArAntarase trividha parSad prakArAntarase do prakAra kI parSad chatrAntika parSad ke guNa sthaNDilabhUmi kA nirUpaNa lepakalpikadvAra piNDakalpikadvAra zayyAkalpikadvAra : vastrakalpikadvAra pAtrakalpikadvAra avagrahakalpikadvAra vihArakalpikadvAra utsArakalpikadvAra acaJcaladvAra avasthitadvAra medhAvI-dvAra aparisrAvIdvAra 'je vidu' dvAra anujJAtadvAra pariNAmakadvAra 12. bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA 139 155 166 170 175 182 190 192 192 192 193 200 201 205 Page #21 -------------------------------------------------------------------------- ________________ niddosaM sAravaMtaM ca, heujuttamalaMkiyaM / uvaNIyaM sovayAraM ca, miyaM mahurameva ya / appakkharamasaMdiddhaM, sAravaM vissaomuhaM / atthobhamaNavajjaM ca, suttaM savvannubhAsiyaM // Page #22 -------------------------------------------------------------------------- ________________ OM namaH sarvajJAya bRhtklpcuurnniH|| maMgalAdINi satthANi maMgalamajjhANi maMgalAvasANANi / maMgalapariggahiyA ya sissA sutta'tthANaM avaggahehAvAyadhAraNAsamatthA bhavaMti / tAni cAdi-madhyA-'vasAnamaMgalAtmakAni sarvANi loke virAjanti, vistAraM ca gacchanti / anena kAraNenAdau maMgalaM 2madhye maMgalaM avasAne3 maMgalamiti / AdimaMgalaggahaNeNaM tassa satthassa aviggheNaM lahuM pAraM gacchati / majjhamaMgalagahaNeNaM taM satthaM thiraparijitaM bhavati / avasANamaMgalaggahaNeNaM taM satthaM sissa-pasissesu avvocchittikaraM bhavati / tatrAdau maMgalaM pApapratiSedhakatvAdidaM sUtram "No kappai niggaMthANa vA niggaMthINa vA Ame tAlapalaMbe abhinne paDigAhettae'' [u0 1 sU0 1] / madhye'pi "kappai niggaMthANa vA niggaMthINa vA puratthimeNaM jAva aMga-maMgadhAo ittae" [u0 1 sU0 51] ityevamAdi / avasANe vi "chavvidhA kappaThitI paNNattA" [u0 6 sU0 14] iti / taM ca maMgalaM cauvvidhaM-nAma-maMgalaM, ThavaNAmaMgalaM, davva-maMgalaM, bhAva-maMgalamiti / etANi Avassae puvvabhaNitANi / navaraM bhAvamaMgale imo viseso-jaM taM noAgamato bhAvamaMgalaM taM duvidhaM-suttabhaNitaM ca, suttaphAsiyanijjuttibhaNitaM ca / bhASyabhaNitamityarthaH / tattha suttabhaNitaM "no kappati niggaMthANa vA (niggaMthINa) vA Ame tAla-palaMbe abhinne paDigAhettae" [udde0 1. sU0 1] ityevamAdi prAgabhihitaM, suttaphAsitanijjuttIbhaNiyaM puNa imANaM5 doNhaM ajjhayaNANaM6 appaggaMthamahatthANaM suhumaniuNattaNeNa ya duggahaNa-duddharANaM- 'dussamANubhAveNa ya appasattiNo purisa'tti 1. 0ssA satthANaM a0 pA0 pU0 2 / 2. madhya pU0 1 / 3. avasAna0 pU0 1, pAtA0 / 4. vvaM vaNNitA0 pA0 pU0 2, pU0 1 / 5. mANi pA0 2 / 6.0NANi pA0 2, pU0 2 / 7. 0tthANi pA0 2, pU0 2 / 8. 0rANi pA0 2, pU0 2 / Page #23 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [ pIThikA kAuM suhagahaNa-dhAraNa-saMti-maMgala-nimittaM Ayariyo bhassaM2 kAukAmo AdAvevare gAdhAsUtramAha kAUNa NamokkAraM, titthayarANaM tilogamahiyANaM / kappa-vvavahArANaM, vakkhANavihiM pavakkhAmi // 1 // "kAUNa NamokAraM0" gAdhA / 'DukRJ karaNe' asya dhAtoH ktvApratyayAntasya kRtveti rUpaM bhavati / kiM kRtveti taducyate-namaskAraM / nama:' prahvatve zabde / namaskaraNaM namaskAraH / praNAmo'rcanaM vandanaM pUjanamityanarthAntaraM / indrANAmiti cet ? netyucyate / titthagarANaM 'tR plavanataraNayoH' tIrthaM taccaturvidhaM varNayitvA bhAvatIrthaM kRtaM yaiste tIrthakarAH, atasteSAM tIrthakarANAM / traya iti saMkhyA / 'loka darzane' trINyutpAdAdIni darzanAdIni vA lokayantIti trilokAH / maha pUjAyAm / mahitAH pUjitAH, trilokAzca te mahitAzca trilokamahitAH / athavA UrdhvAdhastiryaksaMjJakastrilokaH, svaparyAyairlokyate iti loko jJAyate dRzyate cetyarthaH / trilokena mahitA: vanditAH pUjitA ityanarthAntaramatasteSAM 'tilogamahitANaM NamokAraM kAuM' / kiM karoSi tvaM? ata ucyate-'kappavvavahArANaM vakkhANavidhi pavakkhAmi' / kalpazca vyavahArazca kalpa-vyavahArau / ataH klp-vyvhaaraannaam| AhakalpavyavahArayoriti vaktavye kathaM dvivacane bahuvacanaM kriyate kalpa-vyavahArANAmiti ? / evaM codakenAkSipte AcAryo bravIti sakkatapAgatavayaNANa vibhAsA jattha jujjate jaM tu / ajjhayaNaniruttANi ya, vakkhANavidhI ya aNuyogo // 2 // "sakkatapAyata0" puvvaddhaM / iha dvividhaM vacanaM bhavati / saMskRtaM prAkRtaM c| etesiM sakkata-pAyata-vayaNANa vibhAsA karaNIyA / bhASye na kRtA ityarthaH / cUrtyAM tu kriyate / e-okAraparAI, aMkAraparaM ca pAyae ntthi| va-sagAramajjhimANi ya, ka-cavagga-tavagga nihaNAiM // [ nATyazAstra a0 17] nirNaya ityarthaH / etehiM akkharehiM jaM vayaNaM taM pAyata-vayaNaM / ebhiH ai au aH Ga ba na za Saizca yat tat sakkata-vayaNaM / esA sakkata-pAyata-vayaNANa vibhAsA kayA / etesiM sakkata-pAyata-vayaNANaM vatsa ! "jattha jujjae jaM tu / " jatthatti sakkate pAyate vA jujjate ghaTate jaM juttivayaNaM, tatra saMskRte ekavacana-dvivacana bahuvacanAni yujyante / yathA-vRkSaH vRkSau vRkssaaH| prAkRte tvekavacanaM bahuvacanaM ca yujyate / yat tat dvivacanaM tad bahuvacanenAbhilapyate 1. 0raNA saM0 pA0 / 2. hassaM pA0 2, pU0 2 / bhAsaM pA0 / 3. 0vedaM pA0 2, pU02 / 4. Nam pAtA0 / 5. vacanA yu0 pU0 2 / 6. yatra dvi0 pU0 1 / Page #24 -------------------------------------------------------------------------- ________________ bhASyagAthA-1-2] iti kRtvA kappavvavahArANamityadoSaH / syAnmatiH, kalpa-vyavahArAvityanayoH ko'rthaH ? ko vA vizeSo dvayorapyadhyayanayoH ? ata ucyate / ajjhayaNa-NiruttANi ya, tayordvayorapyadhyayanayorarthaniruktAnyabhihitAnyanyArthAnyato vizeSo'nayoH / ca zabdAduddezakasUtreniruktAni ca / tatra nizcitamuktaM3 niruktaM / adhyayananAmAkSarArthaH ityarthaH / tatra 'kalpa' zabdo hyanekArthAbhidhAyI / tadyathA-kvacit sAmarthya, kvacit varNanAyAM, kvacit cchedane, kvacit karaNe, kvacit aupamye, kvacidadhivAse / eteSvartheSu kalpazabdo gItaH / uktaJca sAmarthya varNanAyAM ca, chedane karaNe tathA / aupamye cA'dhivAse ca, kalpazabdaM vidurbudhAH // [ ] tatra sAmarthya tAvat 'kalpa'zabdaH, kalpAdhyayanamadhItyAticAramalinasya sAdhoH samarthaH prAyazcittena vizodhi kartum / varNane'pi-yAvantaH prAyazcittaprakArAstAn varNayati vibhASatItyarthaH / athavA mUlottaraguNAn kalpayati varNayatItyarthaH / uktaJca 'kappammi kappiyA khalu, mUlaguNA ceva uttaraguNA ya / vavahAre vavRhariyA, pAyacchittA-''bhavaMte ya // [ vya0 bhA0 pI0 gA0 154] chedane'pi-tapaH zodhimatikrAntaM paJcAdicchedena paryAyaM chinatti / karaNe'pi yad dattaM prAyazcittaM tatra tathA prayatnaM karoti kalpAdhyayanavettA, yathA tat pAraM nayati; athavA karotyAcAryatvaM kalpAdhyayanavettA / aupamye'pi-pUrvadharAcAryavadbhavati kalpAdhyayanavettA / adhivAse'pi-mAsakalpaM kadAcit pratipUrNa vasati, kAraNe UnAtiriktamapi, evaM varSAvAsakalpamapi / athavA asminneva gacchAdhivAsaH / vidhivad avaharaNAd vyavahAraH / athavA vapanAt haraNAcca vyapahAraH / atthI-paccatthINaM, hAuM ekassa zvavati bIyassa / eteNa u vavahAro, ahigAro ettha u vihIe // [vya0 bhA0 pI0 gA0 5] jassa NA''bhavati tassa hAuM, jassa Abhavati tassa dadAtItyeSo'rthaH8 / vakSyamANamapi ca 'vya(va)vahAre vavaharaNaM pAyacchittAbhavaMte ya' / "vakkhANavihiM pavakkhAmi" tti| asya vyAkhyA-vakkhANavihI u aNuogo tti / vakkhANavihi tti vA, aNuogo tti vA, egaTuM / taM prakarSaNa bhRzaM vA vakSyAmi / 1. nyanvarthA0 pU0 1 / 2. sUtre pU0 1 / 3. nizcaya pU0 1 / 4. adhyayanAnA0 pAtA0 / 5. vibhASayatI0 pU0 1 / vibhASata ityarthaH pA0 / 6. vyava0 pA0, pU0 1 / 7. vaccai pU0 1 / 8. 0ssa detItyarthaH pU0 2 / Page #25 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [pIThikA "puvvabhaNitaM tu puNaravi jaM bhaNNati tattha kAraNaM atthi / paDiseho ya, aNuNNA-kAraNavisatovalaMbho vA // " iti vacanAt / saMkSepoktamaMgalasya vistareNa jJApanArthaM vizeSajJApanArthamidamucyateNaMdI ya maMgalaTThA, paMcaga duga tiga duge ya coddasae / aMgagayamaNaMgagae, kAyavva parUvaNA pagataM // 3 // "NaMdI ya maMgalavA0" gAdhA / adhavA noAgamato bhAvamaMgalaM naMdI / yasmAduktam'NaMdI ya maMgalaTThA' / ca zabdAt jAvatiyA thayA thutIo ya / Aha NaMdI maMgalaheDaM, na yAvi sA maMgalAhi virittaa| kajjAbhilappaNeyA, apuDho ya puDho ya jaha siddhA // 4 // . .. "NaMdI maMgalaheuM0" gAdhA / NaMdI maMgalaheDaM / bhaNitA tubbhehIti vAkyazeSaH / to kiM sA maMgalAto aNNA ? ata ucyate-na yAvi sA maMgalAhiM vatirittA, na ya sA maMgalAto annA / apigrahaNAdanyA'pi bhavet / kimuktaM bhavati ? syAvyatiriktA, syAdavyatiriktA / kathamiti ceducyate-kajjAbhilappaNeyA apuDho ya puDho ya jaha siddhA' / yatheha kAryaM paTa: kAraNaM tantvAdi / anayorekatvAnyatvaM dRSTaM / yasmAnna taMtubhirvema-turi-zalAkA-nalakAdipuruSaprayatnAnantareNa paTaniSpattirbhavatyata ekatvamanayoH / yasmAcca tantvAdikAraNaiH paTakAryaM na kriyate ato'nyatvaM / uktaJca "natthi puDhavIvisiTThI" gAhA / evamabhilApyAbhilApayoH / tatrAbhilApyo'rthaH / abhilApo vacanaM / yasmAt kSurikAgni-modakoccAraNe teSveva saMpratyayo bhavati, nAsanneSvapi ghaTAdiSvataH ekatvamanayoH / yasmAcca taduccAraNe vadana-zravaNayoH cheda-dAha-pUraNAni na bhavantyato'nyatvam / uktaJca "jamhA u modage." gAdhA5 / jJeyajJAnayorapi / tatra jJeyaM dravyAdyanekavidham / 1. kAraNaM visesovalaMbho pU0 1 / 0kAraNavisesatthovalaMbho pU0 2 / 0karaNaviseso0 pA0 / 2. rekatvamanyatvaM pU0 2 / 3. yasmAttantvAMcchativema0 pU0 1, pAtA0 / 4. natthi puDhavIvisiTTho ghaDo tti jaM teNa jujjai aNanno / ___jaM puNa ghaDo tti puvvaM, na Asi puDhavI tao anno // [vi0 A0 bhA0 2104] 5. jamhA u modake abhigayammi tattheva paccao hoi / ___Na ya hoi so aNatte, teNa abhiNNaM tadatthAto // 59 // Page #26 -------------------------------------------------------------------------- ________________ bhASyagAthA-3-9] jJAnamAbhinibodhikAdyaM paMcaprakAram / yadA jJAnenAtmAnaM jAnAti tadaikatvam / yadA ghaTAdidravyaM jAnAti tadA'nyatvam / yathaiSAM kAryAdInAmekatvamanyatvaM ca siddhaM tathA naMdI kAraNaM maMgalaM kaarym| anayozca nandI-maMgalayorabhidhAnaM prati nAnAtvaM na tvarthataH, zakrendravat / maMgalasyaiva nandiriti paryAyanAma / atra tiSThatu tAvatkAraNaM nandI, kArya maMgalam, tad vakSyAmo'lpasvarataratvAt (? alpatarasvaratvAt ?) / NAmaM ThavaNA davie, bhAvammi ya maMgalaM bhave cauhA / emeva hoti NaMdI, tesiM tu parUvaNA iNamo // 5 // dAragAdhA // NAmaM ThavaNA0 puvvaddhaM / tattha nAmamaMgalaMegammi aNegesu va, jIvaddavve va tavvivakkhe vaa| maMgalasaNNA NiyatA, taM saNNAmaMgalaM hoti // 6 // "egammi aNege0" gAhA / saNNA NAmaM Niyata tti niyamitA visesitA vaa| sesaM kNtthN| ThavaNAmaMgalaM- . jA maMgala tti ThavaNA, vihitA sabbhAvato va asato vaa| tattha puNa asabbhAve, maMgalaThavaNAgato akkho // 7 // je cittabhittivihiyA, u ghaDAdI te ya huMti sabbhAve / tattha puNa AvakahiyA, havaMti je devalogesu // 8 // "jA maMgale" tti gAhAdvayam / vihita tti katA / bhittI-kuhUM / ghaTAdi, AdigrahaNAt sthAlAdiNo / sabbhAvaThavaNA duvihA-ittiriyA, AvakahiyA ya / tatthA''vakahitA devalogesu / arthAdApannaM je maNuyaloge te ittariyA / AvakahitA nAma zAzvatA, ittariyA azAzvatA / davvamaMgalaMuttaraguNaNipphaNNA, salakkhaNA je u hoMti kuNbhaaii| taM davvamaMgalaM khalu, jaha loe aTTha maMgalagA // 9 // "uttaraguNaNi0" gAhA / mUlotti puDhavijIvo, tadguNAt tatprayogAt, pudgalAnAM ca mRddavyatvenopAdAnaM mUlaguNaniSpattiH / uttara iti paraH / paraprayogAccakra-daNDa-sUtrodakapuruSaprayatnenetyarthaH / etasmAnmRdravyAd niSpannAH / 'salakkhaNa'tti lakSaNasampannAH / Page #27 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA acchidrAH akhaNDA; vAripaDipuNNA, padmotpalapraticchannAH, AdigrahaNAt sthAlyAdi / tacca davvamaMgalaM / NegaMtiyaM aNaccaMtiyaM ca davve u maMgalaM hoi / "NegaMtiyaM0" gAdhA / jahA puNNakalaso na egaMteNa maMgalaM savvesiM / jeNa corassa karisagassa ya rittaM kuDayaM pasaMsaMti / gihapavese puNa puNNo pasattho // evamaNegaMtiyaM / aNaccaMtiyaM pi / jahA koi sobhaNehiM davvamaMgalehiM niggao, aNNaM kiMci asobhaNaM diTuM, jeNa te savve paDihatA / evamaNaccaMtiyaM ||ch|| ahuNA bhAvamaMgalaM tavvivarIyaM bhAve, taM pi ya NaMdI bhagavatI u||10|| "tavvivarIyaM0" pacchaddhaM / taM ca bhAvamaMgalaM egaMtiyaM acaMtiyaM ca / na aNNeNa paDihammati / kiM ca taM ? NaMdI bhagavatIti / Aha-jahA davvAdINi cattAri maMgale samoyAritANi, tahA aNNesu vi hojjA ? / omityucyate / kathaM ? bhaNNati jaha iMdo tti ya etthaM, tu maggaNA hoti nAmamAdINaM / savvANuvAti saNNA, ThavaNAdipayA u patteyaM // 11 // "jaha iMdo0" gAdhA / sarvasyaivAbhidhAnasyAvasaraprAptasya catuHprakAro nikSepaH / yathA 'iMdra' ityAkArite nAmendraH cintyate / savvANuvAti saNNA NAmaM savvesu vi ThavaNa-davvabhAvesu 1aNuvattati bhaNNatItyarthaH / tesu tesu atthavisesesu buddhi nAmayatIti nAma saMjJetyanAntaraM, sA cendra prati / attAbhippAyakayA, saNNA ceyaNamaceyaNe vA vi| ThavaNAdIniravikkhA, kevalasaNNA uNArmido // 12 // "attAbhippAya.' gAhA / secchAe tti bhaNiyaM hoi / katA NidesitAre / cetaNe purise, acetaNe tammi ceva mRte / sA puNa indrasaNNA ThavaNa-davva-bhAviMde NAvekkhati / yaduktaM bhavati-ThavaNa-davva-bhAviMdANaM tatthekko vi Natthi, kevalamevendra iti nAma / adhunA ThavaNido sabbhAvamasabbhAve, ThavaNA puNa iMdakeumAIyA / "sabbhAva0" puvvaddhaM / asabbhAva-ThavaNiMdo akkhaNikkhevAdisu / sabbhAvaThavaNiMdo indraketuH keturucchraye indrocchraya ityarthaH / AdigrahaNAdindrapratimA / Aha, nAma 1. aNupatatI0 pU0 2 / 2. nivesiyA pU0 2, pA0 / Page #28 -------------------------------------------------------------------------- ________________ bhASyagAthA-10-18] sthApanayoH kaH prativizeSaH ? ucyate ittaramaNittarA vA, ThavaNA NAmaM tu AvakahaM // 13 // "ittiriya0" pacchaddhaM / kaMThaM / davvido adhunAdavve puNa talladdhI, jassAtItA bhavissate vA vi / jo vA vi aNuvautto, iMdassa guNe parikahei // 14 // "davve puNa0" gAhA / kaNThyA / jo puNa jahatthajutto, suddhaNayANaM tu esa bhAviMdo / iMdassa va ahigAraM, viyANamANo taduvautto // 15 // "jo puNa ja0" gAhA / "jahatthajutto''tti / "idi paramaizvarye" / paramaizvaryaprAptaH / indranAma-gotre 'karmaNI vedayamAnaH / suddhaNayA tiNNi saddaNayA yathArthagrAhakAH vartamAnaviSayiNaH / pacchaddhaM kaMThaM / Aha- .. Na hijo ghaDaM viyANai, so ughaDIbhavai Neya vA aggI / NANaM ti ya bhAvo tti ya, egaTThamato adoso tti // 16 // "Na hi jo ghaDaM0" gAdhA / na hi ghaTajJAtA agnijJAtA vA ghaTIbhavatyagnirvA / teNa jaM bhaNahare- 'indrAhigArovautto bhAviMdo bhavati,' taM micchA / ucyate-"nANaM" ti vA, cazabdAt uvaogo tti vA, bhAvo tti vA, cazabdAt ajjhavasAo tti vA egaTuM / jao ee NANAdiNo padA egaTThA ato.. jamidaM pagayaM3 iMdo, Na vvatiriccati tato u taNNANI / tamhA khalu tabbhAvaM, vayaMti jo jattha uvautto // 17 // "jamitaM pagayaM0" gAhA / kaMThA / ato adoso tti / jai ya NANAdiNo padA jIvAto aNNe hojjA tato ceyaNNassa u jIvA, jIvassa uceyaNAoM aNNatte / daviyaM alakkhaNaM khalu, havijja Na ya baMdhamokkhA u||18|| "cetaNNassa u0" gAdhA / cetaNAbhAvassa jIvAto' aNNatte jIvassa vA ceyaNAbhAvAto aNNatte, "daviyaM"ti jIvadaviyaM tamalakkhaNaM / kathaM ? jeNa ceyaNAlakkhaNo jIvo nizcetanaH saMpadyate / tatazca ko doSaH ? lakSaNAbhAvAt lakSyAbhAvaH kharazRGgavat / yazcAsan na sa 1. gotrANi kammANi pU0 2 / 2. bhannati pU0 2 vinA / 3. jamidaM nANaM iMdo mu0 / 4. ceyaNabhAvassa vA ceyaNabhAvAo annatte pU0 1 / 5. 0naH saMvRttaH tata0 pA0 / Page #29 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA badhyate abhAvatvAt / abaddhasya ca na mokSa iti / athA'cetano'pi badhyate, anavasthA / kA'navasthA ? acetanAnAM dharmAstikAyAdInAmapi baMdhaH syAd, na ca bhavati / tasmAt sAdhUktaM "iMdassa va adhikAraM viyANamANo taduvautto bhAviMdo" bhavati / codaka Aha-nAmasthApanendrayoH kaH prativizeSaH ? ucyate jaha ThavaNido thuvvai, aNuggahatthIhiM taha na NAmiMdo / emeva davvabhAve, pUyA-thuti-laddhiNANattaM // 19 // "jaha ThavaNiMdo0' puvvaddhaM / anugraheNArtho yeSAM te anugrahArthinaH / atastairanugrahArthibhiryathA sthApanendraH vAgbhiH puSpAdibhizca stUyate arcyate ca, na tathA nAmendro mANavakaH / dravya-bhAvendrayovizeSo'padizyate adhunA / "emeva0" pacchaddhaM / evamavadhAraNe / kiM avadhArayitavvaM? jahA nArmido aNuggahatthIhiM na pUijjai na thuvvati, tahA davvido vi| jahA ThavaNiMdo pUijjai thuvvai ya, tahA bhAvido vi / kiM ca davva-bhAviMdANaM laddhIto nANattaM vizeSa ityarthaH / yathA bhAvendraH zacIpatiH sAmAnika-trAyastriMzakAdibhiH parivRtaH RddhiprAptaH, upayogazca jJAnika(jJAnatrika?)sya / anayA paramaizvaryalabdhyA upayogalabdhyA ca parityakto dravyendraH / etena pagAreNa jattha jatthAvatAraNaM kAumicchati tattha tattha cauvviho niklevo kAyavvo / uktaJca-jattha ya jaM jANejjA0 gAdhA' / . Aha-kimarthaM maMgalagrahaNaM kriyate ? / ucyate- . . vigdhovasamo saddhA, Ayara uvajoga nnijjraa'dhigmo| . bhattI pabhAvaNA vi ya, NivaNihivijjAti AharaNA // 20 // "vigghovasamo0" gAhA / rogAdivigghovasamo bhavati / aho ! mehatA yatnena AcAryo vyAkhyAraMbhaM karotIti zraddhA bhavati ziSyasya zAstragrahaNe / saddhAo ya Ayaro bhavati / geNhiyavve utsAha ityarthaH / AdareNa ya taduvautto bhavati / taduvauttassa ya mahatI nijjarA bhavati / adhigamazca bhavati / zAstrasyopayogena upalabdhirityarthaH / adhigatazAstrasya ca tasmin bhaktirbhavati / sevA ityarthaH / pabhAvaNA-aNNe vi evaM ceva saddhAdINi kAhiti / jatti puNa na kIrati maMgalaM to eesiM vigghovasamAdINaM pasiddhI na bhavati / Niva-Nidhi-vijjAdi AharaNA, AharaNA diTuMtA ityarthaH / AdiggahaNeNaM joga-maMtA / jahA koi kajjatthI rAyaM adhigaMtukAmo savvamaMgalANi puSpANi ya ghettuM alliyati / uktaJca 1. jattha ya jaM jANijjA nikkhevaM nikkhive niravasesaM / jattha vi ya na jANijjA caukkayaM nikkhive tattha // (AcAra Page #30 -------------------------------------------------------------------------- ________________ bhASyagAthA-19-22] gaMdhapuDiyA payaMpai gorasaghaDao karer3a kjjaaii| - maNibaMdhammi payalie gahAo3 sANuggahA huMti // - Dhukko ya aMjaliM kareti / pAesu ya paDai / jai eyaM uvayAraM kareti to rAyA tUsati / se tuDhe ya Nive jo tayadhINo attho so sijjhai / aha evaM na kareti to Na tUsati / tosA'bhAve ya tayadhINassa atthassa asiddhI bhavati / evaM NihiM pi ukkhaNiukAmo vijjaM maMtaM vA sAhiukAmo jai davva-khetta-kAla-bhAvajuttaM uvayAraM kareti to NihiM vijjaM maMtaM vA sAheti / tattha davvato puSpAdi, khettao sussANAdisu, kAlao kiNhapakkhacauddasAdisu, bhAvao aNuloma-paDilomovasaggasahaNaM / davvAdisu puNa uvayAresu akatesu Nihi-vijja-maMtA Na sijhaMti / jahA etesu tahA satthassa vi / jo jattha uvayAro so kAyavvo / kiM ca-diTThametaM loge jo jeMNa viNA attho, Na sijjhai tassa tavvihaM karaNaM / vivarIya abhAveNa ya, Na sijjhaI sijjhaI iharA // 21 // "jo jeNa viNA0" gAhA / jahA ghaDaM sAheukAmo na cakra-daNDa-mRtpiNDAdibhivinA sAdhayati / aha ghaDaM sAheukAmo viparItAni paTopakaraNAni gRNhAti, abhAveNa ya cakra-daNDasUtrodakAdInAM na sidhyati / "sijjhate iharA" iharA NAma avivarIehiM bhAveNa ya cakkAdINaM purisakAreNa ya sijjhati / tamhA kAyavvaM maMgalaM / punarapyAha-yadyAdi-madhyAvasAneSu maMgalaM, arthAdApannaM yadaMtarAladvayaM tadamaMgalam ? ucyate jai vi ya tiTThANa kayaM, taha vi hu doso na bAhae iyaro / tisamubbhavadiTuMtA, sesaM pi hu maMgalaM hoi // 22 // "jai vi ya0" gAhA / iyaro NAma aMtarAladvayAmaMgaladoSaH / kathamiti cet ? tadAtmakatvAt / ko dRSTAntaH ? trisamudbhavaH / kazcAsau ? modakaH / tribhirguDa-ghRtasamitairudbhUtaH, AdimadhyAvasAneSu sarva eva madhuraH / tadvadetadapi / zeSamityantarAladvayam / Ahayadetad bhavadbhiH zAstramArabdhaM etadAdimadhyA'vasAneSu maMgalam / yadapi vigghovasamAdi-NimittaM tassa maMgalassa annaM maMgalaM kRtaM naMdI sA vi maMgalaM / evaM ca maMgalasyApi maMgale kriyamANe anavasthA bhavati / kathaM ? tasyAnyat, tasyApyanyad, evaM maMgalasyAnavasthAnamanaMtatA prasajyate ityarthaH / athAbhipretaM-naMdI maMgalam, zAstramamaMgalam, tannandyA maMgalIkriyate / evaM kiM prAptaM ? yadA naMdIvyAkhyAnamakRtvA zAstravyAkhyAnAraMbhaH tadA tarhi zAstramamaMgalaM, amaMgalatvAcca jJAnaM na . 1. puSphapu0 pU0 1 / 0puDiyA ya jaMpati pA0 / puDiyA va jaMpai pU0 2 / 2. payalipyA, pU0 2 / 3. sANuggaha hoMti savvagahA, bhA0vR0 / savve gahA sANu0 pA0, pU0 1 / 3. tat tayA maM0 pU0 1 / Page #31 -------------------------------------------------------------------------- ________________ 10 bRhatkalpacUrNiH // [pIThikA bhavati / jJAnA'bhAvAcca kuto vyAkhyAnaM ? / ata ucyate Na vi ya hu hoya'NavatthA, Na vi ya hu maMgalamamaMgalaM hoi / "Na vi ya hu0" puvvaddhaM / kaMThaM / aNavatthA na bhavati / jeNa sA NaMdI satthAo aNatthaMtarabhUtA, satthaM ca maMgalaM / tassa ya maMgalassa aNNaM maMgalaM Na kayaM, aMto aNavatthA na bhavati / jayA vi NaMdIe vakkhANaM akAuM satthamArabbhai tadA vi hu maMgalaM zAstram / tadamaMgalaM na bhavati, trimaMgalAtmakatvAt zAstrasyeti / evaM tAva NaMdIe aNatthaMtarAe aNavatthAmaMgalANi Na bhavaMti / idANiM jati vi NaMdI satthAo atyaMtarA bhavati, tayA vi aNavatthAmaMgalANi Na bhavaMti / amaMgalaM tAva kahaM Na bhavati ? ucyate appaparAbhivvatti(ttI )ya, loNuNhapadIvamAdi vva // 23 // 'appaparA0' pacchaddhaM / NaMdI appaNA vi maMgalaM, satthaM pi maMgalIkarei / satthaM pi appaNA vi maMgalaM gaMdI pi maMgalIkaroti / evaM appaparAbhivvattIto doNhaM maMgalANaM ekkIbhUyANaM suTTayaraM maMgalabhAvo bhavati / kathamiti ceducyate-"loNuNhapadIvamAdi vva" / jahA doNhaM lavaNANaM egIbhUtANaM suTThayaraM lavaNabhAvo bhavati, doNhaM vA uNhANaM uphbhaavo| doNhaM vA padIvANaM egIbhUtANaM pagAsabhAvo / AdigrahaNAnmadhura-zItala-snehAdidravyANAM / evamihApi / syAnmatiH, anavasthA-tRtIyAdimaMgalotpatteH sutarAM maMgalabhAvaH' ! ucyate-na / prayojanAbhAvAt. lokasaMvyavahAravat / yathA-loke kasyacidAturasya zarkarApaladvayamauSadham / yadyapi tRtIyAdizarkarApalopapatteH sutarAM madhurabhAvo bhavati, tathApi prayojanAbhAvAt nopArdIyate / evamihApi / NAmAdIehiM aNuogadArehiM maMgalaM bhaNitaM / 3idANI kAraNaM NaMdI apadizyate / "emeva hoi naMdI" [gA0 5] pacchaddhaM / "tesiM ca''tti maMgalanaMdINaM / evamavadhAraNe / kimavadhArayitavvaM ? jadhA maMgalassa cauvviho nikkhevo bhaNio tadhA NaMdIe vi / tattha gAdhA NaMdI catukka davve, sNkhbbaarsgtuursNghaato| "NaMdI caukka0" gAhA / caukkaM davvAdi / nAma-sthApane pUrvavat / dvvnnNdii-sNkhbaarsg-tuursNghaato| idANI jaM taM mUladAragAdhAe (gA0 3) bhaNitaM paMcaka tti, asya vyAkhyA bhAvammi NANapaNagaM, paccakkhiyaraM ca taM duvihaM // 24 // "bhAvammi NANapaNagaM" bhAvaNaMdI paMcavidhaM NANaM / "duga' tti / asya vyAkhyA1. maMgalabhAvAt pA0 / 2. 0hArAt pU0 2 / 3. iyANi pA0 / Page #32 -------------------------------------------------------------------------- ________________ bhASyagAthA-23-28] paccakkhitaraM ca taM duvihaM / "itaraM" ti parokkhaM / Aha-pratyakSa-parokSayoH kaH prativizeSaH ? ucyate jIvo akkho taM par3a, jaM vadati taM tu hoti paccakkhaM / parato puNa akkhassA, vaTuMtaM hoti pArukkhaM // 25 // "jIvo akkho0" gAdhA / "akkha" iti jIvasyAkhyA, taM prati vartata iti pratyakSaM / jJAnena jIvo tattvAnyupalabhata' ityarthaH / parato nimittAdityarthaH, akSasya jIvasya vartamAnamarthagrAhakatvaM parokSamucyate / evaM kiM savvesi ? bhaNNai kesiMci iMdiyAiM, akkhAiM taduvaladdhipaccakkhaM / taM tu Na jujjai jamhA, aggAhagarmidiyaM visae // 26 // "kesiMca iMdiyAiM0" gAdhA / keSAJcit vaizeSikAdInAM cakSurAdIni indriyANi akSANi, yattairupalabhyate tat pratyakSaM / tacca na yujyate / kasmAd ? yasmAdagrAhakamindriyaM vissye| asya vyAkhyA Na vi iMdiyAi~ uvaladdhimaMti vigatesu visysNbhrnnaa| jaha gehagavakkhAI, jo aNusariyA sa uvaladdhA // 27 // "Na vi iMdiyAiM0" gAdhA / na tvidriyANyupalabdhimaMti, kasmAd ? vigateSvapi indriyeSu tadupalabdhAnusmaraNAt / yathA-geha-gavAkSANi / yo'nusaritA, AroDhA ityarthaH / sa upalabdhA'rthAnAM, na geha-gavAkSANi / gavAkSakavigame'pi ca tduplbdhaanrthaannusmrtyevaasau| evaM gRhavat zarIraM, anusaritRvadAtmA, gavAkSakAni cendriyANi / kiJca 'laiGgikaM ca tad jJAnaM yadindriyairupalabhyate' / kathamityatrocyate dhUmanimittaM NANaM, aggimmi liMgiyaM jahA hoti / taha iMdiyAiliMgaM, taM NANaM liMgiyaM na kahaM ? // 28 // "dhUmanimittaM0" gAdhA / iha hi yathA dhUmaM dRSTvA'gnirunmIyate 2, tathA liMgabhUtairiMdriyaiH zabdAdyarthajJAnaM jAyate / yadIndriyANi na syuH, tato na vijAnIyAdartham / yasmAdevaM tasmAt tat jJAnaM kathaM laiGgikaM na bhavati ? / anyazcAyaM vizeSaH / parokSadRSTo'rthaH tathA vA syAdanyathA vA ? yattu triprakAreNApi pratyakSeNA'vadhijJAnAdinA dRzyate tat tathaiva bhavati, naanythaa| kiJca 1. 0vo nAnyenopa0 pA0 2, pU0 2 / 2. 0ranumIyate pU0 2 / Page #33 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA aparAyattaM NANaM, paccakkhaM tivihamodhimAtIyaM / jaM parato AyattaM, taM pArokkhaM havai savvaM // 29 // "aparAyattaM0" gAhA / yat pratyakSaM tadaparAyattaM nAma / yata eva pratyakSaM ata evA'parAyattaM / "jaM parato'' tti / parANIndriyANyAtmavyatiriktAnItyarthaH / tairAyattaM tadadhInamityarthaH, tat parokSaM / Aha-katiprakAraM punaH tat pratyakSaM ? ata ucyate-"tigaM''ti / asya vyAkhyA-"paccakkhaM tivihamodhimAdIyaM" AdiggahaNAt maNapajjava-kevalANi / eSAM 1trayANAmapi saMgrahArtham / / ohi maNapajjave yA, kevalaNANaM tu hoti paccakkhaM / AbhiNibohiyaNANaM, suyaNANaM ceva pArokkhaM // 30 // "ohimaNa." puvvaddhaM / tattha paDhamaM odhiNANaM / taM duvihaM-bhavapaccaiyaM devaNArayANaM / khaovasamiyaM tiriya-maNuyANaM / taM chavvihamaNugAmiyAdi vaNNeuM savvaM peyaM samAsato cauvvihaM paNNattaM / taM jahA-davvato khettato kAlato bhAvato / accaMtamaNuvaladdhA, vi ohiNANassa hoMti pcckkhaa| ohiNNANaparigayA davvA asamattapajjAyA // 31 // "accaMtaM0" gAhA / accaMtaM savvakAlaM, anupalaMbhanIyAnyanupalabhyAni, pratyakSata ityarthaH / avadhijJAnaparigatAnItire jJAtAni dravyANyasamastapairyAyANi, pratyakSANi / jati savvapajjavehi jANejjA to kevalI hojjA / kiJca- . vivarIyavesadhArI, vijjaMjaNasiddha devatAe vA / chAiya seviyasevI, bIyAdIo vi paccakkhA // 32 // , puDhavIi tarugiriyA, sarIrAdigayA ya je bhave davvA / paramANU suhadukkhAdayo ya, ohissa paccakkhA // 33 // "vivarIyavesadhArI0" gAhAdvayam / kaNThyam / esa davvao visao / khettao puNakhittammi u jAvatie, pAsai davvAi~ taM Na pAsai yA / kAle NANaM bhaiyaM, ko so davvaM viNA jamhA // 34 // 'khettammi ya' puvvaddhaM / "jAvatie''tti jahaNNeNaM tisamayAhAragasuhumapaNagajIvAvagAhaNAmette, ukkoseNaM savvabahuagaNijIvaparicchiNNe pAsati davvAdi / AdiggahaNeNaM 1. trayANAM saM0 pU0 1-2 / 2. parimitANi pA0 / 3. 0NyasamAptaparyA0 pU0 1-2, pA0 / Page #34 -------------------------------------------------------------------------- ________________ bhASyagAthA-29-38] 13 vaNNAdi / tamiti khettaM Na pecchati / yasmAduktam-"rUpiSvavadheH" (tattvArtha0 1-28) taccArUvi khettaM ato Na pecchati / "kAle NANaM bhaiyaM''ti / kAlamarUvi tti kAuM Na pecchati / jamhA puNa ko so kAlo davvaM viNA ? jaM bhaNiyaM-davvassa ceva so pjjaao| ohiNNANIyo davvassa pajjave asamatte jANati / ao kAlaM davvassa pajjavabhUyaM jANati / atazca saphalA kAlajJAne bhajanA / bhAvao aNate bhAve jANai pAsai savvabhAvANaM annNtbhaagN| evaM odhI khettaparimANe Adi kAuM savvagAhAo vakkhANeyavvAo / bhaNiyaM ohinANaM // ch|| maNapajjavaNANaM kerisaM ? bhaNNaitaM maNapajjavaNANaM, jeNa viyANAi snnnnijiivaannN| duTuM maNijjamANe, maNadabve mANasaM bhAvaM // 35 // "taM maNapajjava0" gAhA / te davve maNijjamANe daTuM tehiM je bhAvA maNijjaMti te jANati / kahaM.? bhaNNati jANati ya pihujaNo vi hu, phuDamAgArehi~ mANasaM bhAvaM / emeva ya tassuvamA, maNadavvapagAsie atthe // 36 // "jANati ya pihu0" gAdhA / pRthu vistAre bahujaNa ityarthaH / esa egadeseNa uvamA katA / taM pi davva-khetta-kAla-bhAvehiM vibhAsiyavvaM / ||ch| iyANi kevalaNANaM / kevalaM pratipUrNamityarthaH / taM kahamuppajjai ? bhaNNaipaMkasalile pasAo, jaha hoi kameNa taha imo jiivo| AvaraNe jhijjaMte, visujjhae kevalaM jAva // 37 // "paMkasalile0" gAhA / "kameNa" nAma apUrvakaraNAdanivRttikaraNamArabhya jAva carimasamae paMcavihaM NANAvaraNaM, cauvvihaM daMsaNAvaraNaM, paMcavihaM aMtarAyaM, coddasetAo kammapagaDIo khaveUNa kevalamuppADeti / taM pi davvAdIhiM vibhAsiyavvaM / tassa ya imANi egaTThiyANi / davvAdikasiNavisayaM, kevalamegaM tu kevalaNNANaM / aNivAriyavAvAraM, aNaMtamavikappiyaM NiyataM // 38 // "davvAdikasiNavisayaM0" ti gAdhA / 'davvAdikasiNavisayaM' ti vA, 'kevalaM' ti vA, 'egaM' ti vA, 'kevalaNANaM' ti vA, 'aNivAriyavAvAraM' ti vA, avirahiovaogamityarthaH / 'aNaMtaM' ti vA jJeyaM prati, 'avikalpitaM' ti vA nirbhedaM hInotkarSatvaM Page #35 -------------------------------------------------------------------------- ________________ 14 bRhtklpcuurnniH|| [pIThikA prti| kiyaMtaM kAlamavikalpitamiti cet ? ucyate-'NiyataM' nityamityarthaH / bhaNiyaM paccakkhaM ||ch|| 'pArokkhamidANiM duge yatti / asya vyAkhyA "AbhiNibohiyaNANaM0" [bhA0 30] pacchaddhaM / tattha AbhiNibohiyaNANaM kerisaM ? bhaNNai paccakkha parokkhaM vA, jaM atthaM UhiUNa niddisi| taM hoi abhiNibohaM, abhimuhamatthaM Na vivarIyaM // 39 // 'pacakkha0' gAhA / paccakkha iMdiyANaM / jaM ghaDaM pAsaMto cceva avadhAreti-esa ghddo| evaM sesesu vi iMdiesu jaM paccakkhaM / pArokkhaM jaM aNumANovamehiM geNhati / aNumANeNaM jahA NadIpUreNaM vAsaM / saddeNaM saMkhaM / ovammeNaM gAvIo gavayaM / evaM paccakkhANumANovammehiM jaM atthaM UhiUNaM ti avadhAreUNaM Niddisati, taM hoti AbhiNibodhaM / 'atthAbhimuhaM' ti arthaM prati labdhA'rthalAbhamityarthaH / jahA gAvi gAvi ceva maNNati na vivarItaM ti / na bhavatyAbhinibodhikaM viparItamavadhArayamAnasya / gauravaM sarvadevamayIM2 vA, evaM matyajJAnaM bhavatItyarthaH / 'duge yatti, cazabdAt taM puNa AbhiNibohiyaNANaM duvihaM-iMdiyaNissiyaM ca, aNiMdiyaNissiyaM ca / aNidiyaM cittaM bhaNNai / Aha-ko'nayovizeSaH ? bhaNNati / atthANaMtaracAriM, NiyataM cittaM tikAlavisayaM tu| atthe ya paDuppaNNe, viNiyogaM iMdiyaM lahai // 40 // "atthANaMtara0" gAhA / atthe saddAdimmi aNaMtarA iMdiyAvaggahAto carati gacchati avadhArayatItyanarthAntaraM / kiJca tat ? cittaM / ayaM vizeSaH-kiJca niyataM-nityaM cittaM trikAlaviSayaM / 'atthe u paDuppaNNe viNiogaM' ti visayaM, 'labbhati' tti prApnoti / asya dravyAdibhiH kiM parimANaM ? bhaNNati mativisayaM matiNANaM, matipuvvaM puNa bhave sutaM nnaannN| taM puNa samatisamutthaM, parovadesA va savvaM pi // 41 // "mativisayaM matiNANaM0" jassa jArisA mati tti bhaNitaM hoti, davva-khitta-kAlabhAvassite visae / so ya cauvvidho visao jadhA NaMdIe / bhaNitaM Abhini-bohiyaNANaM ||ch|| idANi sutaNANaM / taM kato uppajjati ? bhaNNati-matipuvvaM puNa uppajjatire sutaNANaM / taM ca samatisamutthaM parovadesasamutthaM ca / tattha samatisamutthaM patteyabuddhANaM padANusArINa ya / paropadesasamutthamasmadAdInAm / taM egavihameva ? bhaNNati, na vi-naiva / to 1. 0ttha jANiuM ti pU0 1 / 2. sarvavAcama0 pA0 2 / 3. puNa bhave su0 pU0 2 / Page #36 -------------------------------------------------------------------------- ________________ bhASyagAthA-39-45] katividhaM ? bhaNNati-coddasae tti (gA0 3) / asya vyAkhyA akkhara saNNI sammaM, sAtiyaM khalu sapajjavasitaM ca / gamiyaM aMgapaviTuM, satta vi ete sapaDivakkhA // 42 // akkharatigarUvaNayA,paDhamaNayAdesato Na taM kharati / abhilappA puNa bhAvA, hoti kharA akkharA ceva // 43 // * "akkharasaNNI0" gAhA / "tatthakkhara" tti, "akkharatigarUvaNa0" gAhA, akkharatigassa parUvaNA kAyavvA / atra baMdhAnulomyAt prazabdasya lopaH kRtaH / kA ya sA parUvaNA ? imA-akkharaM tivihaM / saNNakkharaM laddhiakkharaM vaMjaNakkharaM ca / akkharamiti kiM bhaNiyaM hoti ? bhaNNati-paDhamanayAdesato Na kharatIti akkharaM / paDhamo tti AdiNegamo, Adesao tti malaM / to paDhamaNayamatena aNuppaNNaM NANaM jIvAo Na kkharai / je puNa tehiM akkharehi abhilappaMti atthA te kkharA vA hojjA akkharA vA / ghaTAdI kkharA / dhammatthikAyAdi akkharA / ahavA akkharA kkharA NiccANicca tti bhaNiyaM hoi / kSara sNcrnne| Aha-kerisaM saNNakkharaM ? bhaNNai saMThANamagArAI appAbhippAyato va jaM jassa / "saMThANamagArAdI0" gAhApuvvaddhaM / jahA 'vajjAkRtI magAre'1 / AdigrahaNeNaM savvakkharANaM saMThANamabhidheyaM2 / jo vA 'appaNo abhippAo' teNa akkharassa saMThANaM3 karejjA / yathA puSkarasAryAM lipyAM vajramityAdi / idANi laddhiakkharaM... laddhI paMcavigappA, jassuvalabbho u jo attho // 44 // "laddhI paMcaviya0" pacchaddhaM / sotidiyaladdhI jAva phAsiMdiyaladdhI / tato laddhIto akkharaM laddhiakkharaM / "jassa'' tti / jassa iMdiyassa 'jo attho uvalabbho' tti uvalaMbhaNIyo, jahA soiMdiyassa saddo uvalabbho jAva phAsiMdiyassa phAso tti / tAto uvalaMbhAo atthAo akkharANaM laddhI uppajjai / jahA saMkhasaddeNa saMkhaNAdovalaMbho / doNha vA akkharANaM laMbho bhavati / evaM seseMdiesu vi bhAsiyavvaM laddhiakkharaM / / sAmaNNa viseseNa ya, duvihavaladdhI u paDhamiya abheyaa| tivihA ya aNuvaladdhI, uvaladdhI paMcahA biiyA // 45 // 1. vajrAkRtirmakAro pA0 / 0magAro pU0 1 // 2. sannANama0 pU0 1 / 3. sannANaM ka0 pU0 2 / .. 4. uvalaMbho pU0 2 vinA / Page #37 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [pIThikA "sAmaNNa vise0" gAhA / ahavA laddhiakkharaM duvihaM-sAmaNNaladdhiakkharaM ca visesaladdhiakkharaM ca / 'paDhamiya'tti sAmaNNaladdhI, abheda tti vizeSavimukhA''dau skaMdhAvAropalabdhivat / esA ya uvaladdhI aNuvaladdhi' uvekkhiUNa bhavati tti / ao aNuvaladdhI vattavvA / sA tivihA accaMtA sAmaNNA, ya vissutI hoi annuvlddhiio| sArikkha vivakkhobhaya, uvamA''gamato ya uvaladdhI // 46 // "accaMtA sAma0" gAhApuvvaddhaM / accaMtANuvaladdhi tti / asya vyAkhyA atthassa darisaNammi vi, laddhI egaMtato Na saMbhavai / dardU pi Na yANaMte, bohiya paMDA phaNasa sattU // 47 // "atthassa darisaNammi vi0" gAthA / 'bodhikAH' nAma peraMtA mlecchAH / teSAM phaNaso atyantaparokSaH / 'paMDA' iti pANDumadhurA teSAmapi saktavo'tyantaparokSAH / sAmAnyAnupalabdhiridAnIm atthassa uggahammi vi, laddhI egaMtato Na saMbhavati / sAmaNNA bahumajjhe, mAsaM paDiyaM jahA daTuM // 48 // "atthassa uggahaM0" gAhA / kaNThyA / 'sAmaNNaM' tti, sAmAnyAnupalabdhiH / vismRtyanupalabdhiridAnIm atthassa vi uvalaMbhe, akkharaladdhI Na hoi savvassa / puvvovalabdhamatthe, jassa uNAmaM Na saMbharati // 49 // "atthassa vi uvalaMbhe0" gAhA / kaNThyA / anupalabdhiruktA / upalabdhiH pNchaa| "bitiya"tti [gA0 45] vizeSopalabdhiH / asyA vyAkhyA sArikkha vivakkhehi ya, labhati parokkhe vi akkharaM koi| sabalera-bAhulerA, jaha ahi-naulA ya aNumANe // 50 // "sArikkha viva0" pacchaddhaM (gA0 46) / sArikkhavivakkhovaladdhIo jugavaM vakkhANeti / "sArikkha vivakkhe0" gAhA / kaNThyA / "aNumANe"tti / sarpadarzanAnnakulonmIyate nakuladarzanAcca tadvipakSaH sarpa iti / "ubhayopalabdhiH" / asyA vyAkhyA 1. aNuvaladdhI pU0 2 / 2. asyA pU0 2 / 3. uvaladdhI paMcavihA pA0 / uvaladdhI paMcahA pU0 2 / 4. nakulo'numIyate pU0 1 / Page #38 -------------------------------------------------------------------------- ________________ bhASyagAthA-46-55] egatthe uvaladdhe, kammi vi ubhayattha paccao hoi / assatari kharassANaM, gula-dahiyANaM sihariNIe // 51 // "egatthe uvaladdhe0" gAhA / 'assataro 'tti vegasaro' / taM daTuM khara'ssANaM doNhaM jAtINaM uvaladdhI bhavati / sihiriNIuvalaMbhe gula-dahiyANaM uvaladdhI bhavati / 'uvamovaladdhi' tti / asyA vyAkhyA puvvaM pi aNuvaladdho, dhippati attho u koti ovmmaa| jaha gorevaM gavayo, kiMciviseseNa parihINo // 52 // _ "puvvaM pi aNu0" gAdhA / kaNThyA / 'Agamato ya uvaladdhi' tti [gA0 46] / asyA vyAkhyA attAgamappamANeNa akkharaM kiMci avisayatthe vi| bhaviyA'bhaviyA kuravo, NAraga diyaloga mokkho ya // 53 // "attAgamra0" gAdhA / AptA nAma sarvajJAH / tebhyaH AptebhyaH AgamaH AptA-gamaH / AptAgama eva pramANaM AptAgamapramANam / atastena AptAgamapramANena kiJcidaviSayasthamapyakSaramupalabhyate / yathA-bhavyA-'bhavya-devakuru-uttarakuru-nAraka-devalokamokSA iti, kiJciditi na sarvamupalabhyate / cazabdAdanye ca bhAvAH / evaM tAva saNNINaM uvaladdhI bhaNitA / asaNNINaM katham ? bhaNNati-3so vi cauri-ti-biiMdiehiM / ussaNNeNaM asaNNINa, atthalaMbhe vi akkhrNnntthi| attho cciya saNNINaM, tu akkharaM Nicchae bhayaNA // 54 // "ussaNNeNa0" gAhA / 'ussaNNeNaM'ti ekAntenaiva teSAmasaMjJinAM upalabdhe'pyarthe'kSaralabdhirna bhavati / artho nAma soiMdiyAdINaM gajjho / saMkhazabdaM zrutvA na teSAmeSA labdhirutpadyate yathA saMkhazabdo'yamiti / evaM zeSANAmapIndriyANAM vibhASAH / saNNINaM kahaM ? bhaNNati-attho cciya' attho nAma jahA saddo esa / 'Nicchae bhayaNa' tti, saMkhasaddo siMgasaddo vA esa evaM NicchayagamaNaM hojjA vA navetyarthaH / evaM zeSendriyANAmapi / uktaM labbyakSaraM / vyaJjanAkSaramidAnIm atthAbhivaMjagaM vaMjaNakkharaM icchitetaraM vdto| rUvaM va pagAseNaM, vaMjati attho jao teNaM // 55 // 1. ti kharataro pU0 2 / 2. 0sthaM samyag akSaramupa0 pU0 2 / 3. sa ti-biMdiehiM pU0 2 / so viiMdiehiM pA0 pU0 1 / Page #39 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [pIThikA "atthAbhivaMja0" gAhA / jo soiMdiyAdIhiM attho uvaladdho, taM vyaJjayatIti vaMjaNakkharaM, abhidhAnamityarthaH / icchitaM NAma jai AsaM bhaNAmi tti Aso ceva bhaNio icchitaM / 'itaraM'ti aNicchiyaM / AsaM bhaNAmi tti gAvI bhaNiyA itaraM / Aha, kasmAt kAraNAt abhidhAnAkSarameva nocyate ? ucyate / 'rUvaM va0' pacchaddhaM / yathA rUpaM ghaTAdi pradIpAdinA prakAzena tamasi vartamAnaM abhivyajyate dRzyata ityarthaH / tadvadarthamabhi-vyaMjayatItyarthaH / asmAt kAraNAt gauNamiti kRtvA vyaJjanAkSaramabhidhIyate / taM puNa jahatthaNiyataM, ajahatthaM vA vi vaMjaNaM duvihaM / egamaNegapariyayaM, emeva ya akkharesuM pi // 56 // "taM puNa." gAhA / taM puNa vaMjaNaM jeNattho abhivyajyate tad dvividham / jahatthaNiyataM ca ajahatthaniyataM ca / 'jahatthaNiyataM' NAma jahatthajuttaM / jahA khamati khamaNo ityAdi / 'ajahatthaNiyataM' jahA Na iMdaM govetIti iNdgovo| Na palamasati palAso ityAdi / idAnIM jaM teNa vaMjaNeNa vaMjijjati vatthu taM egapajjAyaM vA, aNegapajjAyaM vA hojjA / ekAnekAbhidhAnamityarthaH / 'egapariyayaM'1 jahA-alokaH thaMDilamityAdi / 'aNegapariyayaM'2 jahAjIvaH, sattvaH prANI, bhUta ityAdi / ahavA egakkhariyaM aNegakkhariyaM ca / 'egakkhariyaM' jahA-dhIH zrIH ityAdi / 'anekAkSarikaM' yathA- kanyA, vINA, latA, mAlA ityAdi / taM ca vaMjaNaM / sakkaya-pAyayabhAsAviNiyuttaM desato annegvihN| abhidhANaM abhidheyAto hoi bhiNNaM abhiNNaM ca // 57 // "sakkaya-pAyaya0" gAhA / 'sakkaya' jahA-vRkSa. ityAdi / 'pAyayaM' jahA-rukkho ityAdi / dezAbhidhAnaM ca pratItyA'nekavidhAnaM bhavati / jahA oyaNo mAgahANaM, kUro lADANaM, coro damilANaM, iDAku aMdhANaM / etesiM abhidhANAbhidheyANaM kimekatvamanyatvaM vA? bhaNNati-"abhidhANaM" pacchaddhaM / abhidhAnaM vacanaM / abhidheyAdarthAt bhinnamabhinnaM vA avagaMtavyam / tat kathaM ? ucyate khura-aggi-moyagoccAraNammi jamhA u vayaNa-savaNANaM / Na vi chedo Na vi dAho, Na vi pUraNa teNa bhiNNaM tu // 58 // 'khura-aggi0' gAhA / yathAsaMkhyena, evaM tAvadbhinnaM / abhiNNaM kahaM ? bhaNNati jamhA u moyage abhihiyammi tattheva paccao hoi / Na ya hoi so aNatte, teNa abhiNNaM tadatthAto // 59 // . 1. egapariyAyaM pU0 1 / 2. aNegapariyAyaM ja0 pU0 1, pA0 / 3. tyA'nekAbhidhAnaM pA0 / Page #40 -------------------------------------------------------------------------- ________________ bhASyagAthA-56-63] "jamhA u0" gAhA / yasmAttu modaka ityapadiSTe viprakRSTe'pi modake eva saMpratyayo bhavati, na sannikRSTe'pi ghaTe / na cAnabhihite modakAbhidhAne Asanne'pi modake pratyayo bhavatyato abhinnamabhidhAnamarthAt / evaM kSurAgnyorapi vaktavyam / ekkakkamakkharassa u, sappajjAyA havaMti iyare ya / saMbaddhamasaMbaddhA, ekkekkA te bhave duvihA // 60 // .. "ekkekkamakkhara0" gAhA / asya punarvyaJjanasya yAnyakSarANi tatraikaikasyAkSarasya dvividhAH paryAyAH bhavanti / bhedA ityarthaH / tadyathA-svaparyAyAH paraparyAyAzca / ekkekkA te duvihA-saMbaddhA asaMbaddhA ya / kahaM saMbaddhA bhavanti ? iti ucyate atthitte saMbaddhA, hoti akArassa pajjayA je u / te ceva asaMbaddhA, NatthitteNaM tu savve vi // 61 // "atthitte saMba0" gAhA / je akArassa' sapajjavA te atthitteNaM saMbaddhA vidyamAnatvAt, te ceva sapajjavA NatthitteNaM maggijjamANA asaMbaddhA / kasmAt ? vidyamAnatvAt / evaM tAva sapajjavA bhaNiyA / asapajjavA kahaM ? bhaNNati emeva asaMtA.vi u, NatthitteNaM tu hoti saMbaddhA / te ceva asaMbaddhA atthitteNaM abhAvattA // 62 // "emeva asaMtA vi0" gAhA / jeNeva pagAreNaM sapajjavA bhaNiyA atthitteNa saMbaddhA evaM asaMtAvi NatthitteNaM saMbaddhA / kasmAt ? abhAvatvAt / 'te cceva' tti asapajjavA asaMbaddhA / kathaM ? / ucyate-sadbhAveNaM ti atthitteNaM / kasmAt ? abhAvatvAt / . . svaparyAyAzcAkArasya husvAdayaH, paraparyAyA ikArAdayaH / uktaJca husva-dIrgha-plutatvAcca traisvaryopanayena c| anunAsikabhedAcca, saMkhyAto'STAdazAtmakaH // [ ] evaM zeSANAmapyakSarANAM svaparyAyAH paraparyAyAzca vaktavyA akAravat / idAnIM idaM cintyate / egakkharassa vA abhidhANassa aNegakkharassa vA je abhidhANakkharassa sapajjavA te tadaibhidhAnAbhidheye'rthe sambaddhA / aNNabhidhANAbhidheye'rthe asaMbaddhA / NidarisaNaM ghaDasadde gha-Da-'kArA, havaMti saMbaddhapajjayA ete / te ceva asaMbaddhA, havaMti rahasaddamAdIsu // 63 // "ghaDasadde0" gAdhA / 'ghaDasadde' tti ghaDAbhidhAne ghakAra-DakArA "saMbaddhapajjava" 1. akkharassa pU0 2 / 2. 0nAsikasaMkhyAto-'kAro'STA0 pU0 1 / 3. svAbhidhAnA0 pA0 / Page #41 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [pIThikA tti, ghaDe abhidheye "te cceva"tti ghakAra-DakArA saMbaddhA / "rahasaddamAdisu" tti rathAbhidheyAdisu / kiM bahuNA saMjuttA'saMjuttaM, iya labhate jesu jesu atthesu / viNiogamakkharaM te, se huMti sabbhA( bhA)vapajjAyA // 64 // "saMjuttA0" gAdhA / saMjuttaM ti dviakkharAiabhidhANaM jahA-kannA vINA ityAdi / asaMjuttaM egakkharamabhidhANaM / jadhA-dhIH zrIH ityAdi / 'iya' tti evaM 'labhati' tti pAvati 'bhAvesu' tti abhidheyesu, 'viNiogaM' ti abhidhAnatvaM / 'te siM hoMti sabbhA( bhA )vapajjAyA' saMbaddhA iti vAkyazeSaH / Aha-bhaNitA tubbhehiM sapajjAyA2 asapajjAyA ya te puNa egassa akkharassa kevatiyA pajjavA ? bhaNNati / savvAgAsapaesaggaM savvAgAsapaesaggehi guNiyaM jAvatiyA tammi pajjavA evatiyA egassa akkharassa sapajjavA bhavaMti / ettiyA ceva parapajjavA / ettha bhaNNai-egassa AgAsapaesassa kevatiyA pajjavA? bhaNNati -aNaMtA / tesiM kao pasiddhI bhavati ? ucyate-rUpidravyamapekSya / punarapyAha-rUpidravyasya kativihA paryAyAH ? ucyate-vyavahAravazAt caturvidhAH-gurugAdi / nizcayato dvividhAH-gurulaghavaH agurulaghavazca / yato'padiSTaM Nicchayato savvagurUM, savvalahuM vA Na vijjate .davvaM / vavahArato tu jujjati, bAdarakhaMdhesu Na'NNesu // 65 // . "Nicchayato0" gAdhA / nizcayo nAma nizcayanayaH, tasya na kiMcid dravyaM ekAntaguru, yadyekAntaguru syAt tataH ekAntenaiva patanarmi syAt / na ca patati / ato na sarvaguru dravyamasti / yadyapyekAntena laghu syAd na kadAcidapi patet / patati ca / tasmAnna sarvalaghudravyamasti / vyavahArAt tu yujyate-gurudravyaM bAdaspariNateSvanantapradezikeSu skandheSu, "nAnyeSu / sUkSmapariNateSvanantapradezikeSvapItyarthaH / guru yathA-ayaspiNDa: / laghu yathAulUkapatram / gurulaghu yathA-vAyuH / agurulaghu AkAzaM / nizcayAttu gurulaghavaH sarve pudgalAH / yasmAt paramANorapi gurulaghubhAvo vidyate / katham ? yadi tasyaikAntena gurubhAvo na syAt tato'nantaparamANusamavAye'pi gurutvaM na syAt tatazcA'satkAryaprasaMgaH / asatkArye ca vaizeSikAdisiddhAntaprasaGgaH / yasmAdamI doSAstasmAt paramANau gurutvaM vidyte| evaM laghutvamapi / agurulaghavazca sarve amUrtAstikAyAH / ato avekkhitA pasiddhI etesi / poggalatthikAyagurulaghupajjavANaM parimANaM bhaNNati 1. dvayakSarAbhidhAnaM pU0 2 / 2. 0yA parapajjA0 pU0 2 / 3. 0vA bhavaMti pU0 2 / 4. pajjavA bhavaMti pU0 1 pA0 / 5. nAnyeSu / laghudravyaM sUkSma0 pU02 vinA / 6. apekSikA pU0 2 / / Page #42 -------------------------------------------------------------------------- ________________ bhASyagAthA-64-70] te gurulahupajjAyA, paNNAchedeNa voksittaannN| jA bAyaro jahaNNo, aNaMtahANIe hAyaMtA // 66 // "te gurulaghu0" gAhA / te gurupajjAyA lahupajjAyA ya prajJAcchedena avaNijjaMti / thUladaviehi ADhavettA jAva paramANU / thUlA bAdarapariNatA aNaMtapadesitA khaMdhA, tesiM gurupajjAehito lahupajjAyA aNaMtaguNahINA, tadaNaMtarA' suhumapariNatA aNaMtapadesiyA khaMdhA / tesiM bAdarapariNatANaMtapadesiyakhaMdhalaghupajjAehito aNaMtaguNahINA gurupajjAyA / taggurupajjAehito ya aNaMtaguNavaDDiyA lahU pajjAyA / evaM jahA jahA suhumA tahA tahA gurupajjAyA aNaMtaguNahANIe hAyaMti, lahU pajjAyA aNaMtavuDDIe vaTuMti / jAva dupaesiyalaghupajjaehito aNaMtaguNahINA paramANugurupajjAyA / taggurupajjAehito ya aNaMtaguNavaDDiyA lahU pajjAyA / Aha, bhaNitA poggalANaM guru-lahupajjayANaM hANI vuDDI ya / etesiM puNa ke kato bahuyA thovA vA ? ucyate-savvathovA aNaMtapadesiyA khaMdhA / NaMtapaesANaM pi ya, savvatthovA u bAdarA khNdhaa| tesiM pi.vaggaNAo, havaMti NaMtAo saTThANe // 67 // tatto ya vaggaNAo, suhamANa bhavaMta'NaMtaguNiyAto / paramANUNa ya ekkA, saMkhe saMkheyare'saMkhA // 68 // "NataMpadesA0" gAdhArddham / te kevatiyA bhedeNaM ? ucyate / 'tesiM0' paccha / jahA kucikaNNassa gAvINaM / 'tatto ya0' puvvaddhaM / paramANUNaM egA vaggaNA / saMkhejjapaesiyANaM saMkhejjAo vaggaNAo / 'itare'tti, asaMkhejjapaesiyA, tesiM asaMkhejjAo vaggaNAo / iti poggalakAyammI, savvatthovA u gurulahU davvA / ubhayapaDisehiyA puNa, aNaMtakappA bahuviyappA // 69 // "iti poggala0" gAdhA / ubhayapaDisedhiyA NAmaM agurulahU, te ya NayamatAto atthi aNNammi siddhate / ihaM na bhaNiyA cuNNikAreNaM / siddhate ya "bAdaramiha gurulahuyaM agurulahuM seMsayaM savvaM [vizeSA0 bhA0 gA0 660] // " - iha puNa pagae bAdarIhotANaM poggalANaM gurupajjAyA varlDati, laghupajjAyA hAyati / suhamIhavaMtANa puNa laghupajjAyA vaTuMti gurupajjAyA hAyati / keNa havejja Niroho, agurulahUpajjavANa u amutte / accaMtamasaMjogo, jaheya puNa tavvivakkhassa // 70 // 1. tadaNaMtara0 pU0 1 / 2. aNaMtahANIe pU0 1-2 / Page #43 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [ pIThikA ___ "keNa0" gAhA / amutte puNa atthikAe keNa kAraNeNaM NiruMbhaNaM Nirodho tesiM? agurulaghupajjAyANaM, keNa puNa kAraNeNaM Natthi viyAraNA agurulaghupariyAyANaM ? ucyate"accatamasaMjogo0" pacchaddhaM / tadvipakSasyeti gurulaghuparyAyAnAm / evaM tu aNaMtehiM, agurulahUpajjavehiM saMjuttaM / hoi amuttaM davvaM, arUvikAyANa u cauNhaM // 71 // _ "evaM tu0" gAhA / ekkakko paeso aNaMtehiM agurulahupajjavehiM saMjutto / arUviatthikAyANaM cauNhaM / Aha ca-tubbhehiM jaM bhaNiyaM 'savvAgAsapaesaggaM aNaMtaguNiyaM pajjavaggaakkharaM Nipphajjati' taM kathaM ? ucyate uvaladdhI agurulahU, saMjoga-sarAdiNo ya pjjaayaa| eteNa huMta'NaMtA, savvAgAsappaesehiM // 72 // "uvaladdhI0" gAhA / 2upalambhanamupalabdhiH jJAnamityarthaH / kasya ? ityatrocyatedhammA-dhamma-jIva-poggalatthikAya-addhAsamayANaM savvapagArehiM uvalambhanaM uplbdhiH| 'agurulahu' tti savvAgAsapadesANaM ekkekassa AgAsapadesassa aNaMtA agurulahupajjAyA / 'saMjoga'tti te bhAvA jAvatiehiM akkharasaMjogehiM abhilappaMti trikaalvissye| 'sarAdi 'tti ta eva bhAvA udAttAdibhiH svrairbhilpynte| AdigrahaNAd yA cAnyA kAcicceSTA, zakunarutAdyA vA svarA gRhynte| paryAyazabdaH ante'bhihitaH pratipadamupatiSThati / yathA-upalabdhiparyAyaH, evaM sarvatra / anena kAraNenAnantA jJAnaparyAyAH sarvAkAzapradezebhyaH / yaccaitad jJAnasaMjJakamakSaraM, asya "savvajIvANaM pi ya NaM akkharassa aNaMto bhAgo niccugghADio" / apigrahaNAt keSAMcit sarvameva / sarve jIvAH sarvajIvAH / sarvajIvAnAmapyakSarasya anantabhAgo nityA'pAvRtaH, saMsArasthAnAmiti vAkyazeSaH / taM puNa keNa cchAditaM yasyAnantabhAgo nityApAvRtaH ? ucyate avibhAgehiM aNaMtehiM, NANAvaraNassa ekkamekko u| hoti pateso varitA, savvajiyANaM jiNe mottuM // 73 // "avibhAgehiM0" gAhA / "avibhAgehiM"ti Na sakkaM ti chaumattheNaM cakkhuNA vibhayituM / palicchedA iti vAkyazeSaH / aMzA bhedA uttarapagaDIo ityanarthAntaraM / tairavibhAgairanantaiH jJAnAvaraNIyasya karmaNaH sarvajIvAnAmekaikaH pradeza AvRto jinAn muktvA / akSaramityetasyAbhidhAnasyeyaM vyAkhyA 1. kesi a0 pU0 1, pA0 / 2-3. upalabhana0 pU02 / 4. nandIsUtre sU0 77, pR0 31; ma00vi0 AvRtti; saM0 muni puNyavijaya / 5-6. 0prAvRtaH pU0 2 / 7. gAtheyaM atra vRttau nAdRtA / . Page #44 -------------------------------------------------------------------------- ________________ bhASyagAthA-71-78] 'NANaM tu akkharaM jeNa kharati Na kayAti taM tu jiivaato| tassa u aNaMtabhAgo, na varijjati savvajIvANaM // 74 // jati puNa so vi varijjejja, teNa jIvo ajIvayaM gacche / suTTa vi mehasamudae, hoti pabhA caMda-sUrANaM // 75 // "NANaM tu akkharaM0" gAdhA / kadhamajIvattaM gacche ? ajJatvAt / yazcAjJaH sa nizcetano bhavati, ghaTavat / tasmAt suSThvapyA''vRto'sau na nizcetanaH / kathaM ? yathA-"suTTha vi mehsmude"| Aha-NaNu puDhavimAdINaM paMcaNhaM savvahA AvaritaM NANaM ? ucyate avvattamakkharaM puNa, paMcaNha vi thINagiddhisahieNaM / NANAvaraNudaeNaM, biMdiyamAI kamavisohI // 76 // "avvattamakkharaM0" gAhA / avyaktamasphuTaM, kenA'sphuTamiti ceducyate-paJcAnAM pArthivAdInAM iTuM cittamityarthaH / styAnaM iTuM / yathA-sthInena udakena na prayojanaM bhavati / athavA sthInagRddhiH, gRddhirityarthaH / jeNa bhaNNati-icchA-mucchA-gedhI / atastena thINagiddhi-sahieNaM NANAvaraNodaeNaM / taM ca savvathovaM puDhavikAiyANaM / kasmAt ? nizceSTatvAt / tataH kramAd yAvat vanaspatikAyikAnAM visuddhataraM, tato paraM beMdiyamAdI-kamavisohI jAva aNuttarovavAiyANaM, tato vi coddasapuvvINaM visuddhataraM / settaM akkharasutaM ||ch|| iyANi aNakkharasuyaM UsasiyaM NIsasiyaM, NicchuDhaM khAsiyaM ca chIyaM ca / NissighiyamaNusAraM, aNakkharaM cheliAdIyaM // 77 // "UsasiyaM NIsa0" gAhA / uddhaM sAso ussAso, aho sAso NissAsore / Adi grahaNAt jaMbhAtiyamAjhyANi / tattha NidarisaNaM "tiTTitti NaMdagovassa bAliyA vacchae nnivaarei| chaccha tti ya muddhaDae, sese laTThINivAeNaM // 78 // "tiTTi tti naMdagovassa0" gAhA / kaMThyA / settaM aNakkharasuyaM ||ch|| idANi saNNisuyaM / tattha gAhA UsAsava 1. ajJAnatvAt pU0 1, pA0 / 2. ahossAso adhassAso pU0 2 / 3. 0tiyamaNiyANi pU0 2 / 4. titti ti pU0 1-2 / tatti na0 pA0 / Page #45 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA saMjANaNeNa saNNI, kAliya heU ya diTThivAe y| AdesA tiNNi bhave, tesiM ca parUvaNA iNamo // 79 // "saMjANaNeNa0" gAdhA / saMjANatIti saNNA, sA jassa atthi so saNNI / tassa sutaM saNNisutaM / taM tivihaM-kAliovadeseNaM, heUvadeseNaM, diTThIvAdovadeseNaM / ete AdesA tiNNi bhave / "tesiM ca parUvaNA iNamo" tti imaa| tattha kAliovadeseNaM saNNI jassa NaM IhA-'pUhA-maggaNA-gavesaNA-ciMtA ityAdima(ma)naHparyAyo yasyAsti sa saMjJI, tasmAnmanasaH utpattirvaktavyA / ata ucyate khaMdhe'NaMtapaese, maNajoge gijjha gaNaNato'NaMte / talladdhi maNeti tao, bhAsAdabve va bhAsate // 80 // "khaMdhe0" gAhA / jahA NaMdIe Avassae maNavaggaNAsu / talladdhi tti maNaladdhI / bhAsAdravyANIva bhAsaMto yathopAdatte tathA maNadravyANyupAdAya "maNeti"-tehiM ya maNodavvehiM te te bhAve muNeti / kahaM ? ucyate rUve houvaladdhI, cakkhumatovadaMsie pagAseNa / iya chavvihamuvaogo, maNadavvapagAsie atthe // 81 // "rUve houvaladdhI0" gAhA / jahA cakkhumato pagAsasaMjutteNa cakkhuNA ghaDAdirUvovaladdhI bhavati, evaM sadda-pharisa-rasa-rUva-gaMdhesu chaTTho ya sumiNAdisu uvatogo bhavati maNadavvapagAsie atthe / Aha-jati maNadavva-pagAsie atthe uvaogo to asaNNINaM maNadavvavirahiyANaM kahaM atthovaladdhI bhavatu ? ucyate eseva ya diTuMto, NAtiphuDe khalu jahA pgaasennN| ' houvaladdhI rUve, assaNNINaM tahA visae // 82 // "eseva ya0" gAhA / eSa iti, yathA-cakSuSmato mandaprakAzasaMyukte'pi cakSuSi rUpopalabdhirbhavati, assaNNINaM tadhA visae / athavA ayamanyo dRSTAntaH adhavA mucchita matte, pAsutte vA vi atthuvlNbho| iya hoti asaNNINaM uvalaMbho iMdiyA jesiM // 83 // "adhavA mu0" gAhA / "atthauvalaMbho" avvatto bhavatIti vAkyazeSaH / "iyara hoi asaNNINaM uvalaMbho avvatto / iMdiyANi jai jesiM tesiM tativiho / Aha-yadi dvayorapi caitanyaM jIvatvaM ca tulyaM kathaM manaso hInAdhikatvaM bhavati ? ucyate-. 1. 0paryAyAH pU0 2 / 2. iha ho0 pU0 1 / Page #46 -------------------------------------------------------------------------- ________________ bhASyagAthA-79-88] tulle ccheyaNabhAve, jaM sAmatthaM tu cakkarayaNassa / taM tu jahakkamahINaM, na hoi sarapattamAdINaM // 84 // "talle ccheyaNabhAve" gAhA / AdigrahaNAt darbhANAm / eSa dRSTAntaH / ayamarthopanayaHevaM maNavisatINaM, jA paDuyA hoi uggahAtIsu / tulle ceyaNabhAve, na hoi assaNNiNaM sA tu // 85 // * "evaM maNavi0" gAhA / "paDuta"tti samatthatA uggahAdIhiM cauhi pagArehiM atthAvadhAraNe kAyavve / "na hoti asaNNINaM sA tu" uggahAdIhiM atthAvadhAraNA / se taM kAliovaeseNaM / iyANi hetUvadeseNaM bhaNNai jesi pavitti-NivittI, iTThA-'NiDhesu hoi visesu| te hetuvAu saNNI, vaihammeNaM ghaDo NAI( yN)||86|| "jesiM pavitti0' gAhA / jesiM sattANaM iTThANiDhesu saddAdivisaesu pavitti1NivittIo bhavaMti, te heuvAtasaNNI / jahA-2pipiliyANaM gulAdisappaNaM / ato hetuvAdasaMjJino dvIndriyAdaya iti naH pratijJA / kasmAt ? iSTAniSTaviSayapravRtti-nivRttitvAt / vaidhayeNA''sAdRzyena 3jJAtaM dRSTAntaH ghaTaH / yathA hi acetanasya ghaTasya iSTAniSTaviSayapravRttinivRttI na bhavataH na ca tathA jIvAnAM vidyamAneSvIhAdiSu iSTAniSTaviSaya-pravRttinivRttI na bhavataH / tasmAdiSTAniSTaviSayapravRttinivRttitvAt pazyAmaH, yeSAmiSTAniSTaviSayapravRttinivRttI staH, te saMjJino dvIndriyAdayaH / ityukto hetuvAdasaMjJI ||ch|| se kiM taM "diTThivAdovadeseNaM ? diTThivAdovadeseNaM saNNisutassa khaovasameNaM saNNIti labbhati / asaNNIsutassa khaovasameNaM asaNNIti labbhati / saNNisutaM nAma sammasuyaM / asaNNisuyaM ti micchasuyaM / Aha-jadi do vi khaovasamiyANi doNha vi ya suyANi to kiM egaM asaNNisutaM bhaNNai ? jeNa asobhaNaM taM suyaM pi hotayaM ? jahA hoti asIlA NArI, jA khalu patiNo Na rakkhae sejjaM / taM pi ta hu hoti sIlaM, asohaNaM teNa u asIlA // 87 // "asIlA0" gAdhA / kaNThyA / esa diTuMto / ayamatthovaNaoevaM khaovasamie, jaM vaTuMte uNANavisayammi / te khalu havaMti saNNI, aNNANI hoti assaNNI // 48 // 1. NiyattIo pU0 1-2 / 2. piviliyANaM pU0 2; pipIliyAdINaM pA0 / 3. nAyaM pU0 2 / 4-5. nivRttirna bhavati pU0 2 / 6. nivRttirasti pU0 2 / 7. diTThivAtIo0 pU0 1 / diTThivAdio0 pU0 2 / Page #47 -------------------------------------------------------------------------- ________________ 26 bRhatkalpacUrNiH // [pIThikA "evaM khao0" gAdhA / jaM bhaNiyaM sammaddiTThI saNNI, micchaddiTThI asaNNI / saNNiasaNNisuyANi dovi gayANi ||ch|| idANiM sammasuya-micchasuyANi do vi samayaM ceva bhaNNaMti aMgA-'NaMgapavilu, sammasuyaM loiyaM tu micchasuyaM / Asajja u sAmittaM, loiya louttare bhayaNA // 89 // "aMgA-'NaMgapa0" gAhA / "Asajja" tti prApya "sAmittaM" ti parigRhItaM / loiyasuyaM pi sammaddiTThipariggahiyaM sammasuyaM bhavati / louttarasuyaM pi micchaddiTThipariggahiyaM micchasuyaM bhavati / esa bhayaNA / sammaddichiNA micchaddiviNA vA sAmiNA ubhayasuyasevaNatti bhaNiyaM hoi / Aha jeNa sammatteNa pariggahiyaM sammasuyaM bhavai, taM kiMpaccayaM ? ucyateAbhiNibohiyaNANabhedo avAyo paccayo tassa / jeNa bhaNitaM AbhiNibohamavAyaM, vayaMti tappaccayAu sammattaM / jA maNapajjavaNANI, sammaddiTThI u kevaliNo // 10 // "AbhiNibohi0" tti gAdhA / AbhiNibodhiyaNANaM tabbhedamavAyaM vadaMti / so keriso ? bhaNNati / jahA-khANupurisocite padese maMdamaMdapagAsAeM rayaNIe, tesiM khANupurisANaM paricchedo jayA saliMgehiM kato havati / jahA-khANU esa, na puriso / puriso vA esa, na khaannuu| tiyo avAo bhannati / evaM avAeNaM avagaesu khANu-purisesu jA tattaruyI taM sammattaM bhavati / jaM bhaNitaM-khANuM khANuM ceva roeti, poggalamayaM vaNassatisarIraM, na baMbhaNAdi / evaM purisaM pi jahA'vatthiyaM roeti / evaM ca avAyapaccayaM sammaiMsaNaM jAva maNapajjavanANI tAva bhavati / "sammaddiTThI u kevaliNo", jaM bhaNitaM-Natthi tesiM avAyapaccayaM sammaiMsaNaM AbhiNibohiyaNANAbhAvAto / taM puNa sammaiMsaNaM kativihaM ? ata ucyate uvasAmaga sAsANaM, khAovasamiyaM ca vedagaM khaiyaM / sammattaM paMcavihaM jaha labbhati taM tahA vocchaM // 91 // "uvasAmaga sAsAyaNa0" gAhA / uvasamasammattaM, sAsAyaNasammattaM, khaovasamiyasammattaM, veyagasammattaM, 'khaiyasammattaM ti / eyaM "paMcavihaM sammattaM jaha labbhai, taM tahA vocchaM''ti bhaNAmi / kammANaM khaeNa vA uvasameNa vA khaovasameNa vA / ete ya tiNNi pagArA baddhassa kammaNo havaMti, nAbaddhassa / eeNAbhisaMbaMdheNa 1. parigRhItAraM lo0 pU0 1 / parigRhItiM pU0 2 / 2. taheyamavAyaM pU0 1 / 3. tadA pA0 / tayA pU0 1 / tato pU0 2 / 4. khAiyaM0 pA0 / Page #48 -------------------------------------------------------------------------- ________________ bhASyagAthA-89-97] baMdhaTThitIpamANaM, sAmittaM ceva savvapagaDINaM / ko kevaiyaM baMdhai, khavei vA kettiyaM koi // 92 // "baMdhaTThiti0" gAhA / baMdha tti cauvviho baMdho vattavvo / tattha jo TThitibaMdho tammi AuyavajjA u ThiI, mohokkosamma hoi ukkosA / mohavivajjukkose, moho sesA ya bhiyaau||93|| "AuyavajjA0" gAhA / vitthareNa jahA visesAvassagassa bhasse / "sAmittaM ceva savvapagaDINaM / ko kevatiyaM baMdhati, khaveti vA kettiyaM ko u?" // tti, jahA 'kmmpgddiie'| etaM pasaMgeNa gayaM ||ch|| ___ iyANi pagataM bhaNNati / tattha sattaNha' vi kammapagaDINaM gaMThimmi apuvvakaraNeNaM bhiNNe, aNiyaTTikaraNeNaM sammaiMsaNaM labbhati / eteNAbhisaMbaMdheNaM gaMThI karaNANi ya vattavvANi / tattha gaMThI aMtimakoDAkoDIe~ hoi savvAsi kammapagaDINaM / paliyA asaMkhabhAge, khINe sese havai gaMThI // 14 // "aMtimakoDAkoDIe0" gAhA / kaMThA / iyANi karaNANitivihaM ca hoi karaNaM, ahApavattaM tu bhavva-'bhavvANaM / bhaviyANa ime aNNe apuvvakaraNA'niyaTTI ya // 15 // "tivihaM0" gAhA / kaMThA / etesiM tiNhaM pi karaNANaM kaM kammi kAle hoti ? ucyate jA gaMThI tA paDhama, gaMThiM samaticchato apuvvaM tu / aNiyaTTIkaraNaM puNa, sammattapurakkhaDe jIve // 16 // "jA gaMThI0" gAhA / kaMThA / 'sammattapurakkhaDe' tti sammattAbhimuhe / Aha-jAva gaMThI tAva NigguNeNare kahaM kammarAsI khavio ? ucyate Nai paha jara vattha jale, pivIliyA purisa koddavA ceva / sammaiMsaNalaMbhe, ete khalu agudAharaNA // 17 // 1. aTThaNha pU0 2 / 2. nigguNA, tA kahaM pU0 1 / Page #49 -------------------------------------------------------------------------- ________________ 28 bRhtklpcuurnniH|| [pIThikA "Nai paha0" gAhA / asya vyAkhyAgirisariyapattharehi, AharaNaM hoi paDhamae krnne| evamaNAbhogiyakaraNasiddhito khavaNa jA gaMThI // 18 // "girisarita0" gAhA0 / kaMThA / iyANi jaM taM bhaNitaM ."aNiyaTTIkaraNaM puNa sammattapurakkhaDe jIve" so kahaM sammattaM labhejjA ? ucyate-uvaeseNa vA, sayaM vA, NisaggeNaM ti bhaNiyaM hoti / diTuMto jahA- paha-jara' / anayorvyAkhyA uvadeseNa sayaM vA, NaTThapaho koi mggmotrti| jarito ya osahehiM, pauNai koI viNA tehiM // 19 // "uvaeseNa sataM vA0" gAhA / kaMThA / jvaravaddarzanamohaM, auSadhavadupadezaH / iyANi jo khaovasamasammadiTThI so tappaDhamayAe sammattaM paDivajjiukAmo apuvveNaM tipuMjaM micchattaM kuNati / apuvveNaM ti karaNeNaM tipuMjaM ti micchattaM sammAmicchattaM sammattaM ti| diluto jahAvattha-jale / anayorvyAkhyA maila darasuddha suddhaM, jaha vatthaM hoi kiMci salilaM vA / eseva ya diTuMto, daMsaNamohammi tivihammi // 100 // 2"mailadara0" gAhA / kaMThA / iyANi eyammi khaovasamasammadidimmi acchau asamatte ceva / codao bhaNati-'kahaM bhaviyA taM gaMThi bhiMdiUNa taraMti? abhaviyA vA kahaM tammi ceva ciTuMti parivaDaMti vA ?' ucyate-jahA pivIliyA / asya vyAkhyA adhabhAveNa pasariyA, apuvvakaraNeNa khANumArUDhA / ciTuMti tattha kAI, pipIliyA kAi uDDuti // 101 // paccoruhaNaTThA khANuAto ciTuMti tattha evAvi / pakkhavihUNAto pivIliyAto uDuti u sapakkhA // 102 // "ahabhAveNa pasariyA0" gAthAdvayam / 'pasarita 'tti bilAo NiggaMtuM pacaMkamitA ciTThati / tattha 'kAyi' tti / asya vyAkhyA-"pakkhavihUNAu pivIliyAo / pivIliyA kAi uDDeti'"tti, asya vyAkhyA / 'uDDeti u sapakkhA' / esa diTuMto / ayaM uvaNaobhavasiddhi-saladdhINa ya paMkhAlapivIliyA uvamA / abhaviyA puNa bhaviyA ya kei parivaDejjA vi gaMThIo / jahA pivIliyANaM paccoruhaNaM vA khANuyAhiM evaM / ahavA etammi ceva atthe 1. 0NaM ti tti karaNeNaM pU0 2 / 2. maliNa-dara0 pA0 / maliNa-tara pU0 2 / 3. AsAM pU0 2 / 4. pariNatatti pU0 1 / 5. pacakkammitA pU0 2 / Page #50 -------------------------------------------------------------------------- ________________ bhASyagAthA-98-109] imo aNNo diTuMto-"purisa"tti, asya vyAkhyA jaha vA tiNNi maNUsA, sabhayaM paMthaM bhaeNa vaccaMtA / velAikkamaturiyA, vayaMti pattA ya do corA // 103 // tatthego u niyatto, ego thaddho aticchito ekko / kamagati ahApavattaM, bhiNNeyara dhAvaNaM taie // 104 // "jaha vA tiNNi0" gAhAdvayam / "itara"tti apuvvakaraNaM / ayaM uvaNayoevaM saMsArINaM, joe savvAiM tiNNi krnnaaii| bhavasiddhisaladdhINa ya, paMkhAlapivIliyA uvamA // 105 // "evaM saMsArINa." gAdhA / puvvaddhaM kaMThaM / tattha jo so thaddhapurisasariso, so tammi gaMThimmi saMkhejjamasaMkhejjaM vA kAlaM ciTThajjA / tassa ya daTTaNa jiNavarANaM pUyaM aNNeNa vA vi kajjeNa / suyalaMbho u abhavve, havijja thaddheNa uvaNIe // 106 // "daTThaNa jiNa0" gAhA / kaMThA / ettha jeNa aNiyaTTikaraNeNaM sammattaM laddhaM, tassa vaDDI vA hANI vA / jati hANI to paripaDati / adha Na paripaDati, to sAvagAdINaM padANi keccirassa labhati ? jahaNNeNa samagaM ceva labhejjA / jeNa bhaNiyaM- "sammatta-carittAiM, jugavaM puvvaM va sammattaM" // [ ] ukkoseNaMsammatte puNa laddhe, paliyapahatteNa sAvago hojjaa| caraNovasama-khayANaM, sAgarasaMkhaMtarA hoMti // 107 // "sammatte puNa0" gAhA / "paliyapuhutteNa" tti / khavieNaM ti vAkyazeSaH / so teNa apparivaDieNaM kai bhavagahaNAiM hojjA ? ucyate-ukkoseNaM aTTha / jeNa bhaNiyaM evaM appaDivaDie, sammatte deva-maNuyajammesu / aNNayaraseDhivajja, egabhaveNaM ca savvAiM // 108 // "evaM appaDivaDie" gAhA / kaMThA / idANi jaM taM heTThA bhaNiyaM apuvveNa tipuMja, micchattaM kAu koddave uvamA / tiNNi vi aveyayaMto, uvasAmagasammadiTThIo // 109 // "apuvveNa tipuMjaM0" / micchattaM kuNati khaovasamasammadiTThI tappaDhamatAe / taM Page #51 -------------------------------------------------------------------------- ________________ 30 bRhtklpcuurnniH|| [pIThikA kadhaM? ucyate-koddave uvamA / ettha 'vakkaM paDitaM / koddavA ceva / asya vyAkhyA jaha mayaNakoddavA U, daraNivvaliyA ya NivvaliyagA ya / emeva miccha mIsaM, sammaM vA hoti jIvANaM // 110 // "jaha mayaNa0" gAhA / NivvaliyagANaM mayabhAvo kahaM NaTTho ? ucyatekAleNuvakkameNa va, jaha NAsati koddavANa mdbhaavo| ahigamasammaMNesaggiyaM ca taha hoi jIvANaM // 111 // "kAleNuvakkame0" gAhA / uvakkama-NivvaliyagasarisaM / abhigamasammaiMsaNaM sotUNaM ahisamecca va karer3a so vddrmaannprinnaamo| micche sammAmicche, mIse vi ya poggale samayaM // 112 // ... "soUNaM0" gAhA / kaMThA / tiNhaM puMjANaM diTuMteNaM NiNNao kao / iyANi te puMje tiNNi vi aveyaMto uvasAmagasammadiTThI / so esa puNa uvasAmagaseDhI-aNiyaTTI / jeNa bhaNiyaM uvasAmagaseDhigayassa hoti uvasAmiyaM tu sammattaM / Aha-esa ceva ego uvasamasammaiMsaNI ? ucyate-Na vi / imo bitIyo jo vi ya akayatipuMjo akhaviyamiccho lahati sammaM // 113 // "jo vi ya akayatipuMjo' pacchaddhaM / asya vyAkhyA khINammi udiNNammi tu, aNuijjaMte ya sesamicchatte / aMtomuhattakAlaM, uvasamasammaM lahati jIvo // 114 // , "khINammi udiNNammi0" gAdhA / kaMThA / Aha-so micchatte saMtakamme kahaM na vedeti micchattaM ? ucyate-udayAbhAvAto, jahA vaNadavo iMdhaNAbhAve / UsaradesaM daDDullayaM ca vijjhAti vaNadavo pappa / iya micchassa aNudae, uvasamasamma labhati jIvo // 115 // "UsaradesaM0" gAdhA / kaMThA / evaM so micchattodayAbhAvAto micchadasaNaM na vedeti / kiJca jhImIbhavaMti udayA, kammANaM atthi suttuvdeso| uvavAyAdI sAyaM, jaha NeraDyA aNubhavaMti // 116 // 1. vAkyaM pU0 1-2 / 2, jhimmi0 pU0 2 / Page #52 -------------------------------------------------------------------------- ________________ bhASyagAthA-110-121] uvavAeNa va sAyaM ratiyA devakammuNA vA vi / ajjhavasANanimittaM, ahavA kammANubhAveNaM // 117 // "jhImIbhavaMti0" gAdhAdvayam / kaMThaM / 'jhImIbhavaMti' tti maMdIbhavaMti / ete ya do vi uvasAmagA aMtomuhuttaM uvasamasammaiMsaNIhouM avassameva parivaDaMti / jahA vAhI asavvachiNNo, kAlAvikkhaM kuru vva dddddhdumo| * uvasAmagANa doNha vi, ete khalu hoti diTuMtA // 118 // "vAhI asavva0" gAdhA / kaMThA / ettha ya uvasAmagaseDhI-aNiyaTTI uvasamasammaiMsaNI desapaDivAeNa vA savvapaDivAeNa vA parivaDati / itaro avassameva savvapaDivAteNa parivaDati / micchattaM gacchatItyarthaH / diTuMto AlaMbaNamalahaMtI, jaha saTThANaM Na muMcae iliyaa| evaM akayatipuMjI micchaM ciya uvasamI eti // 119 // - "AlaMbaNamalabhaMtI0" gAhA / kaMThA / ettha ya jo esa akayatipuMjI uvasAmao, eyaM mottuM sesA micchattammi akkhavie tipuMjI, sammaddichiNo NiyamA avassameva tripuJjinaH ityarthaH / kSapakazreNyAM tu-"khINami u0" pacchaddhaM (puvvaddhaM ?) / kaMThaM / se ttaM uvasamasammattaM ||ch| __ Aha-sAsAyaNasammaddiTThI ko ? ucyate-jo kayatipuMjI vA jo akayatipuMjI vA uvasAmao so| . uvasamasammA paDamANato umicchttsNkmnnkaale| sAsAyaNe chAvalito, bhUmimapatto va pavaDato // 120 // "uvasamasammA0" gAhA / kaMThA / Aha-sAsAdaNa iti kimuktaM bhavati ? ityucyate AsAdeuM va gulaM, ohIraMto na suTTa jA suyati / saM AyaM sAyaMto, sassAdo vA vi sAsANo // 121 // "AsAdetuM va gulaM0" gAdhA / 'ohIraMto' tti niddAyato / ahavA svaM AtmIyaM AyamAgama, samyagdarzanamityarthaH / tat sAdayati / ahavA saditi zobhanaM, tacca samyagdarzanaM / tat 'sAdayati / se taM sAsAyaNaM sammaiMsaNaM ||ch|| iyANi khayovasamasammaiMsaNaM / taM kerisaM? ucyate1. sAtayati pU0 2 / Page #53 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA jo u udiNNe khINe, micche aNudiNNagammi uvsNte| sammIbhAvapariNato, veyaMto poggale mIso // 122 // "jo u udiNNe0" gAdhA / "sammIbhAvapariNato"tti sammattapoggale vedeto, mIso tti, khaovasamasammaiMsaNI / ||ch|| iyANi vedagasammaTTiI khavagaseDhIe jo carimapoggale puNa, vedetI veyagaM tayaM biMti / kesi ci aNAdeso, veyagadiTThI khaovasamo // 123 // "jo carima0" gAdhA / carimapoggale tti aMtimapoggale sammaiMsaNassa / tao aNaMtare samae khINasammattao hohi tti / 'kesiM citti boDiyANaM 'Aeso' tti abhippAo / 'vedagadiTThi' tti, veyagasammaiMsaNI / ko ? jo mIso tti khaovasamio / tacca na ||ch|' iyANi khaiyasammaiMsaNI, keriso ? ucyatedaMsaNamohe khINe, khayadiTThI hoi Niravasesammi / keNa u sammo moho, paDucca puvvaM tu paNNavaNaM // 124 // "daMsaNamohe0" gaadhaa| daMsaNamohaNijje khINe, niravasesammi tti tivihe vi micchatte sammAmicchatte sammatte / Aha-keNa kAraNeNaM sammattaM mohaNijjaM ? ucyate-"paDucca puvvaM tu paNNavaNaM" / jadhAmayaNakoddavANaM NivvaliyANaM pi kUro bhaNNati / esa so madaNakoddavakUro / evaM te vi sammattapoggalA puvvaM micchattapoggalA Asi tti kAuM mohaNijjaM ti bhaNNati // evametaM sammattaM paMcavihaM sAdhitaM / eteNa pariggahitaM sammasutaM bhavati / micchatteNa vA,' sammAmicchatteNa vA pariggahitaM micchattasuyaM bhavati / Aha-paMcavihaMsammattavatirittaM micchattaM jANAmo / sammAmicchattaM puNa kerisaM ? ucyate-micchattodayAto sammAmicchattodayasaMkaMtI sammAmicchattadaMsaNaM / etenAbhisaMbaMdheNa tiNha vi daMsaNANaM saMkaMtI bhavati / micchattAo mIse, mIsassa u hojja saMkamo dosuN| samme vA micche vA, sammA micchaM na puNa mIsaM // 125 // micchattAo ahavA, mIsaM sammaM ca kor3a saMkamai / mIsAo vA sammaM, guNavuDDI hAyato micchaM // 126 // "micchattAo mIse0" gAhA / kaMThA / "mIse' tti sammAmicchadasaNe micchattAo, 1. micchatteNa vA pari0 pU0 1 / 2. paMcavihaM sa0 pU0 2 vinA / Page #54 -------------------------------------------------------------------------- ________________ bhASyagAthA-122-132] ahavA mIsaM sammaM vA koti saMkamati, mIsAo vA sammaM, guNavuDDI / asya vyAkhyA. micchattA saMkaMtI, aviruddhA hoti samma-mIsesu / mIsAto vA duNNi vi, Na u sammA pariName mIsaM // 127 // "micchattA saMkaMtI0" gAhA / kaMThA / hAyato micchaM ti / asya vyAkhyAhAyaMte pariNAme, Na kaNati mIse upoggale samme / Na ya sohiyA si vijjati keI je dANi veejjA // 128 // sammatta-poggalANaM, vedeuM so ya aMtimaM gAsaM / pacchAkaDasammatto, micchattaM ceva saMkamati // 129 // "hAyaMte pariNAme0" gAhAdvayam / kaMThaM / Aha, micchAdasaNI sammattaM saMketo? tassamataM kati NANANi labhejjA ? ucyate-tiNNi vA, doNNi vA / yasmAduktam vibbhaMgI u pariNamaM, sammattaM lahati mati-sutohINi / taibhAvammi mati-sute, sutalaMbhaM kei u bhayaMti // 130 // "vinbhaMgI tu pariNAmaM0" gAhA / sutalaMbhaM keti u bhayaMti / kadhaM ? jahAsayaMbhuramaNe macchA / tesiM paDimAsaMThie macche uppalANi vA pAsittA sammattamuppajjai / tesiM ca IhApUhAdi kareMtANaM AbhiNibohiyamatthi, sutaM aNadhItaM kato? ettha amhe bhaNAmo-Na hoti 2etaM / kahaM ? jeNa bhaNiyaM aNNANa matI micche, jaDhammi matiNANataM jahA ei| ... emeva ya suyalaMbho, suyaaNNANe pariNayammi // 131 // "annANa matI0" gAhA / jati tassa taM sutaaNNANaM acchati to micchAdiTThI, aha Na acchati to siddhaMtavirodho / jeNa bhaNiyaM-"jatthAbhiNibohiyaNANaM tattha suyaNANaM" / ekataraM pi visaMjuttaM Natthi / Aha-savvameva duvAlasaMgaM gaNipiDagaM micchattapariggahiyaM hojjA? ucyate-na / coddasa dasa ya abhiNNe, NiyamA sammaM tu sesae bhynnaa| mati-ohivivaccAso, vi hoti micche Na uNa sese // 132 // "coddasa dasa ya0" gAhA / jAva dasapuvvANi abhiNNANi, saMpuNNANItyarthaH / tAva niyamA sammaM / sese bhayaNa tti / dasapuvvANi UNANi Adi kAtuM AreNaM sammaM vA hojja micchaM - 1. saMkamaMto pU0 1 / 2. etaM evaM pA0 pU0 1 / 3. sutaM a0 pU0 2 / 4. nandIsUtre sU0 44, ma0 jai0 vi0 AvRtti, pR0 19, saM0 muni puNyavijayajI / Page #55 -------------------------------------------------------------------------- ________________ 34 bRhtklpcuurnniH|| [pIThikA vA / kiMca-matiNANavivajjAso vi bhavati matiaNNANaM / ohivivajjAso vibhaMganANaM / 'na sesesu' tti maNapajjava-kevalanANesu natthi vivajjAso / Aha, etesiM sammaiMsaNa-nANANaM ko pativiseso tulle tttvaavgmsvbhaave?| ucyate-jadhA tulle avabohe maiNANassa-dasaNa-NANabhedo daMsaNamoggaha IhA, NANamavAto u dhAraNA jaha u| taha tattaruI sammaM, roijjai jeNa taM NANaM // 133 // "daMsaNamo0" gAhA / kaMThA / tassa puNa sammattassa kahaM laMbho bhavai ? ucyatesoccA va abhisamecca va, tattaruI ceva hoi sammattaM / tattheva ya jA viruyI, itarattha ruI ya micchattaM // 134 // "soccAbhi0" gAhA / soccA kevalimAdINaM abhisameccA jAtisaraNAdIhiM / evamavadhAraNe / kimavadhAraitavyaM ? yAM tAM gatiM gatvA tattvarucirevare sammattaM bhavai / 'tattheva yatti tattve / itarattha tti, atattve / se taM sammamicchAsuyANi / idANiM sAiya-aNAdiyANi do dArANi avvocchittinayaTThA, eyaM tu aNAiyaM jahA loo| voccheyaNayA sAdI, pappa gaIto jahA jIvo // 135 // "avvocchitti0'' gAdhA / avvocchittiNayo davaDhio / jeNa bhaNiyaM-"davvaTThiyassa "davvaM sadA aNuppaNNamaviNaTuM" / aviNaTuM ti ettheva apajjavasiyadAraM gataM ||ch|| vocchetaNato pajjavaDhio / tassa "uppajjati viyaMti ya bhAvA NiyameNa pjjvnnyss"| viyaMti yatti ettheva sapajjavasiyatti dAraM gayaM / voccheda tti voccheyaNayA, sAdIti duvAlasaMgaM gaNipiDayaM / eyaM oheNaM cauNha vi payANaM vakkhANaM bhaNiyaM sAIyamaNAIya-sapajjavasiya-apajjavasiyANaM / itANiM vibhAgato bhaNNai davvAicaukkaM vA, paDucca sAdi va hojja'NAdiM vA / davvaMsi egapurisaM, paDucca sAdi saNihaNaM ca // 136 // "davvAi0" gAhA / davvato NaM egapurisaM paDucca sAdIyaM ti, jaM 5tappaDhamatAe pddhi| pajjavasANaM, taM paMcahi ThANehiM paNagaM khalu paDivAe, tatthego devabhAvamAsajja / maNuye roga-pamAyA, kevala-micchattagamaNe vA // 137 // 1. maiNANa-daMsaNANa bhedo khaM0 pU0 2 / 2. tatraruci0 pU0 2 / 3. atatte pU0 1, attatthe pU0 2 / 4. savvaM pU0 1-2 / 5. jaM taM paDhama0 pU0 2 / Page #56 -------------------------------------------------------------------------- ________________ bhASyagAthA-133-141] "paNayaM khalu0" gAhA / 'tatthego' tti, paDivAto devabhAvamAsajja tti / caudasapuvvI maNuo, devatte taM Na saMbharaD savvaM / desammi hoi bhayaNA, saTThANa bhave vi bhayaNA u // 138 // "coddasapuvvI0" gAhA / deso ekkArasaaMgANi / na kevalaM devatte, saTThANaM maNuyattaM, tammi vi bhayaNA / roga-pramAda-micchattagamehiM bhiNNadasapuvvissa AreNaM parivaDejjejjA vi, pareNa sabhaveNaM na parivaDai kevaluppattiM mottuM / Aha-suyaNANaM jIvAo aNNaM, aNaNNaM ? ucyate-aNaNNaM / jeNa bhaNiyaM NiyamA suyaM tu jIvo, jIve bhayaNA u tIsu ThANesu / suyanANi suyaaNANI, kevalaNANI va so hojjA // 139 // "NiyamA sutaM tu0" gAhA / khadiravanaspativat / davvato gayaM / idANi khetta-kAla-bhAve paDucca sAdIyaM sapajjavasiyaM ca / khette bharaheravae, kAle u samAtoM doNNi tattheva / bhAve puNa paNNavagaM, paNNavaNijje va AsajjA // 140 // "khette bharahera0" gAhA / 'samAo'tti, ussappiNi-osappiNIo / bhAvao sAtIyaM sapajjavasiyaM ca bhavati paNNavagabhAvaM paDucca -paNNavaNNijje ya bhAve paDucca / 1 tattha uvayoga-sara-payattA, ThANavisesA ya hu~ti paNNavage / gati-ThANa-bheya-saMghAya-vaNNamAdI ya bhAvammi // 141 // .. "uvayoga-sara0" puvvaddhaM / uvaogotti tivvo majjho maMdo ya bhavati, subho vA asubho vA / svarA-udAttAdyA SaDjAdyA vA / 'prayatna' iti-AdaraH, sa kSaNe kSaNe'nyAdRzaH / 'ThANa-visesa'tti, ThANapagArA vIrAsanAdyAH / eSAmutpAde prajJApakasyaitai- rbhAvairutpAdo vinAze vinAzaH / tasyotpAde vinAze vA tadAtmakasya zrutajJAnasya prAgeva vinAzaH utpAdo vA / bhAvAn pratItya 2sAdi sanidhanaM ca kathaM bhavati ? ucyate-"gati-ThANa0" pacchaddhaM / gatilakkhaNo dhammatthikAyo / gatipariNatassa jIvassa poggalassa vA uvaggahe vaTTiuM tasseva ThANapariNatassa uvaggahe na vaTTai / evaM sAdI saNidhaNo ya / evaM adhammatthikAo vi ThANalakkhaNo uvayujjiuM vattavvo / adhavA gatipariNayaM davvaM houM ThANapariNayaM bhavati / ahavA "ThANa" tti egapaesogADho houM dupaesogADho bhavati / dupadesogADho vA houM egapaesogADho bhavati / ettha vitthareNa savvAvagAhaNA vattavvA / bheda-saMghAtA vi savvapoggalANaM uvayujjiuM vitthareNa 1. -- etadantargataM pU0 1 pratau nAsti / 2. sAdyaM pU0 1, pA0 / Page #57 -------------------------------------------------------------------------- ________________ 36 bRhatkalpacUrNiH // [pIThikA vttvvaa| kAlagavaNNa-pariNato houM nIlAdivaNNapariNato bhavati / evaM ettha vitthareNa pariNAmo vattavvo / AdiggahaNeNaM gaMdha-rasa-phAsa-saMThANANaM / / itANi davvAdINi ceva paDucca aNAdIyaM apajjavasiyaM ca bhaNNati / davve nANApurise, khette videhAi~ kAlo jo tesu / khayauvasama bhAvammi ya, suyaNANaM vaTTae sayayaM // 142 // "davve nANA0" gAhA / kaMThA / / idAthi gamigAgamikamiti dvAradvayam / gamio diTThivAo / agamiyaM kAliyasuttaM / etaM pi apavadati-Na egaMteNaM etaM evaM / jamhA bhaNiyaM bhaMga-gaNiyAdi gamiyaM, jaM sarisagamaM tu kaarnnvsennN| .. 'bhaMgaga0' puvvaddhaM / kAliyasute vA, diTThivAe vA, jattha bhaMgA caubhaMgAdi gaNiyaM saMkalaNAdi / AdiggahaNeNa 'kiriyAvisAle' puvve chaMdapagataM sarisagamagaM / jahA-NisIhassa vIsatimo uddesao / 'kAraNavaseNaM' ti atthavaseNaM / eyaM bhaNiyaM gamiyaM / iyANi agamiyaM ..gAdhAdi agamiyaM khalu, kAliya taha diTTivAte ya // 143 // "gAdhAdi0" pacchaddhaM / AdiggahaNeNaM silogA-vRttAni. ||ch|| idANi aMgapaviDhaM aMgabAhiramiti dAradugaM / etthaM jaM taM heTThA bhaNiyaM"NaMdI ya maMgalaTThA, paMcaga duga tigadue ya coddasa ya / aMgagatamaNaMgagate kAtavva parUvaNA pagataM // " (gA0 3) tti, tad vAkyaM patitaM / asya vyAkhyA gaNadhara-therakayaM vA, AdesA mukkavAgaraNato vA / dhuva-calavisesato vA, aMgA-'NaMgesu NANattaM // 144 // . "gaNahara thera0" gAhA / gaNaharakataM aMgapaviTuM / gaNaharakatAto cceva theraNijjUDhaM aMgabAhiraM / kiMca AdesA-jahA ajjamaMgU tivihaM saMkhaM icchati / egabhaviyaM, baddhAuyaM, abhimuhaNAmagottaM / ajjasamuddA duvihaM-baddhAuyaM, abhimuhanAmagottaM ca / ajjasuhatthI egaM abhimuhaNAmagottaM icchai / mukkavAgaraNA jahA-'varisa deva ! kuNAlAe' / marudevA aNAdi vaNassaikAtitA / ete Adesa-mukkavAgaraNA aMgabAhirA / adhavA dhuvA bArasaMgA / calA paiNNagA / kayAi NijjUhijjaMti, katAi na vItyarthaH ||ch|| 1. bhaNiyaM khaM0 / 2. pU0 1-2 na / Page #58 -------------------------------------------------------------------------- ________________ bhASyagAthA-142-148] esa. aMgA'NaMgesu viseso / Aha-diTThivAe savvameva vacogatamavatarati / kiNimittaM NijjUhaNA ? ucyate / jati vi ya bhUtAvAde, savvassa vayogayassa oyaaro| NijjUhaNA tahA vi ya, dummehe pappa itthI ya // 145 // "jati vi ya bhUtAvAte." gAhA / "bhUtAvAde" tti, diTThivAte, itthI Na ceva diTThivAtaM paDhati / kiNimittaM puNa ? ucyate tucchA gAravabahulA, caliMdiyA dubbalA ya dhiitiie| iti atisesajjhayaNA, bhUtAvAto ya no thINaM // 146 // "tucchA0" gAhA / diTThivAte bahuvijjAtisayA savvakAmakAmiNo' sA ya 'tucchatti appasattA / sesaM kaMThaM / 2atisesajjhayaNA nAma mahApariNaM aruNovavAtAdi // satta vi ete padA sapaDivakkha tti [gA0 42] gAhAnibaddhapadANaM, etaM vitthareNaM bhaNitaM / Aha, keNaM puNa kAraNeNaM akkharaNakkharasutANi paDhamaM ? ucyate suNetIti suyaM teNaM, savaNaM puNa akkhareyaraM ceva / teNa'kkhareyaraM vA, suyaNANe hoti puvvaM tu // 147 // "suNetIti0' gAhA / kNtthaa| itANiM jaM taM heTThA bhaNiyaM 'pagataMti / (gA0 3) / asya vyAkhyAetthaM puNa ahigAro, suyanANeNaM jato havati tennN| sesANa appaNo vi ya, aNuyoga paIva diTuMto // 148 // ... "etthaM puNa ahigAro0" gAhA / etANi paMca nANANi maMgalanimittaM parUvitANi / etthaM sutanANeNaM ahigAro / kiM kAraNamiti cet ? ucyate-yata iti hetvarthe paMcamI / yata iti yasmAt kAraNAt zeSANAmAbhiNibodhA'vadhi-manaHparyAya-kevalajJAnAnAmAtmanazca zrutajJAnamanuyogabhASaNaM karoti / dRSTAntaH pradIpaH / yathA pradIpaH ghaTAdInAM prakAzanaM karotyAtmanazca / evaM zrutajJAnaM zeSajJAnAnAmAtmanazcAnuyogabhASaNaM karoti / uktaJca suyanANaM mahiDDIyaM, kevalaM tadaNaMtaraM / appaNo sesagANaM ca, jamhA taM paribhAvagaM // etena kAraNeNaM suyaNANeNaM adhikAro / tassa vi uddesAdicaukkasaMbhave aNuogeNaM ahigAro / so ya imehiM dArehiM aNugaMtavyo / 1. 0kAmaguNiNo pA0 / 2. aisesayaM nAma'ddhApariNNaM pU0 1 / 3. pavibhAvaNaM pU0 2 / pavibhAvagaM mu0| Page #59 -------------------------------------------------------------------------- ________________ 38 bRhtklpcuurnniH|| [pIThikA NikkhevegaTTa Nirutta vihi pavittIya keNa vA kassa / taddAra bheyalakkhaNa, tadariha parisA ya suttattho // 149 // Nikkhevo NAso tti ya, egaTuM so u kassa nnivo| aNuogassa bhagavao tassa ime vaNiyA bhedA // 150 // "NikkhevagaTTha0" dAragAhA / "Nikkheva" tti / asya vyAkhyA-"Nikkhevo" gaahaa| Nikkhevo tti vA, NAso tti vA, egaTuM / Aha-so kassa Nikkhevo ? ucyateaNuogassa bhagavao / tassa ime satta bhedA bhavaMti / / NAmaM ThavaNA davie, khette kAle ya vayaNa bhAve ya / eso aNuogassa u, Nikkhevo hoi sattaviho // 151 // .. sAmitta-karaNa-ahigaraNato ya egatta taha pahatte ya / NAmaM ThavaNA (NaM) mottuM iti davvAdINa chabbheyA // 152 // "NAmaM ThavaNA0" gAhAdvayam / NAma-ThavaNANuogA puvvavaNNiya tti kAuM te chaDvettA sesANaM davvAdINaM paMcaNhaM aNuogANaM sAmitta-karaNa-adhikaraNato ya egatta-puhutteNaM samAso kAyavvo / taM jahA-1 davvassa vA aNuogo davvANuogo,.davvANa vA / 2 davveNa vA 3 davvehiM vA / 4 davvammi vA 5 davvesu vA 6 aNuogo / evaM khetta-kAla-vayaNabhAvANuogANa vi ekkekkassa chanbhedA NeyavvA / tattha davvassa aNuogotti / asya vyAkhyA davvassa u aNuogo, jIvaddavvassa vA ajIvassa / ekkekkammi ya bheyA, havaMti davvAiyA cauro // 153 // "davvassa u0" gAhA / davvassa aNuogo duviho-jIvadavvassa vA ajIva-davvassa vA / etesiM doNha vi ekkekkassa davvao, khettao, kAlao, bhAvao aNuogo vattavyo / tattha jIvadavvaM / davveNegaM davvaM, saMkhAtItappadesamogADhaM / kAle aNAdinidhaNaM, bhAve nANAiyA'NaMtA // 154 // "davveNegaM0" gAhA / davvao NaM jIve egaM davvaM / khettao asaMkhejjapaesogADhe / kAlao aNAdiaNihaNe / bhAvao aNaMtA NANapajjavA, aNaMtA daMsaNapajjavA, aNaMtA carittapajjavA, aNaMtA agurulaghupajjavA / idANiM ajIvadavvassa bhaNNati Page #60 -------------------------------------------------------------------------- ________________ bhASyagAthA-149-158] emeva ajIvassa vi paramANU darve ekkadavvaM tu / khette egapaese, ogADho so bhave NiyamA // 155 // samayAi Thiti asaMkhA, osappiNIauM havaMti kaalmmi| vaNNAdi bhAva'NaMtA, evaM dupadesamAdI vi // 156 // "emeva ya0" gAhAdvayam / evamavadhAraNe / kimavadhArayitavyam ? / jahA jIvadavvassa davvAdIhiM cauhi aNuogadArehiM aNutogo bhaNio, tahA ajIvadavvassa vi / taM jahAdavvato NaM paramANupoggale egaM davvaM / khettao egapaesogADhe / kAlao jahaNNeNaM egaM vA do vA tiNNi vA samayA, ukkoseNaM asaMkhejjAo usappiNiosappiNIo / bhAvao aNaMtA vaNNa-pajjavA jAva aNaMtA phAsa-pajjavA / evaM egaguNAdiNo vibhAsiyavvA / etaM dupaesatipaesa jAva aNaMtapaesiyassa uvauMjiuM vibhAsiyavvaM / idANi davvANaM aNuogaM bhaNNati / tattha gAhA davvANaM aNuyogo, jIvamajIvANa pajjavA nneyaa| tattha vi ya maggaNAo, NegA saTThANa paraThANe // 157 // "davvANaM0" gAhA / ettha davvANaM aNuoge jIvapajjavA ya ajIvapajjavA ya jahA paNNavaNAe tahA vattavvA / 'saTThANa parahANe' tti / jai evaM AlAvao hojjA ___NeraiyANaM bhaMte ! asurakumArANa ya kevaiyA pajjavA paNNattA ?' [pa0 5 pade] evamAdi / 'paramANupoggalANaM bhaMte ! dupaesiyANa ya khaMdhANaM kevaiyA pajjavA paNNattA ? / goyamA ! aNaMtA / se keNatuNaM bhaMte ! evaM vuccai ? / goyamA ! paramANupoggale dupaesiyassa khaMdhassa davvaTThayAe tulle, paesaTThayAe hINe, no tulle no abbhahie / jai hINe paesahINe, ogAhaNaTThayAe siya hINe siya tulle / jai hINe padesahINe dvitIe cauTThANavaDie vaNNAtipajjavehiM chaTThANavaDie' / esa egavayaNeNa attho dAio suhagejjho tti kAuM / iharA davvANaM aNuogo ahigato tti kAuM pohattieNa uvayujjiuM vattavvo / davvassa davvANa ya sAmitte gayaM / idANi karaNe bhaNNati vattIe akkheNa va, karaMgulAdINa vA vi davveNa / akkhehi u davvehiM ahigaraNe kappa kappesu // 158 // "vattIe akkheNa0" gAhA / davveNa aNutogo jahA vattIe / vattI nAma seDiyAe salAgA katelliyA / AdiggahaNeNaM palevagAdiNo / esa davveNANuogo / davvehiM aNuogo jaM 1. palevaiyANo pU0 1 / Page #61 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA bahUhiM akkhehiM dAeti / ahikaraNe-davve egammi kappe 'sAmalae tti bhaNiyaM hoti / davvesuM bahusu kappesu / iyANi khettassa khettANa ya paNNatti jaMbudIve, khittassemAdi hoi annuogo| khettANaM aNuogo dIvasamuddANa paNNattI // 159 // "paNNatti jaMbuddI0" gAhA / AdigrahaNAdanyasyApi dvIpasya / dIvasamuddANa paNNatti .. tti dIvasamuddANa paNNattI dIvasAgarapaNNattI / khetteNa jaMbuddIvapamANaM, puDhavijiyANaM tu patthayaM kAuM / evaM mavijjamANA, havaMti logA asaMkhejjA // 160 // "jaMbuddIvapa0" gAhA / jahA-jaMbuddIvappamANeNaM patthaeNaM puDhavikAiyA mvijjNti| asaMkhejjA 2jaMbuddIvalogA / te ya aloge parikappaMti / evaM asaMkhejjA logA bhavaMti / ' khettehi~ bahU dIve, puDhavijiyANaM tu patthayaM kaauN| evaM mavijjamANA, havaMti logA asaMkhejjA // 161 // "khettehiM0" gAhA / kaMThA / tippabhitiM bahU / asaMkhejjA bahU logA / zeSaM pUrvavat / khettammi u aNuyogo tirie logammi jammi vA khette / aDDhAiyadIvesuM addhachavIsAe~ khettesu // 162 // "khettammi u0" gAhA / jammi vA khette tti bharahAdimmi, khettesu aDDAdijjesu dIvasamuddesu, addhachavvIsAe vA khettesu rAyagiha-magahAdiesu / kAlassa samayarUvaNa, kAlANa tadAdi jAva svvddhaa,| kAleNa'NilavahAro, kAlehi tu sesakAyANaM // 163 // "kAlassa0" gAhA / kAlassa aNuogo jahA samatassa / tassa parUvaNA kAyavvA paTTasADiyAe / kAlANaM aNuogo jahA bahUNaM samayANaM parUvaNA kujjA / evaM AvaliyANaM, jAva savvaaddhANaM / "kAleNa aNila" gAhaddhaM / kAleNaM aNuogo / jadhA vAukkAtiya-veuvviyasarIrA baddhallayA paliovamassa asaMkhejjatibhAgametteNaM kAleNaM avahIraMti / 'aNila 'tti, vAukkAtiyA / kAlehiM puDhavikAtiyAdINaM orAliyasarIrA baddhellagA asaMkhejjAhiM ussappiNIosappiNIhiM avahIraMti / kAlammi bititaporisi, samAsu tisu dosu vA vi kaalesu|| 1. sAmalIe pA0 / sAmulIe pU0 2 / 2. jaMbuddIvA logo pA0 / asaMkhejjajaMbuddIvalogo pU0 2 / 3. so ya aloge pakkhippati pU0 2 / Page #62 -------------------------------------------------------------------------- ________________ bhASyagAthA-159-168] "kAlammi0" puvvaddhaM / kAle bitiyAe porisIe aNuogo kathyate / kAlesu osappiNIe tisu, susamadussamAe pacchime bhAge dussamasusamAe dussamAe tti / ussappiNIe dosu dussamasusamAe susamadussamAe ya / vayaNassegavatAdI, vayaNANaM solasaNhaM tu // 164 // "vayaNa" pacchaddhaM / egavayaNa-duvayaNAdINaM egatarassa aNuogo / jadhA-erisaM egavayaNaM / vayaNANaM aNuogo-solasaNhaM vi vayaNANaM / vayaNeNA''yariyAdI, ekkeNutto bahUhi vayaNehiM / vayaNe khaovasamie, vayaNesu tu Natthi aNuyogo // 165 // "vayaNe0" gAdhA / vayaNeNaM aNuogo jadhA-koi Ayario keNati AyarieNa vA bhikkhuNA vA sAvaeNa vA bhaNito-'aNuogaM kadhehi, icchakkAreNaM vayaNehiM' / bahUhiM AtariyAdIhiM koi Ayario bhaNito-'aNuogaM kadhehi' / ukta iti bhaNito, bahUhiM bhaNita iti vAkyazeSaH / adhavA vayaNeNaM AyariyAdINaM paMcaNhaM annatareNaM egeNaM vayaNeNaM utto aNuogo / jadhA-samabhAvaH sAmAyikamityAdi / vayaNehiM bahUhiM / vayaNe khaovasamie aNuogo vaTTae / vayaNesu natthi- aNuogo / bhAvassegatarassa u, aNuyogo jo jahaTThio bhaavo| domAtisaNNikAse, aNuyogo hoti bhAvANaM // 166 // "bhAvasse0" gAdhA / bhAvassa aNuogo / udatiyAdINaM bhAvANaM egatarassa bhAvassa jadhAvatthANakahaNaM / bhAvANaM aNuogo dugamAdINaM bhAvANaM "sannikAse' tti saMjogo / jattiyA bhaMgA bhavaMti, tesiM jo annuogo|| bhAveNa saMgahAdI-aNNayareNaM dugAtibhAvehiM / bhAvammi khaovasame, bhAvesu tu Natthi aNuyogo // 167 // "bhAveNa0" gAdhA / bhAveNANuogo jadhA-"paMcahi ThANehiM suyaM vAejjA / taM jahAsaMgahaTThayAe evamAdi" (sthA0 5-3-sU0 468) / etesiM jo jeNaM bhAveNaM aNuogaM kadheti so bhAveNaM aNuogo bhavati / bhAvehi aNuogo-etehiM ceva duga-tiga-caukka-savvehiM vA aNuogaM kadheti so bhAvehi aNuogo / bhAvammi khayovasamie aNuogo vaTTate / bhAvesu Natthi aNuyogo / adhavA AyArAdisu, bhAvesu tu esa hoti annuyogo| sAmittaM Asajja va, pariNAmesuM bahuvihesuM // 168 // Page #63 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [pIThikA "ahavA AyArAdisu0" gAdhA / ahavA bhAvesu vi aNuogo bhavati ceva / kadhaM ? AyArAdisu duvAlasasu aMgesu je bhAvA tesu aNuogo bhavati / adhavA sAmittamAsAdya udaiyAdibhAvajutte purisammi aNuogo / jo udaiyAdibhAvajutto aNuogaM kadheti, bahusu vA purisesu / kiMNimittaM ? jIvassa khaNe khaNe aNNoNNapariNAmo bhavati / Aha-etesiM davvakhetta-kAla-bhAvANaM annonnammi samotAro atthi, Natthi ? ucyate / atthi / kadhaM ? davve NiyamA bhAvo, na viNA te yAvi khitt-kaalehiN| khette tiNha vi bhayaNA, kAlo NiyamA u tIsuM pi // 169 // "davve Niya0" gAdhA / davve tAva NiyamA bhAvo atthi / jIvadavve udaiyAdiNo bhAvA / ajIvadavve vaNNAdiNo / te ya davvabhAvA "na viNA" khetta-kAlehiM bhavaMti / khette puNa davva-kAla-bhAvA hojjA vA na vA / etesu puNa davva-khetta-bhAvesu NiyamA kAlo bhavai / Aha-kadhametadavagaMtavyam ? ityucyate AdhAro AdheyaM, ca hoti davve tadheva bhAve y| khettaM puNa AdhAro, kAlo NiyamA u Adheyo // 170 // "AdhAro0" gAdhA / tattha davvaM AdhAro bhAvassa / ao davve NiyamA bhAvo bhavati / AdheyaM puNa khette / kAlo ya tammi ceva Adheyo / AdhAro bhAvo kAlassa Adheyo puNa 'dvve| jammi ya davvaM khette avagADhaM tadavagADho bhAvo vi / tadavibhAgo tti kAuM / ato Na viNA te yAvi davvabhAvA / khetta-kAlehiM khette tiNha vi bhayaNa tti / khette davvamatthi vA Na vA / aloge Natthi kAlo vi, samayakhettAto 3vahitA Natthi / bhAvo vi aloge ceva Natthi / "kAlo NiyamA tu tIsuM pi" tti / samayakhettamadhigicca vacchaga goNI khujjA, sajjhAe ceva bhirullaave| ' gAmillae ya vayaNe, satteva ya huMti bhAvammi // 171 // "vacchaga goNI0" gAdhA / etesi davvAdINaM aNuogANaM ekkekassa aNuogo ya bhavati aNaNuogo ya / aNuogo nAma jahA'vatthiyassa bhAvassa jA paNNavaNA / tavvivarIto aNaNuogo / ettha aNuoge ya aNaNuoge ya udAharaNANi bhavaMti / tattha davvassa aNuoge imaM udAharaNaM vacchaga-goNI / dohao jati jaM pADalAe vacchagaM taM bAhulAe muyati, bAhuleraM vA vacchagaM pADalAe muyati to aNaNuyogo bhavati / tassa ya duddhakajjassa ya appasiddhI bhavati / evamihAvi jati jIvalakkhaNeNaM dohayatthANIo sAdhU ajIvaM parUveti, 1. davvo pA0 pU0 1 / 2. tadabhAgo pU0 1 / 3. bahiH / 4. asiddhI bha0 pU0 1 / . Page #64 -------------------------------------------------------------------------- ________________ bhASyagAthA-169-171] ajIvalakkhaNeNa vA jIvaM parUveti to aNaNuyogo bhavati / taM bhAvaM aNNahA giNhati, teNa visaMvatieNaM attho vi visaMvayai / attheNa visaMvaieNa caraNaM pi visaMvayai, caraNeNaM? visaMvaieNaM mokkhAbhAvo / mokkhAbhAve dikkhA NiratthiyA / jai puNa jo jAe vacchagaM taM tAe ceva muyati to aNutogo bhavati / tassa ya duddhakajjassa pasiddhI bhavati / evamihApi jati jIvalakkhaNeNaM jIvaM parUveti, ajIvalakkhaNeNamajIvaM, to aNuogo bhavati / tassa ya mukkhalakkhaNassare kajjassa pasiddhI bhavati / khettassa vi aNuogo aNaNuogo ya bhavati / tattha aNaNuoge sAtavAhaNakhujjA udAharaNaM patiTThANaM nayaraM / 3sAtavAhaNo rAyA / so varise varise bharukacche nadhavAhaNaM rodheti| jAdhe ya varisAratto bhavati tAdhe sayaM NagaraM paDiyAti / evaM kAlo vaccati / aNNayA ya teNaM rannA rodhageNaM gaellaeNaM atthANiyamaMDaviyAe NicchUDhaM / tassa ya paDiggahadhArI khujjaa| sA citeti-aparibhoMgA "esA''diTThA / nUNamesa rAyA jAitukAmo / tIse ya rAulago5 jANasAlio parijiyao / tAe tassa siTuM / so pae jANAI pamakkhio, 6payaTTiyANi ya / taM da8 sesago vi khaMdhAvAro payaTTio / rAyA rahassiyayaM padhAvio jAva savvo khaMdhAvAro gtello| tuTTho rAyA ciMteti-'na mae kassa vi kadhitaM' ti / paraMparaeNaM jAva khujja tti / 7aapucchiyaa| tAdhe tadheva akkhAtaM / esa aNaNuogo / tIse maMDaviyAe vivarIyaM / evaM jati gaNitavisaMvAtiM paNNaveti khettaM jIva-dhaNupaTThAdIhiM to aNaNuogo bhavati, taM kajjaM Na sAdheti / jati puNa avisaMvAdiM kadheti to aNuogo bhavati ||ch|| kAlassa aNaNuoge udAharaNaM ego sAdhU pAdosiyaM pariyaTTato rabhaseNa kAlaM na jANati / sammadiTThiyA ya devayA tassa hiyaTThayAe saMbodhayati micchAdiTThiyAe bhaeNaM / sA takkassa ghar3ayaM bhareuM mahatA mahatA saddeNaM ugghoseti-'mahitaM mahitaM' ti / so tIse kaNNAroDayaM asahamANo bhaNati-aho ! takkavela tti ? sA paDibhaNati-jahA tujhaM sajjhAyavela tti / uvautto 'micchA dukkaDaM' ti / devayAe aNusAsito-mA puNo evaM kAhisi / mA micchAdiTThiyAe chalijjihisi tti / esa aNaNuogo / kAle paDhiyavvaM to aNuogo bhavati / ___ vayaNassa aNuogo ya aNaNuogo ya / etthaM do udAharaNANi / badhiraullAvo ya gAmellao ya / 1. 0NaM mokkho mo0 pU0 1, pA0 / 2. tassa ya ka0 pU0 1, 2, pA0 / 3. sAla0 pU0 2 / 4. esa, nUNaM rAyA pU0 1, 2, pA0 / 5. rAyaolaggao jA0 pU0 1 / 6. payaTTAvitANi ya pA0 / 7. sA pucchitA pA0 / 8. 0ti bhaNi0 pU0 2 vinA / 9. so aNa0 pA0 / Page #65 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA egammi gAme badhirakuDuMba parivasati / thero therI ya / tANaM putto / tassa bhjjaa| so tANaM putto aNNadA chettaM vAheuM gado / so ya vAheti / aNNo ya maNUso teNaM padeseNaM jAti / teNaM so paMthaM pucchito / itaro ciMteti-esa baille siMgeti / tAdhe bhaNati-are! mama ghare' jAtayA baillA / Na ThAsitti halaM uvvatteuM tassa vadhAe dhAito / itaro ciMtetigahillao es| saMpaTThio ceva / tassa ya bhajjA bhattaM ghettuM AgayA / so bhajjAe kahetibaillA siMgita tti / sA citeti-esa bhaNati 'aloNayaM bhattaM' ti / tao bhaNati-loNiyaM vA bhavatu mA vA / mAtuNA te siddhaM2 / sA gharaM gayA / 3sAsUe kadhitaM 'aloNiyaM' ti / sAsU se kaMtaMtiyA ciMteti-esA bhaNati / 'atithUlaM kaMtasi' / tAe paDibhaNitaMthUlaM vA bhavatu varaDaM vA therassa pottaM hohI / sA theraM saddAvettA bhaNati-saccaM etaM atithuul| tattha ya tilA visAriyayA / so ciMteti-ahaM bhaNito 'tume tilA khaita' tti / so bhaNati-pituM jIvieNaM ekkaM pi tilaM Na khAmi / evaM jati egavayaNaM parUvetavvaM "duvayaNeNa parUveti, 5duvayaNeNa vA egavayaNeNaM, to aNaNuyogo / aha taM ceva parUveti to aNuyogo / gAmellao ___ ekkA nAgaramahilA / bhattAre mate 'kaTThAdINi vi tA akItANi ghecchAmo' tti ajIvamANI khuDDalayaM puttaM ghettuM gAme pavutthA / so dArao pavaDhaMto mAtaraM pucchati-'kahiM mama piyA ?' / mato tti bhaNitaM / so keNai jIvitAio ? bhaNati-olaggAe / to khAiM ahamavi olaggAmi / sA bhaNati-Na yANihisi / to kahamolaggijjati ? / bhaNito-viNayaM krejjaasi| keriso viNayo ? jokAro kAtavvo / NIyaM caMkamiyavvaM / chaMdANuvattiNA bhaviyavvaM / so bhaNati evaM kAhAmo / so NagaraM padhAvito / aMtarA ya NeNaM vAhA miyANaM nilukkA diTThA / vaDDeNaM saddeNaM 'jo bhaTTi' tti bhaNitaM aNeNaM / teNa saddeNaM migA palAyA / tehiM ghettuM pahato / sabbhAvo ya NeNa kadhito / mukko, bhaNito ya tehijayA erisaM pecchejjAhi tadA NilukaMtehiM saNiyaM saNiyaM AgaMtavvaM na ullAvijjati tti saNiyaM vA / tato eMteNa rayagA ditttthaa| tAdhe NilukkaMto saNiyaM eti / tesiM ca rayagANaM pottagANi hIraMti / ThANayaM baddhaM rakkhaMti ete core| 'esa coro NilukkaMto eti' tti baMdhiuM piTTito / sabbhAve kadhite mukko bhaNito ya-bhaNejjAsi 'suddhaM suddhaM bhavatu, khAro paDatu' / padhAvito / kattha vi bIyANi vAvijaMti / teNaM bhaNitaM-'suddhANi havaMtu, khAro paDatu' / tehiM vi piTTito / sabbhAve kahite mukko, bhaNito ya-'erisaM bahuM bhavatu, bhaMDiM bhareha eyassa' / aNNattha maDayaM NINijjaMtaM daTuM bhaNati-bahuM bhavatu erisaM / sabbhAve kadhite 1. ghara0 pU0 2 / 2. siTTha pU0 1 / 3. sAsuyAe kaheti pU0 1-2 / 4. duvayaNaM pU0. 2 / 5. duvayaNe vA egavayaNaM pU0 2 / 6. 0jjAsi pU0 1 / Page #66 -------------------------------------------------------------------------- ________________ bhASyagAthA-171-172] 45 bhaNito ya-erise bhaNNati-acvaMtaviyogo bhe bhavatu eriseNaM / aNNattha vivAhe bhaNati'accaMtaviyogo bhe bhavatu eriseNaM, tattha vi hato / sabbhAve kadhite bhaNito-erise bhaNNati-NiccaM erisagANi pecchaMtayA hodha, sAsataM ca bhavatu eyaM / aNNattha niyalabaddhayaM daMDiyaM daTuM bhaNati-'NiccaM erisANi pecchaMtayA hodha sAsayaM ca eyaM bhe bhavatu' / tattha vi hato / sabbhAve kadhite mukko / gaMtuM egassa khaulayassa allINo taM sevaMto acchti| aNNayA dubhikkhe tassa khaulayassa aMbilajAU siddhelliyA bhajjAe / so tAe bhaNiojAhi, mahAjaNamajjhAto saddAvehi, sIyalA acokkhA 'jAU' / teNa gaMtuM bhaNitosIyalIhoti kira aMbilajAU / lajjito jAto / gharaM gateNa aMbADito bhaNito ya'erisakajje saNiyaM kaNNe kadhejjati / ' aNNayA gihaM palittaM / tAdhe gaMtuM saNiyaM saNiyaM kadheti, jAva so tassa akkhAyati tAva gharaM savvaM jhAmitaM / tattha vi aMbADito bhaNito ya-erisakajje Na 'vi Agammati akkhAehiM appaNA ceva pANieNa vA AtiM kAuM goraso vicchubbhati / aMbilI vi palhatthijjati / jadhA tadhA vijjhAtu tti| aNNatA palitte tellAdiNo vicchubhti| pANie avijjamANe vatthesu vA dhuuvijNtesu| evaM jo aNNammi kaheyavve aNNaM ceva kaheti tassa aNaNuogo bhavati / sammaM kahijjamANe aNutogo bhavati / bhAvassa aNuogo ya aNaNuogo ya bhavati / tattha ime satta udAharaNA bhavaMtisAvagabhajjA sattavatie ya kuMkuNagadArae Naule / kamalAmelA saMbassa sAhasaM seNie kove // 172 // "sAvagabhajjA0' gAdhA / ego sAvao, aNNamahilaM daTuM ajjhovavaNNo dubbalIbhavati / bhajjAe pucchio| NibbaMdhe siTuM / tAe bhaNiyaM-ANemi tti / sA tAe aviraiyAe taNaehiM vatthehi appANaM NevatthettA aMdhagAre allINA / acchio| pacchA bititadivase addhiti pakao 'vataM khaMDiyaM' ti / tAe bhaNiyaM-mA addhiti karehi / na khaMDijjati / so Na pttijji| tAhe sAbhiNNANaM pattiyAviyo / evaM jo sasamayavattavvayaM parasamayavattavvayaM ti bhaNati, odatiyabhAvalakkhaNeNaM uvasamiyabhAvalakkhaNaM parUveti tAhe aNaNuyogo bhavati / samma parUvijjamANe aNuyogo bhavati ||ch| sattapadio egammi. paccaMtagAme ego olaggayamaNUso / sAhu-mAhaNAdINaM na suNeti na vA alliyati na vA vasahiM deti 'mA mama dhammaM kahehiti' tti / to haM mA sadayo hohAmi tti| aNNatA taM gAmaM sAhuNo AgatA paDissayaM maggaMti / tAhe so goTThillaehiM 'etesiM 1. sIyalA ajoggA mu0 / Page #67 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [ pIThikA vasahiM Na dehi tti etehiM ya pavaMcio hou' tti tassa gharaM ciMdhiyaM 'jahA eriso tAriso sAvago' tti| te gatA pucchaMtA, diTTho, jAva na ceva ADhAyati / tattha egeNa sAhuNA bhaNiyaM-jati vi Na ceva esa so, ahavA pavaMciyA mo tti / taM soUNaM teNaM pucchitA / tehiM jahAvattaM kahiyaM / so citeti-aho! akajjaM, mae(maM) tAva pavaMceMti', sAhuNo vi kahaM 2pavaMcita tti / tAhe mA 'tesiM samo hou' tti teNaM bhaNitaM3-demi vasahiM jai mama dhamma Na kheh| sAhUhi bhaNiyaM-evaM hou tti / diNNaM ghrN| vAsAratte vitte ApucchaMtehiM dhammo kahio / tattha Na kiMci tarai ghettuM mUlaguNa-uttaraguNANaM, madhu-majja-maMsavirati vaa| pacchA sattapaiyaM vayaM diNNaM-mAreukAmeNaM jAvaieNaM kAleNaM satta padANi osakkijjaMti evatiyaM kAlaM paDikkhittA mAretavvaM / 'saMbujjhissai' tti dAuM gayA sAhuNo / aNNatA 5coriyAe gato / avasauNeNaM Niyatto rattiM saNiyaM gharaM eti / taddivasaM ca tassa bhagiNI AgaellayA purisaNevatthaM kAuM bhAujjAiyAe samaM gojjapecchitA gtaa| tao cireNa AgayAo NiddakvaMtAo taheva egammi sayaNe sayitAo / iyaro ya Agao tAo pecchati / 'parapuriso'tti asiM ukkarisittA 'AhaNAmi'. tti vavasio / vayaM saMbhariyaM / Thio 'sattapayaMtaraM acchAmi' tti / eyammi aMtare bhagiNIe bAhA bhajjAe akkaMtiyA / tAe dukkhAvijjaMtIe bhaNiyaM avaNehi me bAhAto sIsaM / teNa saro saNNAo / bhagiNI me esA purisaNevatthiya tti / diTThA / lajjio jAo 'aho maNeNaM akajjaM kataM' ti / uvaNao jahA sAvagabhajjAe / saMbuddho / vibhAsA, pavvatio ||ch| [koMkaNadAraga-] koMkaNagavisae ekko dArago / tassa mAtA matA / piyA se aNNaM mahilaM Na labhati 'savattiputto acchai' tti kAuM / aNNatA saputtao kaTThANaM gao / tAhe.NeNaM ciMtitaM-etassa taNaeNaM mahiliyaM na labhAmi / mAremi tti / kaMDaM laMkhiyaM / putto bhaNio-vacca, kaMDaM aannehi| so pahAvio aNNeNaM kaMDeNaM viddho / dAraeNa lavitaM-kiM ti kaMDaM khittaM ? viddho mi| puNo vi khittaM, raDaMto mArio / 'puvvaM ayANaMteNaM viddho mi' tti aNaNuyogo, 'mArijjAmi' tti evaM NAe aNuogo / ahavA 'sArakkhaNijja' mAremi' tti aNaNuogo, sArakkhaMtassa aNuogo / jadhA sArakkhaNijjaM mAreMto vivarIyaM kareti / evaM aNNammi parUvitavve aNNaM parUvemANassa viparItatvAdananuyogo bhavati / jahArUvaM parUvemANassa aNutogo bhavati / ||ch|| 1. pavaMcaMtu pA0 1 / 2. pavaMceti tti pU0 2, pA0 / 3. pavaMcitatti mAsAto teNaM bhaNitaM pU0 12, pA0 / 4. pU0 1-2, pA0 pratiSu nAsti / 5. coreuM pU0 2 / 6. 0tti laMkhiyaM pU0 2 / kaMDaM khittaM pA0 / 7. jadhAbhUtaM pU0 1-2, pA0 / Page #68 -------------------------------------------------------------------------- ________________ bhASyagAthA-172] [naulodAharaNaM] egA cArabhaDiyA gabbhiNI / aNNA vi NaulI gabbhiNI / tattha vi 'palihae eti ya jAti ya / tAo samitAo pasUtAo / tAe ciMtiyaM-'mama puttassa ramaNao Naulo bhavissai' tti tassa pIhayaM khIraM ca deti naulassa / aNNatA bAre tIse aviratiyAe kaMDeMtIe jattha maMculliyAe so dArago otAriyao tattha sappeNa caDittA khAio mao / iyareNaM nauleNaM 3maMculliyAe uyaraMtao diTTho khaMDAkhaMDiM 'kao / tAhe so teNaM ruhiralitteNaM tuMDeNaM tIse aviratiyAe mUlaM gaMtuM 'cADUNi kareti / tAe NAyaM-eteNa mama putto khatio / musaleNa AhaNittA mArio / tAhe dhAvaMtI gatA puttamUlaM / jAva sappaM khaMDAkhaMDikaellayaM pAsai, tAhe duguNatarayaM addhiti pagatA / tIse aviratiyAe puvvaM aNaNuogo, pacchA aNuogo / evaM jo aNNaM parUveyav aNNaM parUveti tassa aNaNuogo, jo taM ceva parUvei tassa aNuogo / [kamalAmelodAharaNaM] bAravaIe baladevaputtassa NisaDhassa putto sAgaracaMdo nAma kumAro / rUveNaM ukkiTTho savvesiM saMbAdINaM iTTho / tattha ya bAravaIvatthavvassa ceva aNNassa raNNo kamalAmelA nAma dhUtA ukkitttthsriiraa| sA ya uggaseNaputtassa nabhaseNassa varielliyA / io ya NArao sAgaracaMdassa kumArassa sagAsaM Agato, abbhuTTito / uvaviTuM samANaM pucchati-kiMci bhagavaM ! accheragaM diTuM ? AmaM, diTuM / kahiM ? / idheva bAravaIe nayarIe idhaM ceva kamalAmelA NAmaM dAriyA / kassati diNNiyA? AmaM / kss?| kadhitaM / kadhaM mama tAe samaM saMjogo hojjaa?| 'na yANAmi'tti bhaNittA gato / so ya sAgaracaMdo taM souM Na vi asaNe Na vi sayaNe vA dhitiM labhati / taM dAriyaM phalayaTikkato nAmaM ca geNhaMto acchati / nArado vi kamalAmelAe aMtiyaM gao / tAe vi pucchito-kiMci accherataM diTuM? ti / 'duve diTThANi, rUveNa ya sAgaracaMdo virUvattaNeNa ya nabhaseNo' / tao sAgaracaMde mucchitA nabhaseNae' virattA / NAraeNaM samAsAsitA / teNa gaMtuM sAgaracaMdassa AtikkhitaM, jadhA 'icchati' tti / tAdhe sAgaracaMdassa mAtA aNNe ya kumArA addaNNA 'marati' tti saMbo aagto| jAva pecchati sAgaracaMdaM vilavamANaM / tAdhe NeNaM pacchato acchINi hatthehiM mudditANi / sAgaracaMdeNa bhaNi-kamalAmela tti / saMbeNa bhaNitaM-NAhaM kamalAmelA, kamalAmelo haM / saMbeNa abbhuvagayaM-Ama, ahaM ceva tumaM kamalAmelaM dAriyaM melehAmi / tAdhe tehiM kumArehiM saMbo bhaNito-kamalAmelaM melehi sAgaracaMdassa / tAdhe teNa pajjunnaM paNNattiM vijjaM maggituM jaddivasaM tassa nabhaseNassa vivAhadivaso taddivasaM teNa sAgaracaMda-saMbapamuhA kumArA 1. ya lihae mu0 / 2. tattha pU0 1, mu0 / 3. oyaraMtao maMculliyAo diTTho pU0 1-2, pA0 / 4. (khaMDIkao pU0 2 / 5. cATuM kareti pA0 / 6. adhiyaM gatA pU0 1 / 7. saMpaogo pU0 2 / 8. phalae lihaMto pU0 2 / phalae TikeMto pU0 1 / 9. pU0 1-2, pA0 pratiSu na / Page #69 -------------------------------------------------------------------------- ________________ 48 bRhtklpcuurnniH|| [pIThikA ujjANaM gaMtuM nAradarahassakateNaM kamalAmelaM sAgaracaMdo pariNAvito / te tattha kiDtA acchaMti / iyare ya dAriyaM Na pecchaMti / maggaMtehiM ujjANe diTThA / vijjAhararUvaM viuvvittA nArAyaNo sabalo Niggato, jAva apacchimaM saMbarUveNaM pAdesu paDito / sAgaracaMdassa ceva diNNA, nabhaseNaMbatAya aNukkhAmitA / etthaM sAgaracaMdassa kamalAmelaM saMbaM maNNamANassa aNaNuyogo, 'NAhaM kamalAmela'tti bhaNite aNuyogo / evaM jo vivarItaM parUveti tassa aNaNuyogo, jadhAbhAvaM parUvemANassa annuyogo| [saMbasAhasamudAharaNaM] jaMbavatI nArAyaNaM bhaNati-ekkA vi mae puttassa aNADiyA na diTThA / nArAyaNeNa bhaNitaM-'ajja dAemi / ' tAdhe nArAyaNeNaM jaMbavatIe AbhIrIrUvaM kataM, appaNo AbhIrarUvaM / do vi takkaM ghettuM bAravati otiNNANi mahitaM vikkaMti / saMbeNa diTThANi / AbhIrI bhaNitA-'mahitaM kiNAmi' tti ehi / sA aNugacchati / AbhIro se maggeNa eti / so saMbo eMgaM deuliyaM pavisati / AbhIrI bhaNati-'NAhaM pavisAmi / 'kiMti ?' mollaM dehi / ' 'dijjati, pavisAhi' / ettha ceva Thito takaM geNhAhi / so bhaNati-na vi, avassa pavisitavvaM / Necchati, tAhe hatthe laggo / AbhIro uddhAiUNa laggo saMbeNa samaM / saMbo ApiTTio / vAsudevo jaao| iyarI vi jaMbavatI / lajjio oguMDhei kAtuM palAtito / bIyadivase maDDA ANijjaMto khIlagaM ghaDeMto eti / jokAro kato / vAsudeveNaM pucchito-kiM eyaM ghaDijjati ? bhaNati-'jo pAriyAsitaM bollaM2 kAhiti tassa muhe kuTTijjati'3 tti / paDhamaM aNaNuyogo NAe aNuyogo / evaM jo vivarIyaM parUveti tassa aNaNuyogo bhavati / tahAbhAve annuyogo| [seNiyakovodAharaNaM] cellaNA sAmi vaMdittA veyAliyaM mAhamAse pavisati / pacchA sAhU diTTho paDimApaDivaNNao / tIe ratti suttiyAe hattho kihavi laMbio / jatA sIteNaM gahito tayA cetiyaM pavesito hattho / tassa hatthassa taNaeNaM savvaM sarIraM sIteNa gahitaM / pacchA tAe bhaNitaM-'sa tapasvI kiM karoti sAMprataM ?' / pacchA raNNA seNieNaM ciMtiyaM-saMgAradiNNao se ko vi / ruTeNaM kalaM6 abhao bhaNito-'sigdhaM aMteuraM palIvehi' / seNio gato sAmiNo mUlaM / abhaeNa hatthisAlA palIviyA / sAmiM pucchati-cellaNA kiM egapattI aNegapattI vA ? / sAmiNA bhaNitaM-egapattI / tAhe 'mA Dajjhihiti' tti turiyaM nnivtto| abhao ya Niggacchati / teNaM bhaNNati, palIvitaM ? 'aamN'| "tumaM tattheva kiM na paDito ? paDibhaNati-ahaM pavvatissAmi, kiM me aggipaveseNaM ? tAhe teNa Na NAtaM 'mA chiddijjihi' tti / pacchA 1. aMguTTi mu0, pR0 1-2 / 2. khollaM pR0 1 / 3. tassa mahe ko Dijjihiti tti pU0 1-2, koTTijjihititti pA0 / 4. virUvaM pa0 pU0 2 / 5. hattho kila laM0 pU0 1 / 6. kaNNaM pU0 2 / 7. tumaM kiM tattheva pA0 / 8. teNa nAyaM pU0 1-2 / 9. chaDDihiti mu0 / Page #70 -------------------------------------------------------------------------- ________________ bhASyagAthA-173-177] bhaNitaM-Na Dajjhati tti / seNiyassa cellaNAe puvvaM aNaNuyogo / pucchite aNuyogo / evaM vivarIte parUvite aNaNuyogo, jadhAbhAve parUvite aNuyogo bhavati / 'Nikkhevetti dAraM gataM ||ch|| idANi 'egaTThiyANi' tti dAraM, taM bhaNAmi / acchau tAva etaM / egaTThiehiM ko guNo bhaNitehiM ? ucyate. baMdhANulomatA khalu, suttammi u lAghavaM asammoho / satthaguNadIvaNA vi ya, egaTThaguNA havaMtete // 173 // "baMdhANu0" gAdhA / jANi icchati atthapadANi gAdhAdIhiM baMdhiuM tANi suhaM aNNeNaM abhidhANeNaM apaloTTehomANe aNNeNaM baMdhissati, teNa ya palloTTAbhihANeNaM baddhaM laghu suttaM bhavati / asaMmoho ya / jahA sakko tti vA iMdo tti vA puraMdaro tti vA / evaM egaTThitANaM egataragahaNe vi asammoho bhavati / tadarthasaMpratyaya ityarthaH / 'sattha' tti titthakarA / tesiM ca guNA dIvitA bhavissaMti / jahA ekkekkassa davvassa bahave pajjAyanAme jANaMti / ete egaTThitANaM guNA / Aha-TThiA egaTThitaguNA / pagataM bhaNNatu / tANi egaTThiyANi duvihANi suttegaTThitANi ya atthegaTThitANi ya / tattha suttegaTThitANi imANi suta sutta gaMtha siddhaMta sAsaNe ANa vayaNa uvadeso / paNNavaNamAgame tti ya, egaTThA pajjavA sutte // 174 // "suta sutta gaM0" gAdhA / tattha sutaM duvihaM-davvasutaM bhAvasutaM ca / tattha davvasutaM vatirittaM / davvasutaM pattaga-putthaesu jaM paDhai vA aNuvautto / Agama-NoAgamato, bhAvasutaM hoti duvihaM tu // 175 // Agamato sutaNANI, sutovautto ya hoti bhAvasutaM / so sutabhAvA'NaNNo sutamavi uvaogao'NaNNaM // 176 // __ "davvasutaM pattaya0" puvvaddhaM / kaMThaM / bhAvasutaM pi duvihaM-Agamato NoAgamato y| "Agamato" gAdhApuvvaddhaM / Aha-keNa kAraNeNa sutaNANI suMovautto bhAvasutaM bhavati ? / ucyate-"so suta0" pacchaddhaM / kaMThaM / jaM taM dusattagavidhaM, tameva NoAgamo surya hoi / sAmittAsaMbaddhaM, samitIsahiyassa vA jaM tu // 177 // "jaM taM dusattaga0" gAdhA / NoAgamato bhAvasutaM jaM taM heTThA bhaNitaM coddasavihaM Page #71 -------------------------------------------------------------------------- ________________ 50 bRhatkalpacUrNiH // [pIThikA sutaNANaM akkharasutAdi, taM ceva purisehito asaMbaddhaM NoAgamato bhAvasutaM bhavati / jAe vA velAe sutanANI samitIsu uvautto bhavati, taM NoAgamato bhAvasutaM bhavati / adhavA dusattagavihaMti aMgapaviTTha duvAlasavihaM, aMgabAhiraM duvihaM-kAliyaM ca ukkAliyaM ca / ete do sattagA coddasa / sutaM ti gataM / iyANi 'suttaM' ti dAraM / taM duvihaM-davvasuttaM bhAvasuttaM ca / davvasuttaM vatirittaM / paMcavidhaM puNa davve, bhAvammi tameva hoti suttaM tu / "paMcavihaM puNa0" puvvaddhaM / "paMcavihaM" ti-aMDayaM poMDayaM kIDayaM vAlayaM vAgataM ti bhAvasuttaM / jaM ceva bhAvasutaM bhaNitaM taM ceva bhAvasuttaM / suttaM ti gataM / itANi 'gaMtho' / so duviho-davvagaMtho ya bhAvagaMtho ya / saccittAdI gaMtho, davve bhAve imaM ceva // 178 // "saccittAdI0" pacchaddhaM / davvagaMtho tiviho-sacitto acitto mIsato / esa tiviho vi uvari paDhamasutte parUvijjihiti / bhAvagaMtho imaM ceva kappa-vvavahArasutakkhadhaM / gaMthe tti dAraM gataM ||ch|| idAnIM siddhAMto vaktavyaH / jeNa u siddhaM atthaM, aMtaM NayatIti teNa siddhNto| so savva-paDItaMto adhigaraNe abbhuvagame ya // 179 // . Aha-siddhAnta iti ko'rthaH ? / 'siddhamarthaM antaM NayatI'ti siddhAntaH / saH caturvidhaH / tadyathA-sarvatantrasiddhAntaH, pratitantrasiddhAntaH, adhikaraNasiddhAntaH, abhyupagamasiddhAntaH iti / tatra sarvatantrasiddhAntaH saMti pamANAtiM pameyasAhagAI tu savvataMto u| thejjavaI ya vasumaI, Apo ya davA calo vAU // 180 // "saMti pamANAti0" gAdhA / saMtIti vidyante pramANAni pratyakSAdIni dravyAdInAM prameyAdInAM sAdhakAnIti sarvatantrasiddhAntaH / arthaM tantrayatIti tantraM zAstramityarthaH / yathA sthairyavatI pRthivI, Apo dravAH, calo vAyuracAkSuSazceti / adhunA pratitantrasiddhAntaH jo khalu sataMtasiddho, na ya parataMtesu so u paDitaMto / NiccamaNiccaM savvaM, NiccANiccaM ca iccAdI // 181 // "jo khalu0" gAdhA / yaH svatantre siddhaH na ca paratantreSu siddhaH sa pratitantrasiddhAntaH / yathA-sarvaM nityaM sAMkhyAnAm, sarvamanityaM kSaNikavAdinAm / sarvaM nityA'nityamArhatAnAm / Page #72 -------------------------------------------------------------------------- ________________ bhASyagAthA-178-184] adhunA adhikaraNasiddhAntaH-adhikriyante tasminnarthA ityadhikaraNasiddhAntaH / so adhikaraNo jadhiyaM, siddhe sesaM aNuttamavi sijjhe| jadha niccatte siddhe, annattA-'muttasaMsiddhI // 182 // "so adhikaraNo0" gAdhA / yasmin 2niSpanne zeSamanuktamapi sidhyati so'dhikaraNasiddhAntaH / yathA-Atmano nityatve siddhe zarIrAdyanyatvasiddhirastitvasiddhizca bhavatItyAdi / adhunA abhyupagamasiddhAntaHjaM abbhuvicca kIi, sicchAe~ kahA sa abbhuvagamo u| sIto vaNhI gayajUha taNagge maggu-kharasiMgA // 183 // "jaM abbhuvicca0" gAdhA / yaditi vastu, zeSasiddhAnteSvasiddhamabhyupetya svecchayA aGgIkriyate / yathA-zIto vahniH, gajayUthaM tRNAgre, madgu-kharayoH zRMgam / 'siddhAnta' iti dvAraM gatam / itANi sAsaNaM ANaM ca / do vi dArA ete egaTThA ceva bhaNNati / kaDakaraNaM davve sAsaNaM tu davve va davvato ANA / davvaNimittaM vubhayaM, doNha vi bhAve imaM ceva // 184 // ___ "kaDakaraNaM0" gAdhA / sAsaNaM duvihaM-davvasAsaNaM, bhAvasAsaNaM ca / ANA vi duvidhA-davvANA, bhAvaANA ya / tattha davvasAsaNaM davvANA ya vatirittA 'kaDakaraNaM' 5muddA 'ityarthaH / "davvanimittaM" ti davvaheuM karotItyarthaH / "ubhayaM"ti sAsaNaM ANaM ca / bIo pakAro davvasAsaNaM davvANA ya, bhAvasAsaNaM bhAvANA ya / Agamao NoAgamao ya / Agamao vibhAsA / NoAgamato imaM ceva, kappavavahArasuyakkhaMdha ityarthaH / eyassa jo ANaM Na kareti so aNegANi maraNAdINi pAvati / 'doNha vitti sAsaNa-ANANaM / sAsaNaM ANA . ya gatAni / itANi 'vayaNaM ti dAraM-vayaNaM ti vA, vati tti vA, egahu~ / sA vatI duvihA-davvavatI bhAvavatI ya / tattha 1. adhikriyante asminnarthA ityadhikaraNaH pU0 1, pA0 / 2. yasminniSyate zeSa0 pU0 2 / . 3. siddhiramUrttatvasaMsiddhizca muTI0 / 4. svecchayA kriyate pU0 2 / 5. mudrA pU0 1, pA0 / Page #73 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA davvavatI davvAiM, jAiM gahitAI muMcati na tAva / ArAdhaNi davvassa vi, dohi vi bhAvassa paDivakkho // 185 // "davvavatI0" gAdhA / vatirittA davvavatI, jANi vi bhAsAjoggANi davvANi bhAsattAe gahitANi na tAva Nisirati sA davvavatI / adhavA jA davvaM ArAdheti ghaDAdi abhivyaMjayatItyarthaH / "dohi vi" tti davvavatIe pagArehiM / "bhAvassa paDivakkho" tti, jaM bhaNitaM-NoAgamato bhAvavatI, jANi bhAsAjoggANi bhAsattAe NisiritANi / adhavA jA bhAvaM ArAdheti jIvassa NANAdi, ajIvassa vaNNAdiM / 'vayaNaM' ti dAraM gataM / iyANi uvaesa-paNNavaNA-''game tiNNi vi dAre egaTe ceva bhaNati / uvaeso duviho-davvuvaeso bhAvuvaeso ya / evaM paNNavaNAgamA vi duvihA, tiNNi vi davve vatirittANi imANi davvANa davvabhUto, davvaTThAe va vijjmaadiiyaa| aha davve uvadeso, paNNavaNA Agame ceva // 186 // "davvANa." gAdhA / davvuvaeso jadhA-koti Aturassa osadha-davvANaM uvadesaM kareti / jo vA sAdhU aNuvayutto uvaesaM kareti, adhavA jo vejjo 'esa mamaM davvaM dAhiti' tti, osahadavvANaM uvaesaM kareti / davvapaNNavaNA jadhA koi davve paNNaveti jo vA bhAvaM aNuvautto paNNaveti, jo 'vA 'dehiti esa mama kiMci' tti, to paNNaveti davvAdINi / adhavA jo vejjo davvANaM paNNavaNaM kareti sissassa to me kiMci dehiti, esa dvvpnnnnvnnaa| davvAgamo hiraNNAdINaM AgamaM kareti saMgrahamityarthaH / jo vA aNuvautto paDhati / jaM vA vejjo paDhati varaM vittI hoti / esa davvAgamo / NoAgamato bhAvao uvaesapaNNavaNAgamo jo uvautto uvadisati paNNaveti paDhati vA / ete egaTThA pajjava tti NAmA sutte bhavaMti / suttegaTThitANi gatANi / idANiM atthegaTThiyANi aNuyogegaTThiyANItyarthaH / tANi imANi aNayogo ya Niyogo, bhAsa vibhAsA ya vattiyaM ceva / ete aNuogassa uNAmA egaTThiyA paMca // 187 // "aNuyogo ya0" gAdhA / etANa attho 2NiruttehiM samaM bhaNNihiti / egaTTitamiti dAraM gtN| iyANiM NiruttaM ti dAraM / 1. jo bhAvA dehi tti pU0 1 / 2. atthaNiruttehiM pU0 2 / Page #74 -------------------------------------------------------------------------- ________________ bhASyagAthA-185-191] . Nicchiyamutta niruttaM, taM puNa sutte ya hoti atthe ya / sutte uvariM vocchiti, atthaNiruttaM imaM tattha // 188 // "Nicchitamutta0" gAdhA / Niruttamiti ko'rthaH ? ucyate-nizcitaM tathyaM vA uktaM niruktam / taM ca duvidhaM-suttaNiruttaM, atthaNiruttaM ca / tattha suttaNiruttaM uvariM bhaNNihiti / 'NeruttiyANi tassa u sUyati' ityAdi gAdhA (gA0 314) / atthaNiruttaM puNa imaM- aNu bAdare ya uMDiya, paDiMsuyA ceva abbhapaDale ya / vattiya caukka bhaMgo, NiruttAdI vattaNI va jadhA // 189 // "aNu bAyare0" gAdhA / ete diTuMtA atthaNiruttesu / ete puNa atthegaTThitesu vakkhANijjaMti / taM jadhA-aNuyoge' aNuM ca bAdaro ya diTuMto kIrati / Niyoge suttaM attho ya uMDiyApattaeNaM diTuMto kIrati / bhAsAe paDiMsuyA diTuMto kIrati / vibhAsAe abbhapaDaladiTuMto kIrati / vattIe cattAri bhaMgA karettA maMkhadiTuMto kIrati / tattha paDhamaM dAraM aNuyogo / aNu bAdare ya0 / asya vyAkhyA aNuNA jogo aNuyogo, aNu pacchAbhAvato ya thove y| jamhA pacchA'bhihiyaM, suttaM thovaM ca teNANU // 190 // - "aNuNA0" gAdhA / aNuNA jogo aNuyogo / "aNu pacchAbhAve thove" ya tti kAuM / jeNa kAraNeNa pacchA kataM suttaM thovaM ca teNANU bhaNNati / attho puNa bAdaro puvvaM bhaNito bahU cetyarthaH / evaM bhaNie AyarieNaM sIso bhaNati puvvaM suttaM pacchA, ya pagAso loiyA vi icchaMti / peDAsarise sutte, atthapayA huMti bahuyA vi // 191 // "puvvaM suttaM0" gAdhA / 'pagAso 'tti attho / te te bhAve pagAsIkaretIti pagAso, suttAbhAve kassa attho bhavatu ? / loiyA vi evaM icchaMti / yathA pUrvaM sUtraM tato vRttivRtterapi ca vArtikam / sUtra-vArtikayormadhye, tato bhASyaM pravartate // eteNa kAraNeNaM jaM bhaNadha-puvvaM attho pacchA suttaM ti, taM na ghaDati / jaM pi ya bhaNadhasuttaM aNuM attho bAdaro, taM pi Na ghaDati / kadhaM ? jadhA egAe pelAe bahUNi pottANi mAyati / tattha puNa pelAe ceva bAdarattaNaM bhavati, jeNa te savve vi tAe mAyaMti / evaM pelliyatthANIe sutte bahU vi atthapadA bhavaMti ceva / eteNa kAraNeNaM jaM bhaNadha-pacchA suttaM, eyaM Na ghaDati / Na 1. aNiyoge pU0 2 / 2. 0bhAvo thoveNatti pU0 1 / Page #75 -------------------------------------------------------------------------- ________________ 54 bRhatkalpacUrNiH // [pIThikA ya egaMteNa atthassa mahatthaM ti grAhyam / kathaM ? ucyate ega vA atthapadaM, suttA bahugA vi saMpayaM hoti / ukkhittaNAyamAdisu, ayamavi tamhA aNegaMto // 192 // "egNvaa0"gaadhaa| egaM atthapadaM bahUNi suttANi uvdNseNti|jdhaa 'ukkhitta-NAte' aNukaMpA kAyavva tti / bahUhi suttehiM vaNNitA / AdiggahaNeNaM saMghADAdisu 'na vi vaNNaheuM aahaareyvvN'ti| . AcAryAha-jaM tume bhaNitaM-puvvaM suttaM pacchA attho, taM Na bhavati / kadhaM? jeNa arahA gaahaa| atthaM bhAsati arahA, tameva suttIkareMti gaNadhArI / atthaM ca viNA suttaM, aNissiyaM kerisaM hojjA // 193 // "atthaM bhAsai arahA0" gAdhA / kaMThA / jaM ca tume bhaNitaM pelAvad bAdaraM sUtram, attho aNU , taM pi na bhavati / kathaM ? jadhA 'tAto ceva pelAto egaM vatthaM NINeuM aNegAtto peDAto bajhaMti / evamegatUbhayato vI atthasseha tu anuttayA pattA / kadha bhaNNati aNusuttaM, mahati pagAso imaM suNasu // 194 // "evamegaM vA" gAdhA / kaMThA / tamhA aNu pacchAbhAve, ayaM Thitapakkho aNuyogo / aNu-bAdare tti gataM / idANi Niyoge / 'uMDita' tti / asya vyAkhyA adhigo jogoM nijogo, jadhAtidAho bhave NidAho tti / atthaNiuttaM suttaM, pasavati caraNaM jato mukkho // 195 // vacchaNiyoge khIraM, atthaNiyogeNa caraNamevaM tu| . pattagauMDiyamubhayaM, uMDiyasariso tahiM attho // 196 // "adhiyo jogo0" gAdhAdvayam / nirAdhikye yujir yoga iti kRtvA adhiko yogo niyogo bhavati / tathA atIva dAgho nidAgha ucyate / evaM adhiko yogo niyogo bhaNNati / sa kena sAkaM Adhikyena yoga ? iti cet, ucyate-attheNa samaM suttaM niyuttaM carittaM prasavati, suyati tti bhaNitaM hoti / jato saMsArAto mokkho bhavati / jadhA vaccheNa gAvI NiuttA khIraM pasavati, evaM attheNa samaM NiuttaM suttaM carittaM pasavati / jati puNa suttaM ekkaM, na vi attho NeNaM gahito, Natthi caraNaM mokkho vA / attheNa vi suttavihUNeNaM kajjaM na sAdheti ceva / jati puNa suttatthovaveto to sAdheti sakajjaM / ettha diTuMto uMDiyAe / jadhA-egeNaM kajjieNaM pattayaM 1. tao pU0 1-2 / 2. gAtheyaM bRhadbhASyasatkA iva, vRttau na vyAkhyAtA, azuddhA pratibhAti / 3. 0NaM vaNieNaM pU0 1 / Page #76 -------------------------------------------------------------------------- ________________ bhASyagAthA-192-199] 55 ANItaM, amudditayaM / teNa na sAdhitaM kajjaM, muddA natthi tti / na kareMti ANaM / aNNeNaM uMDiyA ceva egalliyA, pattayaM Natthi / teNaM pi na sAdhiyaM kajjaM, pattayaM Natthi tti / aNNeNa pattayaM samudditayaM ANItaM, teNa sAdhitaM kajjaM / evameva pattayasarisaM suttaM, attho uMDiyAsariso / jassa suttaM eti, attho Na eti sa amuddiylehsriso| jassa attho eti suttaM Na eti sa mudditalehasariso' / jassa attho vi suttaM pi, ubhayasaMpaNNe caraNapasavo, tappasave mokkho / ' egataravihUNe Natthi caraNaM, kuto mokkho dikkhAsAphallaM vA ? / uMDiyA NAma lehassa muddA / Niyogo uMDiyA ya gatANi ||ch|| iyANi bhAsA paDiMsuyA ceva tti dAraMpaDisaddagassa sarisaM, jo bhAsati atthamegu suttassa / sAmAiya-bAla-paMDiya-sAdhu-jatimAtiyA bhAsA // 197 // ___ "paDisadda0" gAdhA / jadhA jalatale jAriso saddo kIrati tAriso ceva paDisaddao udveti / evaM jo z2ArisaM suttaM tArisaM ceva atthaM bhAsati Ayario, sA bhAsA bhavati / jadhAsamabhAvaH sAmAyikaM, bAlabhAvo bAliyaM / athavA dvAbhyAM Agalito bAlaH / pApAd DInaH paMDitaH / adhavA paMDA buddhiH, 'iN gatau', paMDAM anugata:2 paMDitaH / sAdhukArI sAdhuH, yatatIti yati: / AdigrahaNAt tapatIti tapanaH / bhAsA paDeMsuyA ya gataM / . iyANi 'vibhAsA abbhapaDale ya' tti dAraM ekkeNaM ekkadalaM, tarhi kayaM bItieNa bahutaragA / tatieNa chAditaM taM, tillaM'bilamAduvAehiM // 198 // .. "egeNa" gAdhA / jadhA chattakAreNaM sissANaM abbhapaDalA diNNA / chattaM chAdedha tti / tattha ekkeNa tAva do vA tiNNi vA dale karettA lAitaM, bitieNaM paMca vA cha vA satta vA dale karettA lAitANi chatte / tatieNaM tellaMbilAdIhiM timmitANi bhedaM kAtuM savvaM chattaM chAditaM / egapade dutigAdI, jo atthe bhaNati sA vibhAsA u| asati ya Asu ya dhAvati Na ya sammati teNa Aso u||199|| "egapade0" gAdhA / evaM egammi pade jo do vA tiNNi vA cattAri vA bahutarae vA atthe bhAsati, Na vi savvaM ceva NivvayaNaM sakketi kAuM, esa vibhAsA / yathA-azati Azu ca dhAvati, na ca 3zrAmyate, tasmAt azva iti / ettha dohiM chattachAdehi Adillaehi ahigAro maMtavyaH / vibhAsA abbhapaDale yatti gataM ||ch| - 1. muddiyasariso pU0 1 / 2. 'paMDAM anugataH' iti na pU0 1 / 3. zrAmyati pA0 / Page #77 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [pIThikA idANi 'vArtikaH iti / sAmAiyassa atthaM, puvvadhara samattamo vibhAsaMti / cauro khalu maMkhasutA, vattIkaraNammi AharaNA // 200 // jo sAmAiyassa atthaM vitthareNa bhAsati NivvayaNijjaM so vattIkaro bhavati / Aha, ko puNa so ? ucyate-sAmAiyassa atthaM puvvadhara samattamo vibhAseti / jadhA teNa chattAreNa tellaMbilAdIhiM uvAehiM savvaM chAditaM chattaM / esa Natthi saMpadaM / Aha-saMpadaM keriso 'vattIkaro bhavati ? ucyate je jammi juge pavarA, tesiM sagAsammi jeNa uggahiyaM / parivADINa pamANaM, vucchaM vattIkaro sa khalu // 201 // "je jammi0" gAdhA / saMpati jugappavarANaM sakAse tihiM sattarhi vA vArehiM jeNaM gahaNadhAraNAsamattheNaM uggahitaM so vattIkaro bhavati / ettha vattIe cattAri bhaMgA bhavaMti / 1. ekkassa suttaM eti No attho, 2. egassa attho eti, No suttaM, 3. egassa suttaM pi eti, attho vi eti / 4. egassa NAvi suttaM eti, NAvi attho / esa avatthU ceva / etthaM do AillA kajjaM na sAdheti / Na ya vattIkarA bhavaMti / tatio suttattha-samaNNAgato saMjamakajjaM sAdheti / diTuMto maMkhehiM cauhi / jahA cattAri maMkhA / tesiM phalaeNekko gAhAya bitio taio vaacittthennN| tinni vi akuTuMbabharA, tigajoga cautthao bharati // 202 // 5 "phalaeNekko0" gAdhA / ekko phalayaM geNhittA 6AhiMDati, Na gAdhAo uccAreti, Na vAyAe Na attheNaM kiMci bhaNati / so Na kiMci labbhati / bitio phalayaM Na ceva geNhati, NavaraM gAdhAo paDhaMto hiMDati, so vi Na kiMci labbhati / tatio Na vA phalayaM geNhati Na vA gAdhAo uccAreti, paraM vAyAe atthaM kahaMto hiMDati / esa vi Na kiMci labhati / cauttho phalayaM geNhittA gAdhAo paDhaMto vAyAe ya sAto hiMDati / so lbhti| jadhA ete tiNNi maMkhA akuMTubabharA / cauttho ya trikayogasaMpautto kuTuMbabharo bhavati / evaM AdillA doNNi purisA mokkhaTuM na sAdhiti / taio ya cautthamaMkhavadappaNo mokkhaTuM sAdheti / NiruttAdi tti / NikkhevA ya NiruttANi jA ya kadhaNA bhave pakAsassa / jaha risabhAdIyA''haMsu kimevaM vaddhamANo vi // 203 // 1. vattikareti pA0 / 2. 0bhAsaMti pA0 / 3. atthi saM0 pU0 2, pA0 vinA / 4. vantIkAro pA0 / 5. mu0 TIkA pustake 200-201 gAthe vyutkrameNa dRzyate / 6. hiMDati pU0 1-2, pA0 / 7. tRga0 pU0 2 / Page #78 -------------------------------------------------------------------------- ________________ bhASyagAthA-200-207] "NikkhevA ya0" gAdhA / sIso bhaNati-NikkhevA ya caukka-sattayAdIyA, NiruttANi ya suttatthANaM atthakadhaNA ya egaTThitANaM / adhavA caturbhiraNuyogaiH yA prkaashkthnaa| evaM jadhA usaMbhAtiNo tevIsaM titthakarA bhaNaMti kimevaM vaddhamANasAmI vi Atikkhati ? / Ayario bhaNati-AmaM / Aha-to te uccatarA, vaddhamANasAmI satta rayaNIo, kadhaM taha ceva bhaNati ? / ucyate dhiti-saMghayaNa tullA, kevalabhAve ya visamadehA vi| kevalaNANaM taM ciya, paNNavaNijjA ya carame vi // 204 // NAyajjhayaNAharaNA, isibhAsiyamo paiNNagasuyA y| ete huMti aNiyatA, NiyataM puNa sesamussaNNaM // 205 // "dhiti saMghayaNA0" gAdhAdvayam / paNNavaNijjA vi bhAvA je usabhAdINaM te imassa vi / kiM puNa NAyajjhayaNAdisu je diTuMtA ete te vA hojjA aNNe vA ? paccuppaNNayANi isibhAsiyAdINi, osaNNamiti prAyazaH / Aha-ko diTuMto ? jadhA taha cceva vaddhamANasAmI vi Aha ? / ucyate-'vattaNI vi jadhA' / asya vyAkhyA jadha savvajaNavaesuM, ekkaM ciya sagaDavattaNipamANaM / visamANi ya vatthUNI, sagaDAINaM tadha NiruttA // 206 // "jaha savva0" gAdhA / 'visamANi ya vatthUNi' tti / jati vi aNNe mahallA tadhA aNNe khuDDayA / AdiggahaNeNaM 2juggayAdINaM / Aha-avassameva purillaradhANaM saMpayarahANa ya viseso hoti vitthArassa / mahappamANANa ya maNussANaM saMpaticcayANa ya appappamANaM ti ? / ucyate jati vi ya vatthU hINA, puvvillaradhehiM saMpayaradhANaM / taha vi jugammi jugammI, sahattha cauhatthagA akkhA // 207 // "jati vi ya0" gAdhA / kaMThA / Aha-jati vi NikkhevA ya NiruttANi ceva, jA ya kadhaNA pagAsassa, jahA risabhAdI Ahu tadhA vaddhamANo vi, to vi paMcadhaNusatiyANaM sAtiregAdINa ya maNussANaM mahallANIMdiyANi, teNaM te sottAdisu iMdiesu bahutarae khette saddAtie visayovalaM bhe jANaMti / je hINatarapamANA purisA tesiM appatarAe khette saddAdivisaovalaMbheNaM bhavitavvaM / to kadhaM etaM evaM bhavati ? / ucyate 1. Nijje vibhAsA pU0 2 / 2. juggAdINaM pA0 / juttayAdINaM pU0 1 / 3. sahAdisu pU0 1-2 / Page #79 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [ pIThikA purimehiM jati vi hINA, iMdiyamANA u saMpatanarANaM / taha vi ya siM uvaladdhI, khettavibhAgeNa tullA u // 208 // "purimehiM 'jai0" gAdhA / 'khettavibhAgeNa 'tti AyaMguleNaM iMdiyapamANaM, iMdiyavisayakhettappamANaM ca / jadhA "soiMdiyassa NaM bhaMte ! kevatie visae paNNatte ? goyamA ! jahaNNeNaM aMgulassa asaMkhijjatibhAgAto ukkoseNaM bArasahiM joyaNehito 2acchiNNe poggale puDhe 2paviThThAtiM saddAtiM suNeti" / [prajJApanA paJcadazamindriyapadaM u0 1 sU0 195] evmaadi| atthaNiruttaM gataM / NiruttaM ti dAraM gataM / iyANi 'vihi'tti dAraM / tIse imANi egaTThiyANi / aNupuvvI parivADI, kamo ya NAto ThitI ya mjjaayaa| .. hoti vidhANaM ca tadhA, vihIeN egaTThiyA ete // 209 // "aNupuvvI0" gAdhA / kaMThA / tattha imAe vidhIe aNuogo kAtavvo suttattho khalu paDhamo, bitio NijjuttimIsio bhnnito| tatito ya Niravaseso, esa vidhI hoti aNuyoge // 210 // "suttattho khalu0" gAdhA / paDhamasotArassa paDhamaM tAva suttattho kadhetavvo / jadhA"no kappati niggaMthANaM vA niggaMthINa vA Ame tAlapalaMbe abhiNNe paDiggAhettae" (u0 1 sU0 1) / na iti pratiSedhe / Na vaTTatitti bhaNitaM hoti / na asya grantho vidyate iti nirgranthaH / vA vibhASAyAM / AmaM apakvam / tAlo rukkho / tAle bhavaM tAlaM phalamityarthaH / palaMbaM mUlaM / tasyaiva abhiNNaM, 6avyapagatajIvaM / paDigAhittae tti geNhittae / evaM tAva kahetavvaM jAva samattaM sutakkhaMdhaM / bitiyaparivADIe NijjuttimIsao kahetavvo / paDhiyasuttaphAsiMyagAdhAto ya jAva samattaM / taiyAe parivADIe pada-padattha-cAlaNA-paccavatthANAdIhiM kahetavvo / aNuogakahaNAe esa vidhI / adhavA mUtaM huMkAraM vA, bADhakkAra paDipuccha vImaMsA / tatto pasaMgapArAyaNaM ca pariNi? sattamae // 211 // "mUtaM0" gAdhA / kNtthaa| codeti rAga-dose, samattha pariNAmage parUvaNayA / etesiM NANattaM, vucchAmi ahANupuvvIe // 212 // 1. jaha pU0 2 / 2. chipaNe pU0 2 / 3. paviDhe pU0 1-2, pA0 / 4. pU0 2 pratau na / 5. vaTTiti pU0 1, pA0 / 6. avvavagaya0 pU0 1-2; avyavagata0 pA0 / Page #80 -------------------------------------------------------------------------- ________________ bhASyagAthA-208-218] "coteti rAga-dose0" gAdhA / codato codeti-1aho rAga-dosiyA / kadhaM ? / so sIso duviho hojjA-gahaNadhAraNAsamattho ya jaDDo ya / maccharatA avimuttI, pUyA-sakkAra gacchati ya khinnnno| doso gahaNasamatthe, itare rAgo ya vocchedo // 213 // "maccharatA0" gAdhA / 'maccharata'tti, esa mama savattIhohiti lahuM sikkhito teNa khededha sattahiM parivADIhiM / avimuttI2-esa suttatthesu samattesu NipphiDihiti tti iyaradhA kiMci amuttI hohiti / sIsaparivAritassa pUyAsakkAro bhavissati / tAdhe ya so gacchidhiti khiNNo tti parissaMto aNNaM gacchaM / aNuogavocchedo bhavati / evaM dveSo gahaNasamatthe etAe vihIe kadhijjamANe / itaro nAma jaDDo, tammi bhe rAgo, jaM sattahiM parivADIhiM deha / asamattha tti Ayario appaNo asamatthattaNaM sIsassa ya jANittA imaM Aha Niravayavo na hu sakko, sayaM pagAso u saMpayaMseuM / kuMbhajale vi hu turitujjhitammi na vi timmae lihUM // 214 // "Niravayava0" gAdhA / kaMThA / 'sayaM' ti egAe parivADIe / idANiM apariNAmaga tti| ekagrahaNAt tajjAtIyagrahaNaM / sIso tiviho-pariNAmao apariNAmao atipariNAmao y| sutta-'tthe kadhayaMto, pArokkhI sissabhAvamupalabbha / aNukaMpAe~ apatte, NijjUhati mA viNassijjA // 215 // "sutta'tthe0" gAdhA / "NijjUhati" tti apavAtaM na kathayatItyarthaH / tattha (apariNAmatesu ime udAharaNA dAruM dhAtuM vAhI, bIe kaMkaDuya lakkhaNe suviNe / egateNa ajogge, evamAdI udAharaNA // 216 // ko doso eraMDe, jaM rahadArUMNa kIrae ttto| ko vA tiNise rAgo, uvajujjai jaM rahaMgesu // 217 // jaM pi ya dAruM joggaM, jassa u vatthussa taM pi hu Na sakkA / joeumaNimmaviuM, tacchaNa-dala-veha-kussehiM // 218 // 1. ahottha rAgaddo0 pA0 / 2. avijjhatI pU0 2 / 3. 0pphiDati pU0 1-2 vinA / 4. amuyI pU0 2, pA0 / 5. so gaMchisIti pU0 2 / 6. saI tA0 / 7. leTTa tA0 / 8. atipariNAmaesu pA0 / 9. bAdhi bI0 tA0 / Page #81 -------------------------------------------------------------------------- ________________ [pIThikA bRhatkalpacUrNiH // emeva adhAuM ujjhiUNa dhAUNa kuNai aayaannN| Na ya akkameNa sakkA, dhAummi vi icchiyaM kAuM // 219 // suhasajjho jatteNaM, jattAsajjho asajjhavAhI u| jaha roge pAricchA, sissasabhAvANa vi taheva // 220 // bIyamabIyaM NAuM, mottumabIe u karisato sAliM / vavai virohaNajogge, Na yAvi se pakkhavAo u||221|| kaMkaDae ko doso, jaM aggI taM tu Na payai ditto| ko vA iyare rAgo, emeva ya sUvakArassa // 222 // je u alakkhaNajuttA, kumAragA te NisehiuM iyre| rajjarihe aNumaNNai, sAmuddo Neya visamo u||223|| jo jaha kahei sumiNaM, tassa taha phalaM kahei tnnnnaannii| ratto vA duTTho vA, Na yAvi vattavvayamuvei // 224 // "dArUM dhAtuM0" dAragAdhA / vakkhANagAdhA siddhA ceva / 1kiMci bhaNAmi / joetuM ti lAetuM / dalo NAmaM dudhA-tidhAdi-phAlaNaM / kusso NAmaM jo vedhe pavesijjati prAnte / evaM ceva amha vi rAgo doso vA Natthi / dArutti gataM / jAdhe rAtA(yA) vavagato bhavati tAdhe je tassa puttA kumAragA te savve sAmuddalakkhaNapADhao parikkhittA jo rAyalakkhaNasaMpaNNo taM saMdisati-esa lakkhaNajutto tti| egaMteNa ceva ayogge avavAyassa atipariNAmae purise evamAdIyA udAharaNA bhvNtiiti| jo puNa apariNAmao tassa kameNa, NimmavetuM NimmavetuM kadhijjati / asamatthe ya imANi udAharaNANi aggI bAla gilANe, sIhe rukkhe kriilmaadiiyaa| apariNatajaNe ete, sappaDivakkhA udAharaNA // 225 // jadha araNI Nimmavito, thovo viuliMdhaNaM Na cAeti / dahiuM so pajjalito, savvassa vi paccalo pacchA // 226 // evaM khu thUlabuddhI, NiuNaM atthaM apaccalo ghettuM / so ceva jaNiyabuddhI, savvassa vi paccalo pacchA // 227 // 1. kiMpi pU0 1 / 2. prAnto pU0 2, pA0 / 3. asamattheNa pU0 1 / asamatthe va pU0 2 / Page #82 -------------------------------------------------------------------------- ________________ bhASyagAthA-219-232] dehe abhivaba~te, bAlassa u pIhagassa abhivuDDI / aibahueNa viNassai, emeva'huNuTThiya gilANe // 228 // khIra-miupoggalehiM, sIho puTTho ukhAi aTThI vi / rukkho vivaNNao khalu, vaMsakarillo ya Nahachijjo // 229 // te ceva vivaDhetA, huMti achejjA kuhaaddmaaiihiN| taha komalA vi buddhI, bhajjai gahaNesu atthesu // 230 // "aggI bAla0" dAragAdhA / "aggi''tti / "jadha araNI0" gAdhA / "evaM khu thUlabuddhI0" gAdhA / kaNThA / sesAo gAhAto pAyaM vakkhANagAdhAsiddhAo / "karillo" tti vaMso / AdiggahaNeNaM- . siddhatthae vi giNhati, hatthI thUlagahaNe sunnimmaao| saravedha-chijja-pavae, ghaDa-paDa-citte tadhA dhamae // 231 // "siddhatthae vi0" gAdhA / jadhA hatthINa vallao sikkhAvijjato paDhamaM kaTThANi gAhijjati, pacchA 2pAhaNA khuDDalayA, pacchA goliyAo, tao bore siddhatthae vi geNhati / jati puNa paDhamaM ceva siddhatthaeM gAhijjaMto to Na ceva sakto geNhiuM / saddavehI vi paDhamaM thUlaM davvaM vidhAvijjati pacchA vAlaM / pacchA saddeNa ceva viMdhati / pattachejjaM pi jo sikkhati so paDhamaM akiMcikkarahiM cIrehiM sikkhAvijjati, jAdhe NimmAto bhavati tAdhe icchitaM pattacchejjaM kareti / pavao vi paDhamaM vaMse laggAvittA pavAvijjati, pacchA abbhasaMto abbha abbha AgAse avi tANi tANi karaNANi kareti / ghaDakAro vi paDhama sarAvAdINi sikkhavijjati, pacchA sikkhio ghar3e vi kareti / paDayAro vi paDhamaM tAhe cIrullayANi sikkhavijjati pacchA paTTANi vi vuNati / 5cittagAro vi paDhamaM aMDayaM pacchA sikkhito savvaM ceva cittakammaM kareti / dhamao vi paDhamaM siMgamAdINi dhamati, pacchA saMkha-bheriyAdINi vi dhamati / jadhA ete hatthimAtiNo kameNaM NimmavijaMti, evaM sissassa vi / jattha matI ogAhati, joggaM jaM jassa tassa taM khe| pariNAmA''gamasarisaM, saMvegakaraM saNivveyaM // 232 // "jattha matI ogAhati0" jaM ca jassa joggaM pariNAma jANittA taM tassa kahetavvaM / jadhA erisapariNAmayassa purisassa imaM joggaM, erisapariNAmassa itaramityevamAdi / taM ca 1. karIlo pU0 1 / 2. pAhANA pA0 / 3. ThitANi tANi pA0 / 4. cIrUllayA si0 pU0 2 / 5. cittako pU0 2 / 6. kaMmeNaM pU0 2 / 7. nAsti pU0 1, pA0 / Page #83 -------------------------------------------------------------------------- ________________ 62 bRhtklpcuurnniH|| [pIThikA saMvegakArayaM kadheyavvaM / jadhA "siddhI ya devalogo, sukuluppattI ya hoti saMvego / NivveyakArayaM ca z2adhA"Narao tirakkhajoNI kumANusattaM ca Nivveto" // kadhaM puNa jattha matI ogAhati taM tassa kahetavvaM ? / ucyateNiuNe NiuNaM atthaM, thUlatthaM thUlabuddhiNo khe| buddhIvivaddhaNakaraM, hohii kAleNa so NiuNo // 233 // "NiuNe NiuNaM0" gAdhA / kaMThA / sappaDipakkhA udAharaNa tti / jANi heTThA aggimAdINi udAharaNANi bhaNiyANi / jadhA-1jaliyamettao aggI khoDehiM 2akaMto vijjhAti / etassa paDipakkho-so cceva aggI jayA thovaM thovaM iMdhaNeNaM ujjAlio bhavati, tadA jArisaM chubbhati tArisaM savvameva Dahati / evaM sIso vi jadA thovatthoveNaM jaNiyabuddhI kato bhavati, tadA jArisaM kahijjati ussagA'vavAehiM taM savvaM sakketi geNhituM / evaM savvodAharaNANi uvajuMjiuM sapaDipakkhANi vattavvANi / tamhA AyarieNaM sIsaM pariNAmagAdi suparicchitaM kAuM, sIseNaM vi AyariyaM suparicchitaM kAuM, vattavvaM sotavvaM vaa| sA ya paropparaparicchA / geNhaMta-gAhagANaM, Aisuesu uvihI smkkhaao|' so ceva ya hoi ihaM, ujjogo vaNNio NavaraM // 234 // "geNhata0" gAdhA / "Adi sute" tti sAmAie / jadhA-"goNI caMdaNa kaMthA." [Ava ni0 136] / kassa Na hohiti veso / viNaoNaehiM paMjaliyauDehiM pajaMpai ityAdi / 'vihi' tti parikkhA, esA ceva NiravasesA idhaM vattavvA / 'ujjoga' tti parivADIhiM tihiM sattahiM vA ujjogo kAtavvo ussaggAvavAtaparamatthajANaNaTThAe / 'vidhi' tti dAraM gataM ||ch|| iyANi pavitti tti dAraM-pavitti tti vA pavaho tti vA pasUti tti vA egaTuM / kadhaM ? aNuyogo pavattai tti bhaNitaM hoti / sA pavittI duvidhA-davve bhAve ya / tattha gAhA aNiutto aNiuttA, aNiutto ceva te vi unniuttaa| ni(Ne)utto aNiuttA, uNiutto ceva uNiuttA // 235 // NiuttA aNiuttANaM, pavattaI ahava te vi uNiuttA / davvammi hoi goNI, bhAvammi jiNAdayo huMti // 236 // 1. jaNiya0 pU0 1, pA0 / 2. okvaMto pU0 2 / 3. hoti pesso pU0 2 / Page #84 -------------------------------------------------------------------------- ________________ bhASyagAthA-233-240] - "aNiutto0" gAdhAdvayam / tattha davve gAvI aNiuttA, dohao vi aNiutto 1 / gAvI aNiuttA, dohao Niutto 2 / evaM cattAri bhaMgA / tattha paDhamaM bhaMgaM vakkhANeti appaNhuyA ya goNI, Neva ya duddhA samujjao doddhaM / khIrassa kao pasavo, jai vi ya sA khIradA gheNU // 237 // bIe vi Natthi khIraM, thevaM va havijja eva taie vi / ___ atthi cautthe khIraM, esuvamA Ayariya-sIse // 238 // "apaNhugA0" gAdhAdvayam / 'apaNhuta 'tti apaNhutA gAvI, dohato vi Na 'duhati / Natthi khIrassa pavittI / bitie vi bhaMge Natthi ceva khIrassa pasavo / adhavA thovassa hojjA pavattI vAtAdIhiM / tatie vi bhaMge jattha gAvI paNhutA, dohao na duhati, Natthi ceva pasavo khIrassa / thovaM vA hojjA thaNaesu galaMtesu / cautthabhaMge gAvI paNhutA, dohato vi duhati / atthi khIrassa pasavoM / esA ceva uvamA bhAve aNuyogassa pasave Ayarie sIsesu ya / Ayario aNiutto, sIsA vi aNiuttA, Natthi aNuyogassa pavittI / aNiutto Niuttesu Natthi aNuyogassa pasavo / adhavA aNicchamANamavi kiMci ujjogiNo pavattaMti / taie sArite vA hojja pavittI guNite vA // 239 // "adhavA0" gAdhA / adhavA hojjA pavattI / kadhaM ? / te ujjogamaMtA sIsA aNicchaMtayaM ceva paDipucchAdIhiM pavatteti / Niutto Ayario, sIsA aNiuttA / ettha vi Natthi pavattI / hojjA vA pavattI sAreMte jadhA, evaM aNiyoge bhaNitellayaM / adhavA asotukAmamavi kaMci guNaNANimittaM, mANassa o tti selasamANassa kadhijjA, balA vA ghettuM kahejjA-suNehi tti / evaM tatie bhaMge pavattI hojjA / jadhA-koti Niutto aNiuttAre ya / ettha diTuMto ajjakAlayA sAgAriyaappAhaNa, suvaNNa suyasissa khaMtalakkheNa / kahaNA sissAgamaNaM, dhUlIpuMjovamANaM ca // 240 // "sAgAriya0" gAdhA / ujjeNIe ajjakAlayA nAma AyariyA sutta-'tthovavetA bahuparivArA viharaMti / tesiM ca ajjakAlatANaM sIsassa sIso sutta-'tthovaveto sAgaro NAmaM suvaNNabhUmIe viharati / tAdhe ajjakAlayA 'ete mama sIsA aNuogaM na suNeti tti kAuM kiM etesiM majjhe acchAmi ? tahiM jAmi jahiM aNuogaM pavattemi / avi ya-ete vi sissA lajjAhitAe socchihiti' kAuM sejjAyaraM ApucchaMti-'ahaM jAmi aNNattha, 4Na suNehiti 1. paDiduhati pU0 1 / 2 / 2. aNuoge pU0 1-2 / 3. aNiutto pU0 1 // 4. to pU0 2, pA0 / Page #85 -------------------------------------------------------------------------- ________________ 64 bRhatkalpacUrNiH // [pIThikA sissA / mA sAhejjAsi tesiM / jati puNa gADhaM NibbaMdhaM karejjA to kharaMTeuM sAhejjAsisuvaNNabhUmIe sAgarANaM sagAsaM gata tti' / evaM appAhettA ratti ceva pAsuttANaM gatA suvaNNabhUmi / tattha gaMtuM khaMtalakkheNaM paviTThA sAgarANaM gacchaM / tAdhe sAgarehiM 'khaMto'tti kAuM taM NADhAiyA abbhuTThANAdIhiM / tAdhe atthaporisivelAe bhaNitA sAgarehi-khaMtA ! 'tubbhaM etaM gatellayaM' ? ti / AyariyA bhaNaMti-AmaM / 'to khAI suNeha'tti pakadhitA atthaM / gavvAtaMtA ya kadheti / itare vi sIsA paMbhAte saMte saMbhaMtA AyariyaM apAsaMtA te maggituM sejjAtaraM pucchaMti / Na kadheti ya / tuhaM appaNo Ayario na kadheti kato jAmi tti, to mamaM kadheti !! tAdhe gADhe NibbaMdhe kate AturIbhUtesu kadhitaM jadhA-tubbhaccaeNaM NivvedeNaM gatA suvaNNabhUmi sAgarANaM sagAsaM AyariyA / kharaMTiyA ya / tAhe te uccaliyA suvaNNabhUmiM / paMthe ya logo pucchati-esa kataro Ayario jAti tti ? / te kadheti-ajjakAlaya'tti / tAdhe suvaNNabhUmIe sAgarANaM kadhitaM logeNaM-jadhA ajjakAlayA NAma AyariyA bahussuyA bahuparivArA iha AgaMtukAmA paMthe vaTuMti tti / tAdhe sAgarA sissANaM purao bhaNaMti-mama ajjayA iMti / tesiM sagAse payatthe pucchIhAmi tti / acireNaM2 te sIsA AgayA / tattha aggillehiM pucchijjaMti-keti etthaM AyariyA Agata tti ? / Natthi / NavaraM aNNe khaMtA aagtaa| kerisa ? tti / vaMdite NAtaM / tAdhe so sAgaro lajjio jAto / mae etthaM bahuM palattaM, khamAsamaNA ya vaMdAvita tti / tAdhe avaraNhavelAe micchAmi dukkaDaM kareti 'AsAtita' tti / bhaNiyaM ca NeNa-kerisaM khamAsamaNo ! ahaM atthaM kadhemi tti ? / AyariyA bhaNaMti-suMdaraM, mA puNa gavvaM karejjAsi / tAdhe dhUlipuMjadiTuMtaM kadheti / dhUli hattheNa ghettuM tihiM aMtehiM uttAreMti, jadhA esA dhUlIvi ThavijjamANI ukkhippamANI ya savvattha parisaDati / evaM attho vi titthakarehito5 jAva gaNaharANaM, gaNaharehito jAva amhaM Ayari-uvajjhAyANaM paraMparaeNaM AgataM / ko jANati kassa ke vi pajjAyA galitA ? / tA mA gavvaM kAhisi tti / tAdhe 'micchA dukkaDaM' karettA ADhattA ajjakAlayA sIsa-pasIsANaM aNuyogaM kadheuM / 'sAgAriutti, sejjAtaro / suto sIso / tassa sIso sutasIso / kadhaNA aNuogassa sAgarANaM / cautthabhaMgo Niutto NiuttANaM / etthaM bhAvammi jiNAditA hoMti tti / asya vyAkhyA Niutto ubhayakAlaM, bhayavaM kahaNAe~ vaddhamANo u| goyamamAI vi sayA, soyabve hu~ti uNiuttA // 241 // 'Niutto'ya savvagAdhA / kaMThA / 'pavatti'tti dAraM gataM // iyANi 'keNa vatti dAraM / 1. khaMte pU0 1-2 / khaMti khaM0 / 2. AyareNaM pA0 AtareNaM khaM0 / 3. karejjadha prA0 / 4. kareMti khaM0 pA0 / 5. hiMto jAva amhaM Aya0 pA0 / 6. AyariyANaM uvajjhAyANaM khaM0 / 7. to pU0 1-2 / Page #86 -------------------------------------------------------------------------- ________________ bhASyagAthA-241-244] keriseNaM aNuogo kadhetavvo ? / ucyate desa-kula-jAi-rUvI, saMghayaNI dhiijuo annaasNsii| avikaMthaNo amAI, thiraparivADI gahiyavakko // 242 // "desa-kula0" gAdhA / 'desa'tti jo majjhadesajAtao / adhavA addhachavvIsAe jaNavatehiM jAto / kiM kAraNaM ? so bhaNiti NAhiti / suhaM ca tassa sIsA pariyacchaMti, kuDukkAdINaM Na ceva pariyacchaMti / kulaM petiyaM, jadhA-ikkhAgakulio, NAyakulio ityaadi| mAtikI jAtI / etehiM jo uvaveto teNa kadhetavvo / kiM kAraNaM? kulINe guNA viNayAdiNo bahU bhavaMti / so ya jai rUvasaMjutto bhavati / kiM kAraNaM ? 'yatrAkRtirbhavati tatra guNA vasantI'ti kAuM / Na vi avatthummi sIse Nioehiti / saMghataNadhitijutto Na vi lahuM khijjihiti tti / juttasaddo savvahi aNuyattati / jo ya aNAsaMsI, Na vi sotArehito vatthAdINi AsaMsati, tarkayatItyarthaH / avikaMthaNo 2NAtibahuM palaveti3 / [amAyI na zAThyena ziSyAn vAhayati] / thiraparivADissa na galati / gahitavakko zobhanavAkyaH / jitapariso jitaNiddo, majjhattho des-kaal-bhaavnnnnuu| AsaNNaladdhapaibho, NANAvihadesabhAsaNNU // 243 // "jitapari0" gAdhA / jitaparisassa saMkhobho na bhavati / jitaniddassa Na Nassati, lahuM ca ussAreti / majjhattho savvesu sissesu samacitto / deza-kAla-bhAvajJaH desaM kAlaM bhAvaM ca NAtuM tathA viharissati kadhehiti ya / AsaNNaladdhapatibho paravAdiNA AbhaTTho lahuM uttaraM daahiti| nAnAvidhadezabhASAjJasya nAnAdesIyA sIsA suhaM pariyacchaMti / kiJca... paMcavidhe AyAre, jutto sutt-'tthtdubhyvihnnnnuu| AharaNa-heu-uvaNaya-NayaNiuNo gAhaNAkusalo // 244 // "paMcavidhe0" gAdhA / paMcavidho AyAro nANAdi / 'suttattha 'tti caubhaMgo suutio| 'tadubhaya'tti, tatiyabhaMgio icchijjati / vihaNNu tti jANao / AharaNaM diTuMto / hetU cauvvidho jAvagAdi / jadhA-dhammo maMgala0NijjuttIe tadhA bhANitavvo6 / adhavA heturiti kAraNApadezaH / sa punardvividhaH-kArako jJApakazca / tatra kArako yathA-mRtpiNDa-daMDa-cakrasUtrodaka-kulAlasAmagrIlakSaNo heturghaTAdInAM nirvartakatvAt kArakaH / jJApako yathA-tailasthAla-varti-jyotiHsAmagrIniSpannaH pradIpalakSaNo hetuH / vastra-zayanA'sanAnAmanekeSAM dravyANAM tamasyabhivyaJjakatvAd jJApakaH / asmin caturvidhe vA hetau nipuNaH hetunipuNaH / 1. guNApi saMti pU0 1-2 / 2. Noti0 pU0 2 / 3. bahuM valavaleti pU0 1-2 / 4. bhAvajJa pU0 2 / 5. pariyacchehiti pA0 / 6. 0dhA vattavvo pU0 1-2 / Page #87 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA nipuNazabdaH sarvAnupAtIti kRtvA / Aha, hetunipuNatve kiM prayojanam ? / ucyate-nirhetuko hi vyapadezo vAGmAtrameva bhavatIti kRtvA hetunipuNaH prazasyate / uvaNao uvasaMhAro / NayA NegamAdiNo satta / etehiM AharaNAdIhiM niuNo jo so ya sIsagAhaNAkusalo / kiJca sasamaya-parasamayaviU, gaMbhIro dittimaM sivo somo| guNasayakalio jutto, pavayaNasAraM parikaheuM // 245 // "sasamayaparasamaya0" gAdhA / ravid jJAne, so akkhitto suhaM Nivvahiti / gambhIro tucchattaM na kAhiti / dittimaMto paravAdINaM aNoddhaMsaNijjo bhavati / aNNe ya bahU guNA tammi / sivo akodhaNo / adhavA aNoddAiyasarogasaMsatikaro' gacchassa / 5sommo aghoradiTThI, akuddhamuhI vA / guNA-mUlaguNA uttaraguNA ya / guNANa satANi guNasatANi tehiM guNasatehiM, kalito tti saMpaNNo / jutto joggo / pavayaNaM-dvAdazAGgam / sAro tassa attho, utsargApavAdA vA, taM kathayituM yogyaH / Aha, kiM nimittaM guNasatasaMpanneNaM attho kadhetavvo ? / ucyate guNasuTTitassa vayaNaM, ghayaparisittu vva pAvao bhAi / guNahINassa Na bhAyati, NehavihUNo jaha paIvo // 246 // "guNasudvitassa0" gAdhA / jo mUlaguNAdiehiM guNehiM suTThio tassa vayaNaM ghayaparisitto iva aggI dIpyate / zeSaM kaMThaM / uktaJca- . AyAre vaTuMto, AyAraparUvaNe asaMkiyao / AyAraparibbhaTTho, suddhacaraNadesaNe bhatio // 'keNa va tti' dAraM gataM ||ch| itANi 'kassa'tti dAraM / Aha jati pavayaNassa sAro, attho so teNa kassa vattavyo / evaM guNaNNieNaM, savvasuyassA''u desassA // 247 // "jati pavayaNassa sAro0" gAdhA / kaMThA / NavaraM kassa sutassa ? / savvassa Ao desassa ? / deso NAma ego suyakkhaMdho do vA tiNNi vA ityAdi |aayriyo bhaNatiaNuogammi ya tti savvammi ceva aNuyoge jo attho so eriseNaM vattavvo / jeNa bhaNitaM ko kallANaM Necchati, savvassa vi eriseNa vttvyo| kappa-vvavahArANa u, pagayaM sissANa thijjatthaM // 248 // 'ko kallANaM Necchati savvassa vi eriseNa vattavyo' / aNuogammi / ca zabdAt 1. hivAGmAtreNa bodhayituM na zaknotIti kRtvA hetu0 pA0 / 2. vidak pU0 1, pA0 / 3. Nivvahihiti pU0 2 / 4. . rogasaMtikaro' iti pAThaH saMbhavati / 5. somo pU0 1, pA0 / 6. asaMkeo pU0 2, pA0 / Page #88 -------------------------------------------------------------------------- ________________ bhASyagAthA-245-254] 67 'kappa-vvavahArANaM pagataM sIsANaM thejjatthaM' / jeNa etaM avavAyabahulaM sutakhaMdhaM, teNa vitthareNa eyassa evaMguNajutteNaM kadhetavvo / kiM kAraNamiti ceducyate-sIsANa thirI-karaNatthaM / kadhaM te sotArA NAhiti ? esussaggaThiyappA, jayaNANuNNAto darisayaMto vi| tAsu Na vaTTai nUNaM, Nicchayao tA akaraNijjA // 249 // "esussagga0" gAdhA / jati tAva esa jataNAe paNagAdiyAe aNuNNAo paDisevaNAo payarisaMto appaNA ussagge Thitellao tAsu jayaNAe aNuNNAsu na vaTTate, nUNaM NicchaeNa tAo 'jataNAe aNuNNAo akaraNijjAo aNAyaritavvAo bhavaMtIti / kiM ca jo uttamehi~ pahao, maggo so duggamo Na sesANaM / Ayariyammi jayaMte, tadaNucarA keNa sIejjA // 250 // aNuogammi ya pucchA, aMgAI kappa chakkaNikkhevo / suya khaMdhe Nikkhevo, ikkeko cauvviho hoi // 251 // "jo uttamehi~0" gAdhA / 'uttamA' gaNadharA AyariyA ya / tehiM jo maggo 'pahato 'tti kSuNNaH, so paMtho Na ya sesANaM duggamo bhavati, sugamo ceva bhavati / 'sesa'tti tadvyatiriktAHziSyA ityartha: 2 / AcArye ca jataMte tadanucAriNAM ziSyANAM kathaM sIdanA bhaviSyatIti / idANi pucchA-'aMgAdi 'tti / asya vyAkhyA jati kappAdaNuyogo, kiM so aMgaM uyAhu suyakhaMdho / ajjhayaNaM uddeso, paDivakkhaMgAdiNo bahavo // 252 // suyakhaMdho ajjhayaNA, uddesA ceva huMti nnikkhippaa| sesANaM paDiseho, paMcaNha vi aMgamAINaM // 253 // "jati kappA0" gAdhA / jati eriseNaM AyarieNaM kappassa aNuogo vattavvo, AdiggahaNeNaM vavahArassa / to kiM te kappavavahArA ? 1 aMgaM aMgAI, 2 suyakkhaMdho suyakkhaMdhA, ajjhayaNaM 3 ajjhayaNAI, 4 uddeso uddesA ? / ucyate-kappavavahArA NaM No aMgaM No aMgAI, suyakkhaMdho No suyakkhaMdhA, ajjhayaNaM No ajjhayaNAI, No uddeso uddesagA / tamhA uNikkhivissaM, kappa-vvavahAramo sayakkhaMdhaM / ajjhayaNaM uddesa, NikkhiviyavvaM tu jaM jattha // 254 // 1. jayaNAo pU0 1 / pA0 pratau nAsti / 2. ziSyANAmi0 pA0 / 3. No ajjhayaNaM ajjhayaNAI pU0 2 / No ajjhayaNaM No a0 pU0 1 / Page #89 -------------------------------------------------------------------------- ________________ 68 bRhtklpcuurnniH|| [pIThikA "tamhA u0" gAdhA / tamhA kappaM NikkhivissAmi, vavahAraM NikkhivissAmi, sutaM NikkhivissAmi, khaMdhaM NikkhivissAmi, ajjhayaNaM nikkhivissAmi, uddesA NikkhivissAmi / NikkhivitavvaM ca jaM jattha tti / asya vyAkhyA kappassa chavvidho NikkhevoNAmAdi / jeNa bhaNitaM-'kappa chakvaNikkhevo' / vavahArassa cauvviho Nikkhevo-NAmAdi / etesiM AdillANaM duNha vi, saTThANaM hoi nnaamnnipphnnnne| ajjhayaNassa u ohe, uddesassa'Nugame bhaNio // 255 // "AdillANaM0" ti gAdhA / sUtrakramaprAmANyAt 'doNha vi' tti kappa-vavahArANaM 'saTThANaM'ti NikkhevA / chakkaga-caukkagA NAmaNipphaNNe tti Nikkhevo / kappassa paMcakappe, vavahArassa peDhiyAe / iyANi suyakhaMdhe Nikkhevo / ekkekke cauvviho hoti imo NAmAdi / NAmasuyaM ThavaNasuyaM, davvasuyaM ceva hoi bhAvasuyaM / emeva hoi khaMdhe, paNNavaNA tesi puvvuttA // 256 // "NAmasuyaM0" gAdhA / etassa sutassa khaMdhassa ya paNNavaNA puvvaparUviyA / Avassae ajjhayaNassa cauvviho nikkhevo / ohanipphaNNe bhaNNihiti / uddesagassa vi upogghAtaNijjuttiaNugame bhaNNihiti / 'kassa'tti dAraM gataM / idANi 'taddAra'tti dAraM / . kappa-vvavahArANaM ohattho vaNito samAseNaM / etto ekkakaM puNa ajjhayaNaM vaNNatissAmi // 257 // .. tattha paDhamaM ajjhayaNaM kappo / tassa cattAri aNuogaddArANi bhavaMti / tassa dArANi taddArANi / tasyeti kalpasya dArANi atthamuhANi uvakkamAdINi / cattAri duvArAiM, uvakkama Nikkheva aNugama NayA ya / kAUNa parUvaNayaM, aNugama-Nijjutti suttassa // 258 // "cattAri" puvvaddhaM / taM jadhA-uvakkamo Nikkhevo aNugamo Nayo / etesiM cauNhaM vi parUvaNA kAtavvA / jadhA aNuogadAre / jAva aNugamassa suttANugamassa NijjuttiaNugamassa ya parUvaNA katA pacchaddhaNaM / etaM bheyaddAraM sUtiyaM / Aha, kIsa aNuogaddArANi katANi, kIsa vA cattAri, egaM ceva suMdaraM dAraM ? / ato bhaNNati-vaccha ! jadhA addAragaM anagaraM, egaddAre ya hoi palimaMtho / caudAre teNa bhave, desapaese ya chiDIo // 259 // Page #90 -------------------------------------------------------------------------- ________________ bhASyagAthA-255-261] 'addAragaM0" gAdhA / kaMThA / 'palimaMtho 'tti Asa-hatthimAdIhiM pavisaMta-NitehiM saMghaTTo / deso ddArassa kucchI, tIe chiMDI bhavati / padesA pagAsA, aNegAo chiMDIo, tesu tesu padesesu / imo uvaNao-akatANuogaddAro tAva savvadhA agejjho addAraka-nakaravat / egANuogaddAro puNa duradhigamo ekadvAra-nakaravat / teNANuogaddArANi cattAri kayANi / 'taddAra'tti dAraM gataM ||ch|| iyANi 'bheda'tti dAraM / jadhA Nagarassa desapadesesu chiDIo tadhA aNuogassa vi cauNhaM dArANaM bhedo / tattha uvakkamo chavvidho NAmAdi / NAma-ThavaNAo gatAo / davvovakkamo saccittAdI tiviho, uvakkamo davvi so bhave duvidho / parikammaNammi ekko, bitio saMvaTTaNAe u||260|| "saccittAdI0" gAdhA / davvovakkamo tividho / sacitto acitto mIsao ya / ekkeko duvidho-parikammaNAe ya saMvaTTaNAe ya / parikammaNaM saMvaTTaNaM ca / kimuktaM bhavati ? / ucyate jeNa visissati rUvaM, bhAsA va kalAsu vA vi kosallaM / parikammaNA u esA, saMvaTTaNa vatthuNAso u||261|| . "jeNa visissati0" gAdhA / visissati tti Nimmavijjati / kahaM ? 2rUvaM jadhA suvaNNe aMgulejjayaM visissati / bhAsA vA jeNa visissati uppAtijjatItyarthaH / jadhA-amugassa kalAkosallaM / jahA-bAvattarikalApaMDio puriso kIrati / esA parikammaNA bhvti| saMvaTTaNA NAma jaM vatthu ceva viNAsijjati, jadhA-aMgulejjayaM bhajjati, puriso vA mArijjati / tattha sacitte saMvaTTaNA, jadhA-koti puriso mArijjati / parikammaNA jadhANaDassare rAyaNevatthaM kIrati, suyao vA pADhijjati, puriso vA bAvattari kalAo gaahijjti| acitte saMvaTTaNA-aMgulejjayaM bhajjati / parikammaNA jadhA-suvaNNe aMgulejjayaM ceva kIrati / mIsae saMvaTTaNA jadhA-sAyudho puriso mArijjati / parikammaNA jadhA-sAbharaNo paNaDo rAyavesaM kArijjati / adhavA sugassa sarodeg pADhijjati / athavA sAbharaNo puriso bAvattariM kalAo sikkhAvijjati / davvovakkamo gato / idANiM khettovakkamo 1. pU0 2 pratau na / 2. pA0 pratau na / 3. rAyANa Ne0 khaM0 / 'rAya' na pU0 2 / 4. sUyao pA0 / 5. bhaDo pU0 1 / 6. sUyao pA0 / sUyao pU0 1-2 / 7. saromao pU0 1-2, pA0 / Page #91 -------------------------------------------------------------------------- ________________ 10 bRhatkalpacUrNiH // [pIThikA NAvAti uvakkamaNaM, hala-kuliyAihiM vA vi khettassa / sammajja-bhUmikamme, paMtha-talAgAiesuM tu // 262 // "NAvAti u0" gAdhA / NAvAe jadhA-Nadi tarati, AdiggahaNeNaM uDupAdIhiM / adhavA halakuliyAdIhiM vi khettaM uvakkAmijjati / ahavA saMmajjaNaM gharAtINaM jaM kIrati / bhUmikammaM vA deulAdINaM. jaM kIrati / jadhA 1paMtho sodhijjati, talAgaM vA khaNNati / . AdiggahaNeNaM agaDAdi / eso khettovakkamo bhavati / idANi kAlovakkamo chAyAe~ NAliyAi va, kAlassa uvakkamo viupsttho| rikkhAIcAresu va, sAva-vibohesu va dumANaM // 263 // "chAyAe0" gAdhA / chAyAe vA NAliyAe vA Najjati jadhA-ettito kAlo gto| "vidU" jANagA / prazastaH prazaMsitaH / vidUhi pasattho apasattho vi / rikkhaM NakkhattaM / AdiggahaNeNa gahANa vi cAreNaM / jadhA-ettieNaM kAleNaM amugaM NakkhattaM 2bhujjati evamAdi / sami-ciMciNiyAdINaM vA sAvaM vibohaM ca pAsittA Najjati jahA-sUro atthaM gato udito vaa| kAlovakkamo gto| iyANi bhAvovakkamo / so duvidho-pasattho appasatthoM ya / gaNiyA marugI'macce, apasattho bhAvavakkamo hoi| ' Ayariyassa u bhAvaM, uvakkamijjA aha pasattho // 264 // "gaNiyA0" puvvaddhaM / tattha appasattho bhAvovakkamo imo ekkA gaNiyA causaTThikalApaMDiyA / tIe cittasabhAe savvamaNUsaMjAtINaM jAtidhamma4 sippANi kuvita-pasAtaNaM ca lihAvitaM / tAdhe jo koti methuNaTThI eti taM bhaNati-cittasabhaM peccha / paraM Najjato kiMjAtio ? keriso vA esa ? | tAdhe so tattha jAtidhammaM sippANi kuvita-pasAtaNaM ca daTThamavassameva bhaNati-jaM 'jattha sukataM dukkataM vaa| tAdhe sA jANati esaamugajAtIo, amugaM sippaM jANati / kuvitapasAyaNe dAruNasabhAvo itthiNijjito vA / evaM NAuM tathA uvacarati / [marugIdidruto-] egA maruiNI / sA ciMteti-kadhaM majjha dhIyAo suhiyA hojja tti ? / tAdhe jA jAdhe 1. vAyavo pU0 2 / 2. bhuMjati pA0 / 3. atthanno pU0 2 / 4. jAtikammaM pU0 2 / jAyAkamma pU0 1 / 5. tattha pU0 1-2, pA0 / Page #92 -------------------------------------------------------------------------- ________________ bhASyagAthA-262-266] 71 pariNijjati -taM tAdhe sikkhAveti-bhattArassa dukkamettA caDaMtaM taM paNhItAe AhaNejjAsi / tattha paDhamAe Ahao pAdaM madditumAraddho paricuMbati ya 'hA ! dukkhAvita' tti / tAe mAuM (tIe mAUe) siTuM / mAtAe bhaNNati-"dAsabhojjo esa tava" / bitiyAe Ahao / ruTThittAra uvasaMto / siDhe bhaNati-tumaM pi dAsabhogeNa ceva bhuMjAhi / mA ati AtayaM / nAtyAyataM na zithilaM / tatiyAe Ahato / ruTTho / piTTitA ya / udvittA gato / mAUe siTuM / 4mAtUe bhaNitAesa uttamo, caMgitA hojjAhi / devayaM va jadhA uvacarejjAsi, 'bhartAradevatA nArI' / pacchA kidhavi gamettA pasAdito / esa amhaM kuladhammo / uvAyakaM vaa| 5amacce-pajjotassa raNNo AheDaeNaM Niggatassa AseNa muttitaM / paDiniyatto 6rAyA teNeva maggeNa Agato pAsati muttaM Na ceva "sukkhayaM / suciraM NirikkhittA ciMtitaM NeNaM-'jati etthaM talAgaM khaNejjA to suMdaraM hojja' tti / amacceNa tassa bhAvaM NAtuM talAgaM khaNAvitaM, taDe vaNasaMDANi rovitANi / aNNadA raNNA NiggateNaM diTuM / pucchitaM-kassetaM talAgaM? / tubbhaM ti| kadhaM ? / savvaM siTuM amacceNaM, amaccassa rAyA tuTTho / esa appasattho bhAvovakkamo / iyANi pasattho bhAvovakkamo-AyariyANaM bhAvo uvakkamiyavvo / uvakkamittA kiM kAyavvaM ? ucyate jo jeNa pagAreNaM, tUsai kAra-viNayANuvattIhi / ArAhaNAi maggo, su cciya avvAhao tassa // 265 // "jo jeNa0" gAdhA / "jo" tti Ayario "jeNaM pagAreNaM' ti kArAiNA / kAro jadhA pAdA kappetavvA vissAmetavvA veyAvaccaM gilANAdINa ya NiccaM kAtavvaM / viNayassa jattiyA bhedA tesiM jo jeNaM tUsati tassa karejjA / aNuyattI savvatthesu apaDikUlayA'0 taM karejjA / kiM nimittaM, jeNaM jeNaM karaNaM tUsati taM taM kAyavvaM ? / ucyate-ArAdhaNAe esa 'avyAhataH panthAH' anivArita ityarthaH / kiJcAparaM AgAriMgitaMkusalaM, jai seyaM vAyasaM vae pujjA / taha vi ya siM na vikUDe, virahammi ya kAraNaM pucche // 266 // "AgAri0" gAdhA / AkArairiMgitaM AkAre iMgitaM AkAriMgitaM / AkAro avaloyaNA disANaM / 'igi gatau' sarve gatyarthA dhAtavo jJAnArthA iti vacanAt / iMgitaM jJAnamityarthaH / AkAre jJAtavye kauzalaM yasya sa bhavatyAkAreMgitakuzalaH / atastaM-AkAreMgitakuzalaM / adhavA AkAro avaloyaNAdi, iMgitamabhyaMtaro'bhiprAyaH / tAbhyAM AkAreMgitAbhyAM kuzalaM ziSyaM, 'pUjyA:' AcAryA 1. 0mADhatto pA0 / 2. ruddittA pU0 2 / ruMDhittA pA0 / 3. siTTha pU0 2 / 4. mAyAe pU0 1 / mAUe pU0 2 / 5. amacce pU0 2, pA0 / 6. nAsti pU0 1-2, pA0 / 7. aMteNa pA0 / 8. sukkayaM pA0 / 9. taM pU0 1-2 / 10. DikkhalayA pU0 2 / Page #93 -------------------------------------------------------------------------- ________________ 72 bRhatkalpacUrNiH // [pIThikA ityapadizyante / sa yadi brUyAt 'zveto vAyasa' iti / tathApi tasya AcAryasya tadvacanaM tena ziSyeNa na pratiSeddhavyaM, yathA-na bhavati zvetaH, kRSNo vAyasaH iti / anyatra virahe praSTavyaM / kathaM tad gurupAdairapadiSTaM4 'zveto vAyasa' iti ? / tatrAcAryeNa vaktavyaM-AmaM, na bhavati zvetaH / kiM tarhi ? mayA tavaiva jijJAsanArthaM uktam / kiM majjha kovayasi na veti ||ch|| bhAve uvakkama vA, chavvihamaNupubvimAi vaNNeuM / jattha samoyarai imaM, ajjhayaNaM tattha oyAre // 267 // "bhAve uvakkamaM0" gAdhA / uvakkamo chavviho bhavati / taM jadhA-aNupuvvI, nAma, jahA 6aNuogadAre tadhA bhANitavvaM jAva samoyAre, icceyaM kappajjhayaNaM uvakkame aNupuvvimAtiehiM dArehiM jattha jattha samoyarati tattha tattha samoyAreyavvaM / tatthANupuvvI tividhApuvvANupuvvI, pacchANupuvvI, aNANupuvvI / tattha-- doNhaM aNANupuvvI, Na havai puvvANupuvio paDhamaM / pacchANupuvvi biiyaM, jai u dasA teNa bArasamaM // 268 // "doNhaM aNA0" gAdhA / "jati tu dasA teNa bArasamaM" ti / keti AyariyA bhaNaMti-kappa-vavahAra-dasAo egaM ceva suyakkhaMdhaM / teNa puvvANupuvvIe paDhamaM / pacchANupuvvIe bArasamaM / aNANupuvvIe egAdiyAe eguttariyAe bArasagacchagayAte seDhIe aNNamaNNabbhAso duruuvhiinno| savvajjhayaNA NAme, osaNNaM mIsae avataraMti / jIvaguNa NANa Agama, uttara'NaMge ya kAle y||269|| "savvajjhaya0" gAdhA / chavvihaNAme samoyaraMti / tattha vi bhAvaNAme mIsae tti / khaovasamie ussaNaM ti savvakAlaM / pamANe bhAvapamANe samotarati / taM tivihaM-guNappamANaM, NayappamANaM, saMkhappamANaM ca / tattha guNappamANaM duvidhaM-jIvaguNappamANaM, ajIvaguNappamANaM / jIvaguNappamANe samotarati, No ajIvaguNappamANe / jIvaguNappamANaM tividhaM-nANaguNappamANaM, daMsaNaguNappamANaM, carittaguNappamANaM / NANaguNappamANe samotarati / taM paccakkhAdi cauvvihaM / tattha vi Agame / tattha vi louttarie, tattha vi aNaMgapaviTe, tattha vi kAlie / No NayappamANe samotarati / saMkhAe kAliyasuyaparimANasaMkhAe samoyarati / pajjava puvuddiTTA, saMghAyA pajjava-'kkharANaM ca / muttUNa pajjavA khalu, saMghAyAI u saMkhejjA // 270 // 1. ityapadizyate pA0 pU0 2 / 2. pratiSedhayitavyaM pU0 2 vinA / 3. virahe'padeSTavyaM pU0 2 / 4. rupadiSTaM pU0 1 / 5. pU0 2, pA0 madhye n| 6. aNuoge pU0 2 / 7. tathANu0 pU0 2 / 8. aNoNNabbhA0 pA0 2 / 9. durUvUNo pU0 2, pA0 / Page #94 -------------------------------------------------------------------------- ________________ bhASyagAthA-267-275] 73 "pajjava0" gAdhA / kappassa vakkhANe aNaMtA pajjavA / "savvAgAsapaesaggaM aNaMtaguNitaM 1pajjavaggaM akkharaM labbhati" / eyaM NaMdIe puvvuttaM / saMghAtA duvidhA-pajjavANaM, akkharANa ya / 'saMghAtAdI u saMkhejja'tti akkharasaMghAtA gahitA / itare aNaMtA ceva / AdiggahaNeNaM silogA veDhAdayo kappassa saMkhejjA ussaNNaM savvasuyaM, sasamayavattavvayA samoyarai / ahigAro kappaNAe, samoyAro jo jahiM esa // 271 // "ussaNNaM0" gAhA / sasamayavattavvayAe 'ussaNNaM 'ti NiccaM savvajjhayaNAI samoyaraMti / atthAhigAro mUlaguNa-uttaraguNesu AvaNNANaM pAyacchittakappaNAe / iyANi sIhAvaloiteNaM jaM bhaNitaM sasamayavattavvayAe samoyarati taM avavadati, parasamayavattavvayAe samoyarati / kadhaM puNa ? ata ucyate parapakkhaM dUsittA, jamhA u sapakkhasAhaNaM kuNai / No khalu adUsiyammI, pare sapakkhaMjasA siddhI // 272 // Nikkhevo hoi tihA, ohe NAme ya suttnipphnnnne| ajjhayaNaM ajjhINaM, Ao jhavaNA ya tatthohe // 273 // "parapakkhaM0" gAdhA / jamhA parapakkhassa parUvaNaM vottuM taM dUsettA sapakkho sAhijjati / teNaM parasamayavattavvayAe vi samoyarati / No khalu adUsitammi parasamae 'sapakkhassa aMjasa'tti, vyaktA pradhAnA vA siddhirbhavati / iccetaM kappajjhayaNaM uvakkame aNupuvvimAdIehiM dArehiM jattha jattha samotarati tattha tattha samotAritaM / se taM uvakkame / ||ch|| se kiM taM Nikkheve? Nikkheve tividhe paNNatte-taM0 ohaNipphaNNe, NAmaNipphaNNe, suttAlAvagaNipphaNNe ya / tatthohaNipphaNNe cauvvidhe-ajjhayaNe, ajjhINe, Ao, jjhvnnaa| jadhA annuogddaare| ekkakkaM taM cauhA, NAmAIyaM vibhAsiuM taahe| bhAve tattha u causu vi, kappajjhayaNaM samoyarati // 274 // "ekkakkaM taM0" gAdhA / causu vi bhAvesu samotarati / ohaNipphaNNo Nikkhevo gato / NAmaNipphaNNe kappo tti / NAme chavvidha kappo, davve vAsi-parasAdiehiM tu / khette kAle jahuvakkamammi bhAve u paMcaviho // 275 // 1. pajjavaggakkharaM pA0 / 2. Ae pU0 2, pA0 / Page #95 -------------------------------------------------------------------------- ________________ 74 bRhtklpcuurnniH|| [pIThikA "NAme chavviha0" gAdhA / so kappo chavvidho-NAmakappo, ThavaNakappo, davvakappo, khettakappo, kAlakappo, bhAvakappo / nAma-ThavaNAo gatAo / davvakappo jaM vAsiparasumAdIhiM davvehiM kiMpi kappijjati / khetta-kAlakappA jadhA khetta-kAlovakkamA bhaNiyA tahA bhANiyavvA / bhAvakappo paMcaviho imo chavviha sattavihe yA dasaviha vIsaivihe ya baayaalaa| jassa uNatthi vibhAgo, suvvatta jalaMdhakAro se // 276 // esA gAdhA jahA paMcakappe [175] tahA vibhAsitavvA / se taM NAmanipphaNNo' / ||ch|| iyANi suttAlAvagaNipphaNNo Nikkhevo patto / so patto vi na Nikkhippar3a, suttAlAvassa ittha nnikkhevo| .. suttANugame vucchaM, iti atthe lAghavaM hoi // 277 // "patto vi na0" gAdhA / sa idAnIM sUtrAlApakaNipphaNNo nikSepaH prAptalakSaNo pi san na nikSipyate / yaduktaM bhavati 2avasaraprAptasyApi vyAkhyA tasya na kriyate / kasmAt ? lAghavArtham / ito atthi tatiyaM aNuogaddAraM aNugame tti, tarhi vA Nikkhitto ihaM Nikkhitto bhavati / ihaM vA Nikkhitto tahiM Nikkhitto bhavati / tamhA idhaM na Nikkhippati, tahiM Nikkhippihiti / nikSepa iti dvAraM vartate / tasyaiva nikSepadvArasyAnugame trayo dvArAH pratyetavyAH / tadyathA-lakSaNa, tadariha, parisA ya tti / tattha paDhamaM 'lakkhaNaM' ti dAraM, taM bhaNNati / tassa kappaNAmajjhayaNassa lakkhaNajuttaM suttaM icchijjati / jaM lakkhaNavihUNaM taM suttaM ceva na bhavati / Aha-kadhaM suttaM Na bhavati ? / ucyate lakkhaNato khalu siddhI, tadabhAve taM na sAhae atthaM / siddhamidaM savvattha vi, lakkhaNajuttaM suyaM teNa // 278 // "lakkhaNato0" gAdhA / lakkhaNajuttassa suttassa attho bhavati / lakkhaNahINassa attho ceva Natthi / atthAbhAve jaMNimittaM suttamuvaNibaddhaM tasyAprasiddhiriti / siddhaM cedaM savvaloe, lakkhaNahINaM jaM kiMci maNimAdi davvaM lAbhatthaM kItaM taM lAbhatthaM Na sAdheti / evaM lakkhaNahINaM suttaM tamatthaM Na sAheti / eteNa kAraNeNaM lakkhaNajuttaM suttaM icchijjati / kerisaM puNa lakkhaNajuttaM suttaM ? / ucyate 1. NipphaNNe pU0 1-2 / 2. avasaraprAptA'pi pU0 2 / 3. lAghavArthaH pU0 1-2 / 4. davvalAbha0 puu02| Page #96 -------------------------------------------------------------------------- ________________ bhASyagAthA-276-283] appaggaMtha mahatthaM, battIsAdosavirahiyaM jaM ca / lakkhaNajuttaM suttaM, aTThahi ya guNehi~ uvaveyaM // 279 // "appaggaMtha0" gAdhA / appakkharaM appatthaM ca caubhaMgo / appakkharaM appatthaM jadhAkappAsIyaM / appakkharaM mahatthaM-sAmAtiya-kappa-vavahArAdI / mahakkharaM appatthaM jahA-jImUteti vA, aMjaNeti vA, ityAdi bahuehiM akkharehiM kAlayavaNNo bhaNito / mahakkharaM mahatthaMdiTThivAto. / jaM appakkharaM mahatthaM tArisaM suttaM icchijjati / dosA battIsaM aliyAdiNo bhnniyaa| taM jahA aliyamuvaghAyajaNayaM, avatthaga NiratthayaM chalaM duhilaM / NissAramahiyamUNaM, puNaruttaM vAhayamajuttaM // 280 // kamabhiNNa vayaNabhiNNaM, vibhattibhiNNaM ca liMgabhiNNaM ca / aNabhihiyamapayameva ya, sabhAvahINaM vavahiyaM ca // 281 // kAla-jai-cchavidoso, samayaviruddhaM ca vayaNamittaM ca / atthAvattI doso, havai ya asamAsadoso ya // 282 // uvamA-rUvagadoso, parappavattIya saMdhidoso ya / ee u suttadosA, battIsaM huMti NAyavvA // 283 // "aliyamuva0"gAhAto cattAri / tattha aliyaM duvidhaM-abhUtubbhAvaNaM, bhUtaNiNhavo y| tattha abhUtubbhAvaNaM jadhA-sAmAgataMdulametto jIvo / bhUtaNiNhavo jadhA-Natthi jIvo evamAdi / '1uvagghAtajaNagaM' jaM parassa 2uvagghAte vaTTati / yathA-'na mAMsabhakSaNe doSaH' (manusmRti a0 5 zlo0 56) / 'cara piba ca khAda moda ca' ityAdi / 'avatthayaM' jassa avayave attho atthi samudae Natthi / jadhA-'zaMkhaH kadalyAM kadalI ca bheryAm' asaMbaddhArthamityarthaH / adhavA vaMjulapupphummIsA, uMbara-vaDakusumamAliyA surbhii| varaturagassa virAyai, olaitA aggasiMgesu // - 'NiratthayaM' jassa avayave vi attho Natthi / jadhA-Dittho Davittho 5addbddo-paahuddu| 'chalaM' jadhA-navakambalo devadattaH / athavA-astyAtmA, yadyasti AtmA tena tarhi yad yadasti sa sa AtmA bhavatu, sarvasyAtmaprasaMgaH / drohaNazIlaM duhilaM, jeNa bhaNieNaM puNNapAva 1. uvaghAya0 pA0 / 2. uvadhAte pU0 1, pA0 / 3. pibata pU0 1-2 / 4. vaMjulaphalaummIsA pU0 1-2, pA0 / 5. aDapanno panno pU0 1 / aDDapaDDo pADDADDa pA0 / aDapaDDo pADDADuH pU0 2 / Page #97 -------------------------------------------------------------------------- ________________ 76 bRhatkalpacUrNiH // [pIThikA hINAhiyasamattaNaM bhavati / yathA-'etAvAneva puruSo yAvAnindriyagocaraH' / "NissAraM' jammi sAro Natthi, jo vi attho so vi tuccho / jahA asthi-carmazilApRSThaM vRddhAH / 'adhitaM' jaM paMcaNhaM avayavANaM annayareNa / 'UNaM' etehiM ceva / puNaruttaM tividhaMatthapuNaruttaM, vayaNapuNaruttaM, ubhayapuNaruttaM / tattha atthapuNaruttaM jadhA-indraH zakraH purandaraH / vacanapuNaruttaM yathA-saindhavamAnaya lavaNaM / yathA-saindhavamAnaya mnussym| evaM azvaM vastram / ubhayapuNaruktaM yathA-kSIraM kSIraM / tattha vayaNapuNaruttaM niddosaM / 'vAhataM' jattha puvvaM avareNa 2vAhammati / yathA karma cAsti phalaM cAsti, bhoktA nAsti ca nizcaye / 'ajuttaM' jaM cintijjaMtaM buddhIe jutti Na deti / jadhA teSAM kaTataTabhraSTaigajAnAM madabindubhiH / prAvartata nadI ghorA, hastyazvarathavAhinI // "kamabhiNNaM" jadhA-dharaNidhara-iMda-caMda-pauma-sAgare gaMbhIra-nayaNa-muha-balathiraguNehiM jiNati / 'vayaNabhiNNaM' jattha egavayaNe duvayaNaM bahuvayaNaM vA kIrati / evaM duvayaNabahuvayaNANa vivaccAso vattavvo / 'vibhattibhiNNaM' aTThaNhaM vibhattINaM jattha aNNahA payogo kIrati / 'liMgabhiNNaM' jattha ithiliMge pulliMgaM NapuMsagaliMgaM vA kIrati / evaM sesANa vi / 'aNabhihitaM' jaM sasamae aNabhidhitaM appaNo icchAe bhaNNati / 'apadaM' jattha gAdhApae gItiyApadaM vANavAsiyApadaM vA kIrati / apadaM parapadamityarthaH / ' 'sabhAvahINaM' jo jassa davvassa appaNao bhAvo teNa suNNaM bhavati / jadhA-thiro vAyU / 'vavahitaM' jattha kiMci kAraNaM NidisitUNaM NiNNimittaM aNNaM kAraNaM vitthAreNaM vaNNetUNaM puNo Aillassa gahaNaM kareti / 'kAladoso' jattha tIyA-NAgaya-vaTTamANakAla-vivaccAso kIrati / "jatI" nAma vicchedo, tIe doso-jattha siloge gAdhAe vRtte vA svalakSaNaprAptaH padacchedo na kriyate, 5asthAne vA kriyate / yathA jayati jatINaM pavaro, guNanigaro naannkirnnujjoo| loIsaro muNivaro sirivacchadharo mahAvIro // 'chavidoso' jattha pharusA chavI kIrati / 'samayaviruddha' jadhA-jati vaisesio bhaNati-padhANaM kAraNaM / Ahato vA bhaNati-'Natthi jIvo' ityAdi / 'vayaNamettaM' jadhA-koi khIlagaM NihaMtUNaM bhaNejjA-ettha logamajjhaM / kiM vi heuM kAraNaM vA Na Niddisati / 1. ettha pU0 1-2 / 2. vAhaNNati pA0 / 3. Avarteta pU0 2 / 4. sabhAvo pA0 / 5. atthANe pU0 2 / 6. kiMci pU0 2 / Page #98 -------------------------------------------------------------------------- ________________ bhASyagAthA-284-287] 77 'atthApattidoso' jadhA-'baMbhaNo Na haMtavvo', arthAdApannaM sesalogo haMtavvo tti / 'asamAsadoso' jattha samAse vijjamANe asamAsajuttaM vayaNaM bhaNNati / 'uvamAdoso' jadhAbaMrbhaNassa surA pibaNijjA [kAJjikamiva] / 'rUvagadoso' jadhA-pavvatarUvagaM appaNoccaehiM aMgehi kareti / 'parapavittidoso' nAma jattha subahu pi atthaM vaNNeuM NiddesaM Na kareti / 'padadoso' subaMte vi tigaMtaM kareti tigaMte vi ya subaMtaM / saMdhidoso-jattha saMdhi hotiyaM Na kareti / visaggalovaM vA kAtuM puNo saMdhi kareti / etehiM battIsAe dosehiM virahitaM lakkhaNajuttaM suttaM bhavati / aTThahi ya imehiM guNehiM uvavetaM / taM jadhA NiddosaM sAravaMtaM ca, heujuttamalaMkiyaM / uvaNIyaM sovayAraMca, miyaM mahurameva ya // 284 // dosA khalu aliyAdI, bahupajjAyaM sAravaM suttaM / sAhammeyaraheU, sakAraNaM vA vi heujuyaM // 285 // uvamAi alaMkAro, sovaNayaM khalu vayaMti uvaNIyaM / kAhalamaNovayAraM, daMDagamamiyaM tihA mahuraM // 286 // "NiddosaM sAra0" gAhA / 'NiddosaM'ti dosA khalu aliyAdI tehiM vajjiyaM / 'sAravaMtaM ca'tti / asya vyAkhyA-bahupajjAyaM tu sAravaMtaM suttaM, bahuabhidhANamekaikasminnabhidheye ityarthaH / 'hetujuttaM' ti, sAdhammeNa vaidhammeNa ya hetuNA juttaM / athavA hetuH kAraNaM nimittamityanarthAntaram / tato yat sakAraNaM tad hetuyuktamiti ucyate / jadhA-"suttattaM bhaMte ! sAdhU ? jAgariyattaM sAdhU ?" ityAdi / 'alaMkiyaM' ti uvamAdialaMkAro jaM uvamAjuttaM, jadhA-"sUreva seNAe samattamAyuhe" / AdiggahaNeNaM NiyamA akkharalaMbho, mAukkamaNiTTharaM chviijmgN| mahurattaNamatthaghaNattaNaM ca sutte alaMkArA // 'uvaNItaM' uvasaMhArajuttaM / jadhA-mahajjhayaNesu appaccakkhANakiriyAe / 'aNovayAraM' nAma jaM kAhalaM jadhA-puggalauM phuTTaehiM vA / eya'vatirittaM' sovayAraM / 'mitaM' NAma padehi silogAdIhiM vA, amitaM daMDaehiM / 'madhuraM' tividhaM-suttamadhuraM, asthamadhuraM, ubhymdhurN| keti bhaNaMti-tatiyaM abhihANamadhuraM, aTThahiM ya guNehiM uvavetaM / cazabdAt appakkharamasaMdiddhaM, sAravaM vissomuhN| atthobhamaNavajjaM ca, suttaM savvaNNubhAsiyaM // 287 // 1. 0ppaNoccaehiM guNasuttaehiM aMgehiM ka0 pU0 1, pA0 / 2. tidaMtaM0 tidaMte pU0 2 / Page #99 -------------------------------------------------------------------------- ________________ 78 bRhatkalpacUrNiH // [pIThikA "appakkharaM0" gAdhA / puvvabhaNitaM tu jaM bhaNNati "kAraga0" gAdhA (329) / saMdiddhaM ti| atthesu dosu tIsu va, sAmaNNabhihANao u saMdiddhaM / jaha siMdhavaM tu ANaya, atthabahuttammi saMdeho // 28 // uya-vaikAro ha tti ya, hIkArAI ya thobhagA huMti / vajjaM hoi garahiyaM agarahiyaM hoi aNavajjaM // 289 // "atthesu0" gAdhA / yasminnarthe'bhihite' dvayostriSu cArtheSu 2sandeha utpadyate tat saMdigdham / yathA-saindhavamAnayetyukte sandeha utpadyate / kiM tAvad vastrasya grahaNaM Ahosvit puruSa-lavaNayoriti ? / sAravaditi navanItabhUtam / sarvato'rthaM prayacchatIti 'vizvato-mukhaM' / 'atthobhamaNavajjaM'ti / anayorvyAkhyA-uta vai hA hI akAraNe evamAdInAM prakSepaH stobhakAH / zeSaM kaMThaM / taM puNa evaMguNajAtIyaM suttaM kahamuccAretavvaM paDhitavvaM vA? / ucyate ahINa'kkharaM aNahiyamaviccAmeliyaM avAiddhaM / akkhaliyaM ca amiliyaM, paDipuNNaM ceva ghosajuyaM // 290 // "ahINakkharaM0" gAdhA / hINaM duvidhaM-davvahINaM, bhAvahINaM ca / davvahINe udAharaNam titta-kaDuosahAI, mA NaM pIlijjaU Na te dei / / pauNai Na tehi ahiehi~ marar3a bAlo tahAhAre // 291 // . "titta-kaDu0" gaadhaa| egAe aviratiyAe putto gilANo / tIe vejjo pucchito| teNa osahANi diNNANi / sA ciMteti-imANi titta-kaNi mA pIDejjA / tato NAe addhANi avaNItANi / so tehiM Na tigicchito mato / 'tahAhAre'tti / egA UNayaM pIhayaM deti / tIe vi mato / jadhA tAo egabhaviyaM dukkhaM pattAo, evaM ceva jo bhAvahINaM suttaM kareti akSarai namityarthaH, tassa mAsalahuM / ANaM titthayarANaM aticarati arkA [caturguru] / aNavatthAe NrkA [caturguru] / micchatte Nrka caulahuM / virAhaNA duvidhAAtavirAhaNA, saMjamavirAhaNA ya / tattha AtavirAhaNA pamattaM devayA chalejjA / aNNo vA sAdhU bhaNejjA-kiM viddavesi ? tattha asaMkhaDe pasaMgeNa aTThibhaMga-mAraNAdI hojjA / suttaM hINaM kareMteNaM saMjamo virahito ceva / kahaM ? ucyate 1. 0te dvAbhyAm triSu pU0 2 / 2. sandehamutpadyate pU0 1-2 / 3. kaDuANi pU0 1 / Page #100 -------------------------------------------------------------------------- ________________ bhASyagAthA-288-297] akkhara-payAiehi, hINa'iregaM ca tesu ceva bhave / dosu vi atthavivattI, caraNe ya ayo ya Na ya mukkho // 292 // ____ hINe sutte atthavisaMvAdo / atthavisaMvAde caraNavisaMvAdo / caraNavisaMvAdA mokkhAbhAvo / mokkhA'bhAve 'savvA dikkhA NiratthiyA / esa bhAvahINassa doso / davvahINe bAlo diTuMto / iyANi bhAvahINe imo diTuMto vijjAhara rAyagihe, uppaya paDaNaM ca hINadoseNaM / suNaNA saraNA gamaNaM, payANusArissa dANaM ca // 293 // "vijjAhara0" gaahaa| rAyagihe sAmI samosaDho / tattha ego vijjAharo vaMdituM paDiNiyatto vijjaM AvAheti / tassa tIse vijjAe katiyi akkharANi vissaritANi / so uppaya-paDaNaM2 kareti / 3sA hINadoseNa Na vahati / abhato taM daTThaNa tassa sagAsaM gaMtuM pucchati / teNa siTuM / abhaeNa bhaNitaM-jati mamaM pi desi to ujjuyAremi / iyareNa paDivaNNaM / abhaeNa bhaNitaM-to khAI bhaNa egaM padaM / teNa bhaNitaM / abhaeNa suyaM / esa suNaNA / tAhe abhaeNa payANusAriNA tANi akkharANi sariyANi / esa 'saraNA' / gamaNaM'ti / tAdhe so vijjAdharo uppatittA gto| so ceva uvaNao / ahiyaM pi duvidhaM-davve, bhAve ya / davve ahie tadheva do aviratiyAo diTuMto-osadhehiM pIhaeNa ya / evaM bhAve vi suttaM akkharehiM adhiyaM kareti, mAsalahuM / vibhAsA tadheva, jadhA hINe / iyANi bhAve adhie diTuMtopADala'soga kuNAle, ujjeNI lehalihaNa sayameva / ahiya savattI mattAhieNa sayameva vAyaNayA // 294 // muriyANa appaDihayA, ANA sayamaMjaNaM Nive NANaM / gAmaga suyassa jammaM, gaMdhavvA''uTTaNA ko tti // 295 // caMdaguttapaputto tu, biMdusArassa nnttuo| asogasiriNo putto, aMdho jAyai kAgiNiM // 296 // "pADala'soga0" gAdhAo tiNNi / pADaliputte Nagare caMdaguttaputtassa biMdusArassa raNNo putto asogo NAma rAyA / tassa 1. savvadikkhA pU0 2 / 2. souppayaNaM paDaNaM ca khaM0 / 3. so pU0 1, pA0 / 4. daTuM pU0 12, pA0 / 5. ujjutAremi pU0 1-2 / Page #101 -------------------------------------------------------------------------- ________________ 80 bRhatkalpacUrNiH // [pIThikA asogassa putto kuNAlo NAma ujjeNIe / sA se kumArabhuttIe diNNiyA / so khuDDulao / aNNatA tassa raNNo NiveditaM, jadhA-kumAro sAtiregaTThavAso jAyao tti / tAdhe raNNA sayameva leho lihito / jadhA-adhIyatAM kumAraH / kumArassa ya mAti-savattIe raNNo pAse TThitAe bhaNitaMANehi, pAsAmi lehaM ti / raNNA paNAmito / tAdhe tAe raNNo aNNaocittassa aMjaNAto salAgAprAntena thiNueNaM timmettA akArassa aNussAro kto| 'aMdhIyatu'tti jAtaM / paDiappito raNNo / raNNA vi pamatteNaM na ceva puNo aNuvAtito / muddittA ujjeNiM pesito / vAito / vAyagA pucchitA-kiM lihitaM ti ? / NecchaMti kadheuM / tAdhe kumAreNaM sayameva vaatito| ciMtiyaM ca NeNaM'amhaM muriyavaMsitANaM appaDihatA ANA, to kadhaM appaNo piuNo ANaM bhaMjAmi tti ?' tattasalAgAe acchINi aMjiyANi / tAdhe raNNA NAtaM / paritappittA ujjeNI aNNassa kumArassa diNNA / tassa vi kuNAlassa aNNo gAmo diNNo / aNNatA tassa kuNAlassa aMdhayassa putto jAto / NAmaM ca se kataM sNptii| so ta aMdhakuNAlo gaMdhavve atIva kusalo / aNNatA aNNAtavajjAe hiMDati gAyaMto / tattha raNo NiveditaM, jadhA-eriso tAriso gaMdhavvio aNdhlo| ANedhatti / aanniito| javaNIaMtarito gAyati / jAdhe atIva asogo akkhitto, tAdhe bhaNati-kiM demi tti ? / ettha kuNAleNa gItaM-"caMdaguttapavotto ya" gAdhA / tAdhe raNNA pucchito-ko esa tumaM? / teNa kadhitaM-tubbhaM putto / javaNiyaM avasAreuM kaMThe ghettuM aMsupAto kato / 3bhaNitaM ca NeNa-ki demi? / kAgaNiM dehi / bhaNiyaM ca NeNaM- kiM kAgaNIe vi tuma nArihasi tti jaM kAgiNiM jAyasi ? / amacceNa bhaNitaM-sAmi ! rAyaputtANaM rajjaM kAgaNI / to kiM kAhisi aMdhago rajjeNaM ? / kuNAlo bhaNati-mama putto atthi saMpatI nAma kumAro / diNNaM te rajjaM / so ceva uvaNao // adhavA bhAvAdhike ceva imaM loiyaM akkhANayaM ___ kAmitasarassa taDe vaMjalarukkho mahatimahAlao / tattha kira rukkhe vilaggiuM jo sare paDati so jati tirikkhajoNio to maNUso bhavati / adha maNUso paDati to devo bhavati / adha bitiyaM vAraM paDati to prakRti 'gamayati / tattha ya vANaro sapattIo otarati pANitaM pAuM / aNNatA pANiyapibaNaTThAe Agato / saMlAvaM prakRtigamaNa-6virahitaM sotuM vANaro sapattIo saMpahAreti-rukkhaM vilaggiuM sare paDAmo, jA mANusajuyalaM bhavAmo / paDitANi / urAlaM mANusajuyalaM jAtaM / so bhaNati-puNo paDAmo jA devajuyalaM homo / itthI vAreti-ko jANati Na hojjAmo devA ? / puriso bhaNati-jati na hojjAmo devA, kiM "mANusattaM amhaM NAsihiti ? / vArijjamANo paDito, vANaro jAto / pacchA sA rAyapurisehiM gahitA / raNNo 1. theNueNaM pU0 1, pA0 / 2. pucchitaM pU0 1-2 / 3. bhaNito-kiM demi te ?, kAkaNi0 pA0 / 4. nArihisijjitti pA0 / nArhasitti pU0 1 / 5. gacchati pA0 / 6. virahitaM pU0 2 / virahiM pA0 / 7. bhomo pU0 2 / 8. mANusattaNaM pi pU0 2 vinA / Page #102 -------------------------------------------------------------------------- ________________ bhASyagAthA-297-298]. bhajjA jaayaa.| itaro vi mAyAraehiM ghito| kheDDAo sikkhAvito / annadA te mAyAragA raNNo purato pecchaM deMti / rAyA devIe samaM pecchti| tAdhe so vANaro deviM NijjhAyaMto abhilasati / tAdhe tAe aNukaMpAe vAnaro bhaNito jo jadhA vaTTae kAlo, taM tathA seva vANarA ! / mA vaMjulaparibbhaTTho, vANarA paDaNaM sara // 297 // "jo jahA vaTTate kAlo0" silogo / aNNaM vANariM maggAhItyarthaH / "mA vNjulpribbhttttho"| tuma tadA mae bhaNito-mA vaMjularukkhAto saraM paDAhi / bitiyaM vAraM paDito pagati jAejjAsi tti, taM sarAhi mama paDisedhaM ti / evaM bhAve adhie atthAdivisaMvAda-vibhAsA / 'aviccAmelitaM, avAiddhaM' ca / ete do vi ekkagAdhAte vakkhANetiviccAmelaNa aNNuNNasatthapallavavimassa payaso vaa| taM ceva ya hiTThavariM, vAyaddhe AvalI NAyaM // 298 // "viccAmelaNa0" gAdhA / viccAmelitaM duvidha-davve jadhA-kolitA vatiyaM gtaa| tattha tehiM ohAraeNa 'paramaNNaM raMdhemo'tti duddhaM AhehettA jaM jaM ettha chubbhati, taM savvaM pAyaso bhavati tti, taMdulA cavalayA tilA muggA kukkusA yapaNNaM ca chUDhaM / taM savvaM viNaTuM akiMcikaraM jAtaM / evaM ceva bhAve / bhAve suttaM viccAmeleti jahA-"savvabhUyappabhUtassa sammaM bhUyANi pAsato" [daza0 a0 4 gA0 9] ettha imaM pi ghaDati tti kAuM chubbhati "4zrUyatAM dharmasarvasvaM0" zlokaH / evaM bhAve viccAmelitaM suttaM kareMtassa atthavisaMvAyAdI jAva dikkhA NiratthayA / vAiddhaM duvidhaM-davve-AvalI NAma hAro, so udAharaNaM egA AbhIrI NagaraM gatA / tIse vayaMsitA vANigiNI, sA hAraM poeti / itarI bhaNatiANedha, ahaM hAraM poemi / tAe paNAmito / iyarIe upparivADIe potito / jAva vANigiNI vakkhittA / pacchA tAe daTuM bhaNitA-hA pAve ! viNAsito te hAro / mahaM dukkammayaM kayaM / etaM davvavAiddhaM / evaM jo bhAve suttaM vAiddhaM kareti tassa atthavisaMvAtAdi vibhAsA, jAva dikkhA NiratthayA / kerisaM puNa vAiddhaM ? taM cevegaM suttaM heTThovariM kareti / jadhA 1. addahettA pU0 2 / 2. passao pU0 2 / 3. imaM gha0 pU0 2 / 4. zrUyatAM dharmasarvasvaM zrutvA caivAvadhAryatAm / AtmanaH pratikUlAni, pareSAM na samAcaret // [ itihAsa samuccaye ] Page #103 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA ahiMsA saMjamo tavo, dhammo maMgalamukTuM / jassa dhamme sayA maNo, devA vi taM namasaMti // suttaM vAtAiddhaM kareMti, 01, atthaM kareMti 0 / , ANAdIyA / tamhA avAyAiddhaM kAtavvaM / khalita-milita-apaDipuNNa-aghosajuttANaM / asya vyAkhyA khalite pattharasIyA, milie missANi dhnnnnvaavnnyaa| mattAi-biMdu-vaNNe ghosAi udattamAIyA // 299 // "khalite patthara0" gAdhA / khalitaM duvidhaM / davve 'pattharasIta'tti, sItatti khettaM, tammi vAhijjamANe hala-kuliyAdINi upphiDittA aNNahi aNNahiM nivaDaMti / evaM bhAvakhalitaM jo aMtarA aMtarA AlAvae chaDDeti / jadhA-"dhammo, ahiMsA, saMjamo, tavo / devA vi taM NamaMsaMti, pupphehiM bhamarA jadhA" / (daza0 a0 1 gA0 4) / pacchittaM taM ceva, dosA ya / miliyaM pi duvidhaM-davvamilitaM jadhA-bahUNi vIhiNi javAdINi egaTThANi katANi / evaM jo bhAve aNNoNNassa uddesagassa ajjhayaNassa vA AlAvae meleti / savvaM ceva taM jiNavayaNaM ti kAuM / jahA "savve ceva pANA pitAugA" [AcA0 zru0 1 a0 2 u0 3] / "savvajIvA vi icchaMti, jIviuMNa marijjiuM" [daza0 a0 6 gA0 11] evamAdI / na Najjati-kiM kAliyaM ukkAliyaM vA cheyasuttaM vA ? / ettha vi taM ceva pacchittaM virAhaNA y| paDipuNNaM duvidhaM, davve bhAveNa ya / davve ghaDo paDipuNNo / bhAve paDipuNNaM mattAdIhiM / AdiggahaNeNaM padehiM biMdUhiM vaNNehiM ti akkharehiM apaDipuNNe taM ceva pacchittaM virAhaNA ya / mattAhiM apaDipuNNaM jadhA"dhamma maMgalamukkaTuM" padehiM jadhA-dhammo ukttuN| biMdUhi jadhA-dhammo maMgala uktttth| vaNNehi jadhA-"dhamma laMkaTuM" / ghosajuttaM ti, ghoSAH udAttAdyAH trayaH / uccaiMrudAttaH, nIcairanudAttaH, samAhAraH svaritaH / uccaiHzabdena yathA-"uppaNNeti" vA "evamAdi / nIcaiHzabdena yathA"je bhikkhU hatthakammaM kareti" [nizItha u0 1 sU0 1] ityAdi / ghose ajuttaM kareMtassa taM ceva pacchittaM / itANi viccAmelitAdINaM paMcaNhaM imo aNNo vi atthomottUNa paDhama-bIe, akkhara-paya-pAya-biMdu-mattANaM / savvesi(su)samoyAro, saTTANe ceva carimassa // 300 // "mottUNa paDhama0" gAdhA / 'paDhama' ti hINakkharaM, bitiyaM ti adhitakkharaM / savvesutti viccAmelitAdIsu / viccAmelitaM aNNoNNasatthANaM padehiM akkharehiM biMdUhi mattAhiM ghosehi 1. nipphaDaMti pU0 1 / 2. pU0 1, pA0 pratyorna / 3. 'ucca' zabdena pU0 1-2, pA0 / 4. 'nIca' zabdena pU01-2, pA0 / Page #104 -------------------------------------------------------------------------- ________________ bhASyagAthA-299-302] 83 vAiddhaM / tassevegassa heTThovariM kareti payANi akkharANi biMdUNi mattAo ghose vA / khalitaM pi padAdIhiM ceva paMcahiM / 'militaM'-sAmAiyapade dasaveyAliya-uttarajjhaya-NAdINaM aNegANi padAdINi paMca egammi meleti / apaDipuNNaM pi padAdIhiM ceva paMcahi / 'saTTANe ceva carimassa'tti ghosaajuttaM?, ghosehiM ceva na padAdIhiM / itANi etesiM hINakkharAdINaM pacchittaM bhaNNati... khaliya miliya vAiddhaM, hINaM accakkharaM vayaMtassa / viccAmeliya appaDipuNNe ghose ya mAsalahuM // 301 // "khaliya miliya0" gAdhA / hINakkharaM vayamANe adhitakkharaM, viccAmelitaM, vAiddhaM, khalitaM, militaM,apaDipuNNaM, aghosajuttaM vadamANe savvesu etesu mAsalahuM / ANAbhaMge sAmiNo hvA 4 / aNavatthAe hvA 4 / jadhA so tadhA aNNe vi kAhiMti micchatte hva 4 / jadhA taM2 alitaM 3tahaNNaM pi tti micchattaM bhavati / adhavA jahuttakArI na bhavati tti micchattaM bhvti| virAdhaNA duvidhA-AtavirAdhaNA, devatA chalejjA, aNNo vA sAdhU bhaNejjA-'mA hINAdINi karehi' tti asaMkhaDAdI hojjA / AtavirAdhaNAe paritAvamahAgilANA'rovaNA, saMjamavirAdhaNA / "sutta'NNadhuccAraNe atthavisaMvAdo, atthavisaMvAde caraNavisaMvAto, caraNAbhAve savvA dikkhA NiratthiyA / lahugagrahaNAd hrasva-dIrghavad guruko'pi sUcito bhavati / gurugaM ti vA, aNugghAtiyaM ti vA, kAlagaM ti vA, gurugassa NAmANi / lahugaM ti vA, ugghAtiyaMti vA, sukkilaM ti vA lahugassa NAmANi / ettha guruya-lahuya-visesa-vittharajANaNatthaM Ayarito tividhaM pacchittaM dAeti / taM jadhA-dANapacchittaM, tavapacchittaM, kAlapacchittaM / tattha dANapacchittaM guruyaM lahuyaM ca / evaM tava-kAlapacchittANi vi guru-lhuunni| tattha dANapacchittaM guruyaM jaMtu niraMtaradANaM, jassa va tassa va tavassa taM gurugaM / jaM puNa saMtaradANaM, gurU vi so khalu bhave lahuo // 302 // "jaM tu niraMtara0" gAdhA / 'jassa va tassa va tavassa tti,' gurugassa vA aTThamAdiNo, lahugassa vA NivviyAdiNo / idANi dANao ceva lahuyaM bhaNNati / 'jaM puNa saMtaradANaM, gurU vitti aTThamAdI vi tavo saMtaraM kIrati jAe AvattIe sA dANato lahutI / jahA caulahu-challahugANaM aTThamadasamANi saMtaraM kIraMti / esa tAva dANao vizeSo gurulaghvoH / 1. ghosajuttaM pU0 1 / 2. jadheyaM pU0 1-2 / 3. vaNNaM pi, pA0 / 4. pacchittaM bha0 pU0 2 / 5. sUtrA'nyathoccAraNe / 6. jAva pU0 2 / Page #105 -------------------------------------------------------------------------- ________________ 84 bRhatkalpacUrNiH // [pIThikA idANiM tava-kAlAbhyAM gurU lahU' vA'bhidhIyate tava-kAle Asajja va, gurU vi hoi lahuo lahU gurugo| kAlo gimho u gurU, aTThAi tavo lahU seso // 303 // "tava-kAle0" gAdhA / 3aTThamAdiNA taveNa jaM bujjhati taM tavaguruyaM / NivvIyAdiNA chaTuMteNa bujjhamANaM tavalahuyaM / kAlato jaM gimhe bujjhati taM kAlaguruyaM / jaM vAsArate hemaMte vA bujjhati taM kAlalahuM / etthaM NavavihavavahAreNa taM dANaM dAyavvaM / tamhA pacchittaM priyaannaami| ANA, aNavatthA, micchattaM, virAhaNA ya parihariyA 5bhavaMti / teNa dosavijuttaM suttaM vidhIe uccAreyavvaM / sattaM padaM payattho, payaNikkhevo ya nninnnnypsiddhii| paMca vigappA ee, do sutte tiNNi atthammi // 304 // . .. "suttaM padaM0" gAdhA / suttaM uccAratavvaM / uccArie padANi chetavvANi, tAdhe padattho vattavvo, tAdhe padAkSepo vaktavyaH / padArthacodanetyarthaH / tAdhe padAkSepanirNayaH karaNIyaH / nirNaye kRte sarvArthaprasiddho niravazeSo artho vaktavyaH / etesiM paMcaNhaM vikappANaM suttaM padaM ca suttapaviTThA NAtavvA / padArtha tadAkSepa-nirNaya-prasiddhayo'rthe jJAtavyAH / aNNe bhaNaMti saMghiyA ya payaM ceva, payattho pyviggho| . cAlaNA ya pasiddhI ya, paMcahA viddhi lakkhaNaM // 305 // "saMghiyA ya0" gAdhA / paDhamaM tAva saMhitAsUtramuccArayitavyam, askhalita-mityAdi / Aha saMhiteti ko'rthaH ? / ucyate saNNikariso paro hoi saMhiyA saMhiyA va jaM atthA / loguttara logammi ya, havai jahA dhUmakeu tti // 306 // "saNNikariso0" gAdhA / 'para: sannikarSaH saMhitA' para iti pUrvasyottaratra, sannikarSa iti saMparkaH / dvayorbahUnAM vA padAnAM akSarANAM vA yaH sannikarSaH, saMparka ityarthaH, sA saMhitA / athavA saMhitA arthAH saMhitA / sA dvidhA-laukikI lokottarA ca / laukikI yathAdhUmaketuH / padAni yathA iti padam / dhUma iti padam / keturiti padam / ___1. gurulahuyA abhi0 pA0 / 2. 'kAla-tave' mu0 TI0 pAThaH / 3. aTThamAdiNo pU0 1-2 / 4. NAtavvaM, pA0 / 5. bhavai pU0 2 / 6. pUrvasyottaraM pU0 1 / 7. laukikA lokottarAca pU0 1-2 / 8. laukikA pU0 1-2 / Page #106 -------------------------------------------------------------------------- ________________ bhASyagAthA-303-311] . . tipayaM jaha ovamme, dhUma abhibhave keu ussae attho| .. ko su tti aggi utte, kiMlakSaNoM DahaNa-payaNAdI // 307 // "tipadaM0" gAdhA / tripadaM saMhitAsUtrametat / padArtha ucyate-yathetyaupamye, dhUma ityabhibhave, keturucchraye / eSa padArthaH / ekapadatvAnnAsti vigrahaH / kazcAsau ? ucyate-agniH / agnirityukte bravIti-sa kIdRglakSaNaH ? / ucyate-dahana-pacana-prakAzana-samartho'rciSmAn iti / atra cAlanA jati eva sutta-sovIragAI vi hoMti aggimakkhevo / Na vi te aggi paiNNA, kasiNaggiguNaNNito hetU // 308 // diTuMto ghaDakAro, Na vi je ukkhevaNAdi takkArI / jamhA jahuttaheUsamaNNio NigamaNaM aggI // 309 // "jati eva0" gAdhAdvayam / yadIdRzalakSaNo'gnirbhavati, tena tarhi zuktasauvIra-kAdayo dahanti, karISAdayaH pacanti, khadyota-maNiprabhRtayaH prakAzayanti, evamete'pyagnirbhavantu ityAkSepaH / atra prasiddhi karotyAcArya:-yadabhihitamanena 'yadi dahanAdilakSaNo'gnirbhavati tena tarhi zuktAdayo'pyagnirbhavanti'; ityatra brUmaH-'asadetat' iti naH pratijJA, 3'kRtsnAgniguNasamanvitatvAt' iti hetuH / dRSTAnto ghaTakAraH / yathA hi-ghaTakartA mRtpiNDa-daNDa-cakrasUtrodakaprayatnahetukasya ghaTasya kAtsnryenAbhinirvartako bhavati, abhinivR()ttasya cotkSepaNodvahanasamartho yathA bhavati tathA'nye'pi puruSAH / nadyutkSepaNodvahanAdisAmarthyAdeva teSAM ghaTakartRtvaM bhavati / kimevaM na gRhyate ghaTakaturevaikasya ghaTakAratvaM vidyate, netareSAM ? tasmAt kRtsnaguNAnvitatvAt pazyAmo'gnerevaikasyA'gnitvaM vidyate, na zuktAdInAmiti nigamanam / lokottare idAnIm uttarieN jadha dumAdI, tadatthaheU aviggaho ceva / ko puNa dumu tti vutto, bhaNNati pattAtiuvaveyo // 310 // tadabhAve na dumu tti ya, tadabhAve vi sa dumu tti ya ptinnnnaa| tagguNaladdhI hetU, diTuMto hoti radhakAro // 311 // "uttarie0" gAdhAdvayam / "jadhA dummassa puSphesu bhamaro AyiyatI rasaM" [daza0 a0 1 gA0 2] saMhitaiSA / padAni-yathA iti padam, druma iti padam, puSpa iti padam, bhramara iti padam, A iti padam, pibatIti iti padam, rasamiti padam / padArtha ucyate-'yathA' ityaupamye / - 1-2. zukla0 pU0 1, mu0 TI0 / 3. kRtsnaguNa0 pU0 1-2 / 4. zuklAdI0 pU0 1-2 / Page #107 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA "du dru gatau," drumaH, dohi vA mAto drumaH / puSpa vikasane, bhrama anavasthAne, AG maryAdAbhividhyoH / pA pAne, rasa prINane / atra vyastapadatvAd vigrahAnupapattiH / atra codaka Aha-kiMlakSaNaH punardvamaH ? ucyate patra-puSpa-phalopeto, muulskndhsmnvitH| eSa vRkSa iti jJeyaM, viparItamato'nyathA // yadi 'patrAdyupetalakSaNo drumaH iti abhipretaM, tena tarhi yadA parizaTitapANDupatrAdidrumo bhavati, tadA hi adrumatvaM prAptamiti cAlanA / atra pratyavasthAnam-yaduktaM bhavatA patrAdyanupapetasyAdrumatvaM, 'asad etaditi naH pratijJA', 'tadguNalabdhitvAt' iti hetuH / dRSTAnto rathakAraH / yathA-rathakArasya rathakartRtve prayatnamakurvANasyApi rathakartRtvaM nAtivartate, kimevaM na gRhyate parizaTitapANDupatrasyApi vRkSasya tadguNalabdheranivRttau bhavatyeva drumatvaM ? / tasmAt tadguNalabdhitvAt pazyAmo yaduktaM bhavatA 'parizaTitapANDupatratvAd drumasyAdrumatvaM prAptam' tadasaditi nigamanaM / lakSaNamiti vartate / jaM ca heTThA bhaNiyaM-suttaNiruttaM uvariM bhaNNihiti tti [gA0 188] / taM idANi bhaNNaMti suttaM tu suttameva u, adhavA suttaM tu taM bhave leso| atthassa sUtaNA vA, suvuttamiti vA bhave suttaM // 312 // pAsuttasamaM suttaM, attheNAbodhiyaM Na taM jaanne| lesasariseNa teNaM, atthA saMghAtitA bahave // 313 // "suttaM tu suttameva tu0" gAdhA / asya vyAkhyA-"pAsuttasamaM0" puvvaddhaM / jadhAbAvattarikalApaMDito vi maNUso pAsuttellao na kiMci tAsi kalANaM jANati visesaM / evaM ceva suttaM pi atthato abodhitaM na kiMci vi atthavisesaM jANati / jatA so ceva puriso paDibohito bhavati tadA tAsiM jANao bhavati / evaM ceva jadhA suttaM paDibodhitaM bhavati tadA savvesi tadantagatANaM3 bhAvANaM jANataM bhavati / "adhavA suttaM tu taM bhave leso''tti / asya vyAkhyA "lesasariseNa" pacchaddhaM / sileso duvidho-davvasileseNaM jadhA-padANi padakAro doNNi tiNNi vA egato leseti / evaM sutte vi / egeNaM suttapadeNaM aNegANi atthapadANi sulesitANi acchaMti / atthassa sUtaNA vA iti / arthasya sUcanAt sUtramityapadizyate / yasmAt tenArthaH sUcita ityarthaH / "suvuttamiti vA suttaM tu suTTha uktaM 5suttaM bhavatItyarthaH / athavA'nyaH prakAro nairuktikAnAM, puvvabhaNitaM tu kArakagAdhA 1. patrAdyupapeta0 pU0 2 / 2. drumatvAt pU0 2 / 3. tadaMtaggatANaM pU0 1-2 / 4. suvvutta0 pU0 2 / 5. sUktaM pU0 2 / Page #108 -------------------------------------------------------------------------- ________________ bhASyagAthA-312-317] 87 NejhattiyAi~ tassa u, sUyati sivvati tadheva suvati tti / aNusarati tti ya bhedA, tassa uNAmA ime huMti // 314 // "NeruttiyAiM0" gAdhA / tassa u suttassa imANi NiruttaNipphaNNANi nAmadhejjANi bhavaMti / taM jadhA sutati tti vA, sivvati tti vA, pasavati tti vA, aNusarati tti vA / tattha 'sUyati'tti, asya vyAkhyA - sUijjati sutteNaM, sUyI NaTThA vi tadha suteNa'ttho / sivvati atthapayANi va, jaha suttaM kaMcugAdINi // 315 // "sUijjati0" puvvaddhaM / yathA-naSTA sUcI sUtreNa pAzakavilagnena sUcyate evaM arthaH sUtreNa / sUcyata iti sUtram / "sivvati" tti, asya vyAkhyA-'sivvati attha0' pacchaddhaM / sivvaNA duvihA / davve bhAve ya / davve jahA-sutteNaM 'kaMcugAdINi sivvijjaMti, AdiggahaNeNaM phADitAdINi / tadvadbhAve eMgeNa suttapadeNa aNegANi atthapayANi egao sivvitANIti sUtraM bhavati / 'pasavati 'tti, asya vyAkhyA sUramaNI jalakaMto va, atthamevaM tu pasavatI suttaM / vaNiyasuyaMdha kayavare, tadaNusaraMto rayaM evaM // 316 // ___ "sUramaNI0" puvvaddhaM / yathA hi-sUryakAnta-jalakAntAdayo'gnyudakAni zravantievamarthaM zravatIti sUtram / "2aNusarati tti ya bhedA" / aNusaraNaM duvidhaM / davve "vaNitasuta" pacchaddhaM / jadhA egassa vaNiyassa putto aMdhalao / vaNieNa ciMtiyaM-mA esa aNiviTTha bhattaM bhuMjatu 'mA paribhavijjihiti'tti / khaMbhe do NihaNIUNa rajjU baddhA / so aMdhalao teNa aNusAreNaM katAraM chaDDAvijjati / eSa dRSTAntaH / ayamarthopanayaH-vANiyathANIo Ayario, aMdhalathANIo sAdhU / rajjUthANIeNaM sutteNaM aTThavihaM kammakatAraM chaDDeti / tamhA aNusarati tti bhaNNati / Aha, taM puNa suttaM katividhaM ? / ucyate saNNA ya kArage pakaraNe ya suttaM tu taM bhave tividhaM / ussagge avavAte, appe see ya balavaMte // 317 // "saNNA ya0" puvvaddhaM / tattha saNNAsuttaM-jaM sAmatiyAe saNNAe bhaNNati / jadhA-"je chete' pacchaddhaM (gA0 318) / "je cheye se sAgAriyaM priyaahre|" tadhA-"savvAmagaMdhaM pariNAta 1. sIvi0 pU0 2 / 2. aNusarati tti / athedAnI aNu0 pU0 2 vinA / 3. doNNi haNItUNa pU0 1-2 vinA / 4. kayaraM pA0 / 5. jadhA cchede pA0 / 6. je cheye sAgariyaM pU0 2 / Page #109 -------------------------------------------------------------------------- ________________ 88 bRhtklpcuurnniH|| [pIThikA NirAmagaMdho parivvae" (AcA0 zru0 1 a0 2 u05) / tadhA-"AraMduguNeNaM pAraMegaguNeNaM" ti / sAgAriyaM maithunamityarthaH / pariyAhare parivajjatedityarthaH / tadhA-AmaM-avisodhikoDI, gNdhovisodhikoddii| pariNNA duvidhA-jANaNApariNNA, paccakkhANapariNNA ya / jANaNApariNNAe jANittA paccakkhANapariNNAe paccakkhAittA, pari-samaMtAt vrajet "vraja gatau" apratibaddho vihared ityarthaH / Aro-saMsAro / so duguNeNaM ti rAgeNa ya doseNa ya / pAro mokkho, so egaguNeNaM ti rAgadosavimukkeNa sAdhijjati / Aha, ko guNo bhavati saNNAsutteNaM? / ucyate uvayAra aNiharayA, kajjitthIdANamAhu NitthakkA / je chaeN AmagaMdhAdi, AraM saNNA sutaM teNaM // 318 // "uvayAra0" puvvaddhaM / uvayAravayaNeNaM bhaNNamANeNa vi NiTurattaNaM na bhavati / tAhe kajje patte itthiyAte sAhuNo pAse paDhaMtIe suhaM dijjati, iharadhA bhiNNamANe bhiNNakadhA bhvti| tato ya sA 'Nitthakkatti NillajjA bhavati / jArise ya kajje sAdhuNI sAdhusagAse paDhati, taM uvariM bhaNNihiti / kAragasuttaM nAma jadhA-ahAkammaM NaM bhaMte ! bhuMjamANe 'samaNe niggaMthe kati kammapagaDIo baMdhaMti ? paNNattIe AlAvato / goyamA ? AyuavajjAo satta / AlAvago / se keNaTeNaM bhaMte ! evaM vuccati ? (bhaga0 za0 1 u0 9) / AdhAkammaM NaM AlAvao / etaM 'kAragaM'ti suttaM / Aha, nanu sarvajJoktaprAmANyAdeva etad zraddhIyate / yathAAdhAkarma 3/jAnaH AyurvarjAnAM saptAnAM karmaprakRtInAM bandhakaH iti / uktaJca-"tameva saccaM NIsaMkaM jaM jiNehiM pavetitaM" / ucyate savvaNNuppamANAo, jati vi ya ussaggato sutpsiddhii| vittharato'pAyANa ya, darisaNamiti kAragaM tamhA // 319 // "savvaNNu0" gAdhA / yadyapi sarvajJoktaprAmANyAdekAntena sarvazrutasya prasiddhi-rbhavati, tathApi vistarApAyadarzanArthaM kArakazrutamapadizyate iti / prakaraNasUtramidAnIm pagaraNato puNa suttaM, jattha u akkhev-nninnnnypsiddhii| nami-gotama-kesijjA, addaga-nAlaMdaijjA ya // 320 // "pagaraNa." gAdhA / prakaraNasUtraM khalu bho ! yatra svasamayenaivAkSepasya nirNayena prasiddhirvarNyate / yathA-namipravrajyA, gautamakezIyaM, ArdrakIyaM, nAlandakIyamiti / adhavA duvidhaM suttaM-ussaggiyaM ca avavAtiyaM ca / tattha ussaggiyaM jahA-"No kappati NiggaMthANa vA NiggaMthINa vA Ame tAlapalaMbe abhiNNe paDigAhittae" (bR0ka0u0 1 sU0. 1) / 1. parivarjayedi0 pA0 / 2. 'samaNe niggaMthe' nAsti pU0 1-2, pA0 / 3...karma bhuMjamAnaH AyuSkavarjA0 pU0 2 / 4. svasamayaivA0 pU0 2 / Page #110 -------------------------------------------------------------------------- ________________ bhASyagAthA-318-323] avavAtiyaM jahA-"kappati NiggaMthANa vA NiggaMthINa vA pakke tAlapalaMbe bhiNNe vA abhiNNe vA paDigAhittae" / ahavA tividhaM suttaM-ussaggitaM, avavAtitaM, ussaggAvavAtiyaM ca / ussaggiyaM avavAtiyaM ca bhaNiyameva / ussaggAvavAtiyaM jadhA-'No kappai NiggaMthANa vA NiggaMthINa vA aNNamaNNassa moyaM Adittae vA Ayamittae vA NaNNatthAgADhehiM rogAyaMkehiM" (bR0ka0u0 5 sU0 47-48) / adhavA cauvvihaM suttaM-ussaggitaM, avavAtitaM,ussaggAvavAtitaM,avavAussaggitaM ti / ettha AdillANi tiNNi suttANi bhaNitANi ceva / avavAusaggitaM jadhA-"maMsayaM maMsayaM dalAhi mA advitANi" / Ahautsarga iti ko'rthaH, apavAdo ca ? ityucyate 1ujjayasaggassaggo, avavAo tassa ceva pddivkkho| ussaggA viNivatitaM, dhareti sAlaMbamavavAto // 321 // "1ujjatasa0" gAdhA / udyataH sargaH utsargaH / ut prAbalye, sRj gatau2, tasya utsarga iti bhavati / utsargo nAma udyatavihAra ityarthaH / tasya cotsargasyA'pavAdaH pratipakSo bhavati / kathamityucyate-utsargAd adhvAnAvamaudaryAdiSu pracyutaM jJAnAdisAlaMbaM apavAdo dhArayatIti / Aha, kathaM so bhaggavvao na bhavati ussaggAto avavAtaM gato saMto? ucyate dhAvaMto uvvAo, maggaNNU kiM Na gacchai kameNaM / kiM vA mauI kiriyA, Na kIraye asahuo tikkhaM // 322 // "dhAvaMto0" gAdhA / savvo amhaM payAso mokkhasAdhaNaNimittaM, so tahA mokkhaTuM sAdheti itarahA na sAdheti / diTuMto jadhA-koi pADaliputtaM gaMtukAmo dhAvaMtao jAdhe 3uvvAto bhavati tAdhe gatIe vaccaMto NavaraM jANao hotuM kiM na gacchati pADaliputtaM ? paraM cireNa gacchejjA / adha puNa dhAvati to aMtarA ceva 5marati / evaM so tArise kajje apavAdaM apaDivajjato viNassati ceva / kiM vA rogiNo tikkhaM kiriyaM asahaMtassa mauI kiriyA na kajjati ? / jadhA eyaM evameva ussaggaviNivAtitassa avavAtagamaNaM bhavatIti / Aha-ki tAva ussaggAto avavAtappasiddhI, aha avavAtAto ussaggapasiddhI bhavati ? ucyate uNNatamavikkha NiNNassa pasiddhI uNNayassa nninnnnaato| iya aNNuNNapasiddhA, ussagga'vavAtamo tullA // 323 // "uNNata0" gAdhA / yathA hi unnatamapekSya nimnaprasiddhirbhavati, 6unnatasya ca nimnAt prasiddhirityevamutsargAdapavAdaprasiddhirapavAdAccotsargaprasiddhiriti / utsarge(\) avavAdo tti 1. ujjuya0 pU0 2 / 2. 'sR gatau' pU0 1-2, pA0 / 3. uvvANao pU0 2 / 4. dhAvati ceva, pU0 2 / 5. bhavati, pA0 / 6. nimnA-cconnataprasiddhi0 pA0 / 7. apavAde0 pA0 pU0 1 / Page #111 -------------------------------------------------------------------------- ________________ 90 bRhatkalpacUrNiH // [pIThikA gatam / ||ch| ___idANi appe tti dAram / sIso pucchati-bhagavaM ! kiM usaggA appA 1avavAdA vA? ucyate-tullA / yasmAduktam jAvatiyA ussaggA, tAvatiyA ceva hu~ti avvaataa| jAvatiyA avavAtA, ussaggA tattiyA ceva // 324 // "jAvatiyA0" gAhA / kaMThA / keNa kAraNeNaM ? ucyate-jeNa savvapaDisehassa aNuNNA bhavati / idANiM see ya balavaMte, ete do vi dAre egagAdhAe bhaNati / sIso ceva pucchati-ki ussaggo seo avavAdo vA ?, ussaggo balavaM avavAdo vA ? ucyate saTTANe saTTANe, seyA baliNo ya huMti khalu ete| .. .. saTThANa-paraTThANA ya, huMti vatthUto NipphaNNA // 325 // . "saTThANe0" gAdhA / puvvaddhaM kaMThaM / paraTThANe dubbalayA / Aha, kiM saTThANaM paraTThANaM ti vA ? ucyate-"saTThANa-paraTThANA" pacchaddhaM, kaMThaM / Aha-vatthumeva Na yANAmi kiM vatthu ti? ucyate-puriso vatthu / tassa saMtharato saTThANaM, ussaggo asahuNo paraTThANaM / iya saTThANa paraM vA, Na hoti vatthU viNA kiMci // 326 // "saMthara0" gAdhA / saMtharaMtassa ussaggo saTTANaM bhavati / avavAdo pahANaM / asahU nAma jo Na sakketi saMthariuM tassa asaMtharaMtassa avavAto saTThANaM, ussaggo paraTThANaM / esa vatthU jo saMtharati vA na vA, etAto NipphaNNaM saTThANaM vA paraDhANaM vA bhavati / suttaM ti dAraM gatam / idAnIM padaM ti dAraM / tattha gAhA NAma NivAuvasaggaM, akkhAiya missayaM ca NAyavvaM / paMcavidhaM hoti padaM, lakkhaNakArehi~ NiddiTuM // 327 // "NAma NivAussa( vasa )ggaM0" / azva iti nAmikaM padaM bhavati / khalviti naipAtikaM padaM bhavati / pari ityaupasargikaM padaM bhavati / 2patati ityAkhyAtikaM padaM bhavati / saMyata iti mizraM padaM bhavati / etat paMcavikalpaM padaM lakSaNavidbhirAkhyAtam ||ch| idAnI padArtha iti dvAraM / tatthahoti padattho cauhA, sAmAsiya taddhito ya dhaatuko| Neruttio cauttho, tiNha payANaM purillANaM // 328 // 1. alpA apavA0 pU0 1-2 / 2. pacati pU0 1-2 / Page #112 -------------------------------------------------------------------------- ________________ bhASyagAthA-324-331] "havati0" gAdhA / eSAmeva pUrvoddiSTAnAM padAnAM NAma-NipAta-ussa(vasa)ggitANaM tiNhaM cauvviho payattho bhavati / sAmAsikaH tAddhitikaH dhAtukRto nairuktikazca / sAmAsikaH saptarvidho bhavati / daMde ya bahuvvIhI, bodhavve kammadhAraya digU ya / tappurisa-avvaibhAve egasese ya sattame // tatra dvaMdvaH-dantAzca auSThau ca dantoSThaM / bahuvrIhiH-phullA imammi girimmi kuDaya-kayaMbA so imo girI 1phullakuDayakayaMbo / karmadhArayaH-zvetaH paTaH zvetapaTaH / dvigu:-trINi madhurANi trimadhuraM / tatpuruSaH-vane hastI vanahastI / avyayIbhAvaH-aNucariyA aNupharihA / egasesasamAsaH-yathA ekaH puruSaH tadhA 2bahavaH puruSAH, yathA bahavaH puruSAH tathA ekaH puruSaH / uktaH sAmAsikArthaH / idAnIM taddhitArthaH / sa cASTavidho bhavati / kamme sippe siloge ya, saMjoga-samIvao ya sNjuuhe| IsariyA'vacceNa ya, taddhiyaattho u aTThaviho // karmato yathA-taNahArao / sippao jahA-3tuNNAgAdI / zlAghato jadhA-samaNe maahnne| saMyogataH-rAjJaH zvasuraH / samIpata:-girisamIpe nagaraM girinagaram / saMjUhataHmalayavatIkAraH ityAdi / Izvarata:-rAjA yuvarAjA / apatyataH-tIrthakaramAtA / idAnIM dhAtukRtaH / yathA-bhU sattAyAm, parasmaibhASA / idAnIM nairuktikaH-mahyAM zete mahiSa ityAdi / trayANAM padAnAmeSa 5artho vaktavyaH / AkhyAtikapadasya kAraka0 gAhA kAragakato cautthe, missapade missato cauttho u / sAmAsioM sattavidho, havati payattho uNAyavvo // 329 // - "kAraga0" gAhA / kAraka iti kriyAmityarthaH / zeSamuktArtham ||ch| uktaH padArthaH / idAnI AkSepaH prasiddhizca akkhevoM suttadosA, pucchA vA tattau NiNNayapasiddhI / AyapayA do sutte, uvarillA tiNNi atthammi // 330 // "akkheva0" gAhA / siddhameva / 6ziSyAha-padasya kiM parimANam ? AcAryAha atthavasA havati padaM, attho icchiyavaseNa vinnnneyo| icchA ya pakaraNavasA, pakaraNato Nicchao satthe // 331 // ... 1. phulliya0 pU0 1-2 / 2. bahave pU0 2 / 3. puNNAgAdI, pU0 2 / 4. gireH samIpe pA0 / 5. meSa padArtho, pA0 / 6. ziSya Aha pA0 2 / Page #113 -------------------------------------------------------------------------- ________________ bRhtklpcuurnniH|| [pIThikA "attha0" gAhA / atthassa kiM parimANaM ? attho padenottaraM / icchAyA(yAH) kiM pramANaM ? icchApedenottaraM / prakaraNasya nizcayaH zAstre vaktavyaH / lakSaNaM ti dAraM gataM ||ch|| evaMguNajAtIyassa suttassa ko ariho ? etena abhisaMbaMdheNaM tadariha'tti dAraM pattaM / so ariho uMDiyAdidiTuMtassa uvaNae bhaNNihiti / uMDiya bhUmI peDhiya, purisaggahaNaM tu paDhamato kaauN| evaM parikkhitammI, dAyavvaM vA Na vA purise // 332 // "uMDiya bhUmI0" gAdhA / 'uMDiya bhUmI peDhiya' asya vyAkhyA abhiNavaNagaraNivese, smbhuumivireynn'kkhrvihnnnnuu| pADei uMDiyAo, jA jassa saThANasodhaNayA // 333 // khaNaNaM koTTaNa ThavaNaM, peDhaM pAsAya rayaNa suhvaaso| iya saMjama NagaruMDiya, liMgaM micchattasohaNayaM // 334 // vaya iTTagaThavaNaNibhA, peDhaM puNa hoti jAva suutgddN| pAsAto jahi~ pagataM, rayaNaNibhA huMti atthapadA // 335 // "abhiNavaNagara0" gAdhA divaDDA / jadhA-koti rAyA abhiNavaM NagaraM NivesitukAmo bhUmiM paricchittA varaM savvo logo jANaMto jadhA samAM bhUmI virikkatti / aNUNi mavettA pAsAyaM 5karettA tattha ThAittA rayaNANaM AdANaM karettA suhaMsuheNa parivasati / eSa dRSTAnto'yamarthopanayaH-"purisaggahaNaM tu paDhamato kAuM" ti pucchA / suddhaM pavvAveuM ? ti bhaNitaM hoti / tAdhe ThavaNaM ti-nagaraTThANIe saMjame "Thavijjati / tAdhe se uMDiyAthANIyaM liMgaM dijjati rayaharaNAdi / 'tato se micchattaM aNNANaM kayavarathANIyaM khaNittA sodhittA thirIkaraNaNimittaM sammattadruhaNehiM koTTittA, iTTagaThavaNathANIyANi vayANi dijjaMti / tAdhe se AvassayaM Adi kAuM jAva sUtagaDaM 1degtAva peDhatthANIyaM bhavati / tAhe se pAsAyaThANIyA jehiM pagataM ti kappavavahArA te dijjati / rayaNasarisA avavAtapadA bhavanti / ete puNa kappavavahAre jAdhe sikkhiuM patto tAdhe pariNAmao apariNAmao vatti paricchittavvo / sA paricchA uri bhaNNihiti / tAdhe "evaM paricchitammi dAtavvaM vA na vA purise tti ?" / apariNAmagassa atipariNAmagassa vA Na dAyavvaM / 'tayariha'tti dAraM gayaM ||ch||| ___ iyANi parisa tti dAraM-jIse kappa-vavahArA dijjati sA parisA selaghaNAdIhiM 1. arthaH pAdeno0 pU0 1-2 / 2. 0pAdeno0 pU0 1-2, pA0 / 3. daMDiyA0 pU0 2 / 4. tti dhaNUNA mave0 pU0 1 / 5. kArettA pA0 / 6. bhaNaMti-NagaraM taTThANIe pU0 2 / 7. ThAvi0 pA0 / 8. tAdhe pU0 1, paa0| 9. se vayANi pA0 / 10. tAva jAva peDha0 pA0 / Page #114 -------------------------------------------------------------------------- ________________ bhASyagAthA-332-340] diTuMtehiM paricchijjati / taM jadhA selaghaNa kuDaga cAliNi, paripUNaga haMsa mahisa mese ya / masaga jalUga birAlI, jAhaga go bheri AbhIrI // 336 // "selaghaNa0" gAdhA / 'selaghaNe'tti / asya vyAkhyAulleUNa Na sakkA, gajjati iya muggaselao rnne| taM saMvaTTagameho, souM tassovariM paDati // 337 // ravitu tti Thito meho, ullo ya Na va tti gajjai ya selo| selasamaM gAhissaM, Nivvijjati gAhago evaM // 338 // "ulle0" gAdhAdvayam / 'muggaselao' tti muggappamANo pAhANo / tassa ya pukkhalasaMvaTTagassa ya mahAmehassa visaMvAdo / muggaselao bhaNati-jati tumaM mama tilatusatibhAgamettamavi sakkesi khaMDiuM to si sacco pukkhalasaMvaTTao tti / so paDibhaNati-jati tuma mama egadhArANivAtamavi sakkesi sahiuM to si muggaselao tti / muTThippamANAhiM dhArAhiM sattarattaM vAsittA ciMteti-so virAto hohiti tti / arvarisato jAto, jAva muggaselo milimileMto acchati / tAhe so. muggaselo gajjati AgAreti ya-jaM taM bhaNiyaM taM kahiM gataM? ti / meho lajjito jAto vilakkhIbhUo ya / erisaM selasamaM aNNaNNAyarieNaM Na sakkiuM gAheDaM, tAdhe aNNo bhaNati-ahaM gAdhemi tti / so kilisittA Nivvijjati, Na kiMci sakketi gAheuM / imo ya doso Ayarie suttammi ya, parivAdo sutta-atthapalimaMtho / .. aNNesi pi ya hANI, puTThA vi Na duddhadA vaMjhA // 339 // ___"Ayarie0" gAdhA / Ayarie parivAdo-aho se sikkhAveMtao, jeNeriso 3sikkhavito / suttaparivAdo-nUNaM erisaM ceva suttaM jArisaM esa paDhati / sutta-atthapalimaMtho tti / jAva so gAhijjati tAva appaNA na guNeti / aNNesiM ca sikkhagANaM hANI jAva so gAhijjati / jahA-vaMjhAgAvI duddhanimittaM supositA vi na duddhadA bhavati, evaM subahuo vi kileso tammi kajjamANo niratthao ceva / sela-ghaNA gatA / eya-paDipakkhe sisse dAyavvaM / keriso puNa so ? ucyate-kaNhabhUmIsamANo / jo vuDhe vi doNamehe, Na kaNhabhomAu loTTatI udayaM / gadhaNa-dharaNAsamatthe, iya deyamachittikArimmi // 340 // 1. adharisato, pU0 2 / 2. aNNeNA0 pU0 2 / 3. sikkhA0 pU0 1, pA0 / Page #115 -------------------------------------------------------------------------- ________________ 94 bRhatkalpacUrNiH // [pIThikA "vuDhe vi0" gAdhA / jadhA-kaNhabhUmIe doNamehe vi vuDhe jaM jattha paDati taM tattheva pavisati aNNatto Na palodRti / evaM jo jattiyaM bhAsijjati taM savvaM geNhati / erise gahaNadhAraNasamatthe dAtavvaM / avvocchittiM kAhiti so / iyANi 'kuDo 'ti dAraM bhAviya iyare ya kuDA, pasattha-apasatthabhAvitA duvidhaa| pupphAdIhi~ pasatthA, sura-tillAdIhi apasatthA // 341 // vammA ya avammA vi ya, pasatthavammA ya huMti aggijjhaa| apasatthaavammA vi ya, tappaDivakkhA bhave gejjhA // 342 // kuppavayaNa-osaNNehi~ bhAvitA evameva bhAvakuDA / saMviggehi~ pasatthA, vammA'vammA ya tadha ceva // 343 // "1te bhAvita0" gAthAtrayam / kuDA duvidhA-bhAvitA abhAvitA ya / je bhAvitA te pasatthabhAvitA ya, appasatthabhAvitA ya / je pasatthabhAvitA te 2pupphAdIhiM / AdigrahaNAt gaMdhehiM kappUreNaM / je appasatthabhAvitA te surAe telleNaM, AdiggahaNeNaM vsaadiihiN| tattha je pasatthA'pasatthabhAvitA te ekkekkA-vammAH ya avammA ya / vammA nAma je taM bhAvaM 'sakkeMti chaDDAvetuM, iyare avammA / ettha je pasatthabhAvitA vammA, je. yaM apasatthabhAvitA avammA, ete 5agejjhA / 'tappaDivakkha'tti, je pasatthabhAvitA avammA, je ya aghasatthabhAvitA vammA 6etepi grAhyAH, kuDA iti ghaDA / ete davvakuDA / evaM ceva bhAvakuDA sIsA te duvidhAbhAvitA ya abhAvitA ya / je bhAvitA te duvidhA-pasatthabhAviyA ya, apasatthabhAviyA y| tattha je pasatthabhAvitA te je saMviggehi bhAvitA / je appasatthabhAvitA te kuppavayaNaosaNNehi bhAvitA / je pasattha-appasatthabhAvitA te duvidhA-vammA avammA ya / tattha je pasatthabhAvitA vammA, apasattha-bhAvitA ya avammA, ete agejjhA / je pasatthabhAvitA avammA, je appasatthabhAvitA vammA, ete do vi gejjhA / je avammA te sucireNa vi kAleNaM taM bhAvaM Na chaDDeti / pacchA te NissANapadaM labhittA pAvatarA bhavaMti / gejjhA NAma kahijjati jesiM / je puNa abhAvitA te, cauvvidhA adhavimo gamo annnno| chiDDakuDa khaMDa boDe, sagale ya parUvaNA tesiM // 344 // "je puNa a0" gAdhA / je abhAvitA kuDA te chiDDAdiNo caubvidhA bhavaMti / 1. 'te' iti pATha: gAthAyAM na dRzyate / 2. pupphehi, pU0 1-2, pA0 / 3. vammAsthAne dhammA pA0 pU0 2 / 4. sakkijjaMti, pA0 / 5. agrAhyAH pU0 2, pA0 / 6. ete dovi pU0 1 / ete pU0 2 / Page #116 -------------------------------------------------------------------------- ________________ bhASyagAthA-341-347] "ahavimo gamo aNNo" tti / aNNesi AyariyANaM jaM evaM bhaNitaM, etaM mataM aNNesiM, jAdhe 1kuDayaM ti dAraM pattaM bhavati tAdhe te AyariyA parUveMti-kuDA duvidhA davvakuDA bhAvakuDA ya / tattha davvakuDA ime cattAri "chiDDa 'kuDa' pacchaddhagahitA parUvaNA tesiM ti ee parUvetavvA ko keriso tti ? 1 'chiDakuDo' nAma jassa chiDU heTThA tattha chUTaM ca galiyaM ca / 2 'khaMDakuDo' nAma jassa kaNNA boDiyA so UNataM pANitaM geNhati / 3 'bhiNNo' NAma jassa pAse kapAlabheo tattha vi thovaM ThAti / 4 'sagalo' nAma saMpuNNo ghaDo, tattha jattiyaM chubbhati taM savvaM ThAti / emeva cattAri sIsA bhavaMti / taM jahA-chiDDakuDasamANe, khaMDakuDasamANe, bhiNNakuDasamANe, sayalakuDasamANe / ete bhAvakuDA / chiDDakuDasamANassa jaM kadhijjati taM jAva kadhijjati tAva sarati, uTThito na sarati / khaMDakuDasamANo UNaM gehati / bhiNNakuDasamANo thovaM geNhati / sakalakuDasamANo savvaM geNhati, jattiyaM kahijjati / etesiM sagalasarisaM vajjettA je muggaselasamANassa dosA te cceva / sakalakuDasamANassa kahetavvaM so avvocchitti kAhiti / ||ch| ___ iyANi 'cAlaNi 'tti dAraM / cAlaNIe jaM pANiyaM pakkhippati, taM pakkhippaMtaM ceva hetuNaM sarati NAsati / evaM jo cAlaNIsamANo sisso tassa ekkeNaM kaNNeNaM pavisati bitieNaM nAsati / erise vi gAhijz2amANe muggaselasamANe je dosA te bhavaMti / sele ya chidda cAliNi, midho kadhA sou uTThiyANaM tu / chiDDA''ha tattha viTTho sariMsu sumarANi NeyANiM // 345 // egeNa visati bIeNa NIti kaNNeNa cAliNI aah| dhaNNa ttha Aha selo, jaM pavisati NIti vA tujhaM // 346 // "sele ya0" gAdhAdvayam / tesiM muggasela-chiDDukuDa-cAlaNisamAnAnAM sissANaM soUNa uTThiyANaM samANANaM ime etArUve midho kadhAsamullAvo bhaNadha-ajjo ! keNa bhe kiM avadhAritam ? ti / tattha chiDDakuDasamANo bhaNati-jAva tattha maMDalIe acchitAio tAva sumarAtio ahaM, uTThatassa savvaM vissaritaM / cAlaNisAmANo Aha-egeNa kaNNeNa atIti bitieNa "me nAsati / selasamANo bhaNati-dhaNNA tubbhe sabhaggA ya jesiM pavisati vA NIti vA, mama Na ceva pavisati / tAvasakhaurakaDhiNayaM, cAlaNipaDivakkhu na savati davaM pi| "tAvasa0" puvvaddhaM / cAlaNIe paDipakkho tAvasakhaurakaDhiNayaM, taM tAvasassa bhavati / 1. kuDa iti, pU0 2, pA0 / kuDayaM dAraM, pU0 1 / 2. chidda0 pU0 2 / 3. samaNANaM soUNaM pU0 1 / sAmANANaM sissANaM pU0 2 / 4. samaNANaM, pU0 1 / 5. te pU0 2 / Page #117 -------------------------------------------------------------------------- ________________ 96 bRhatkalpacUrNiH // [ pIThikA taM ca khaura-billa-giribhallAyagarasehiM littaM ghaNapANiyassa vi bhariyaM Na galati / erisassa kahetavvaM / jassa kiMci Na NAsati so avvocchittiM kAhiti / iyANi paripUNage ti dAraM / paripUNagaM piva guNA, galaMti dosA ya ciTuMti // 347 // paripUNao NAmaM jeNa ghatapuNNANaM saMpANaM galijjati / tattha kiTTaM ThAti, sAro glti| eriso jo sIso jassa guNA galaMti, dosA ThAyaMti, tammi gAhijjamANe selasamANA dosA / Aha-kiM bhaTTArayavayaNe dosA atthi ? ucyate savvaNNuppAmaNNA, dosA uNa haMti jiNamate ke vi| jaM aNuvauttakahaNaM, apattamAsajja va havaMti // 348 // "savvaNNu0" gAdhA / sarvajJaprAmANyAditi / vItarAgA hi sarvajJAH mithyA na bruvate vacaH / yasmAt tasmAd vacasteSAM, tathyaM bhUtArthadarzanam // iti vacanAjjinAnAM mate na vidyante doSAH / yadanupayuktenA''cAryeNa kathitaM syAt, athavA apAtramAsAdya guNA api sarpodakavad doSIbhavanti / taM paripUNagasAmANaM gAhemANassa te ceva dosA je selaghaNasAmANassa / "haMse 'tti, paripUNagassa paDipakkho / tassa aMbattaNeNa jIhAi kUiyA hoi khiirmudgmmi| haMso mottUNa jalaM, Apiyati payaM taha susIso // 349 // "aMba0 "gAdhA / so khIramissaudae khIraM Adiyati udayaM chaMDeti / kathaM puNa? ucyate-tassa jIhA aMbA, tAe khIraM vikkuittA 'kuccIbhavati / jAdhe taM kuccIbhUtaM khIraM tAdhe taM kuccitaM khAtati / evaM jo guNe geNhati dose chaDDeti tassa sIsassa dAtavyaM / mahiso tti sayamavi Na pitati mahiso, Na ya jUdhaM piyati kalusitaM toyaM / viggaha-vikahAhi~ tadhA, athakkapucchAhi ya abhAgI // 350 // "sayamavi0" gAdhA / jadhA-mahiso taNhAtito 'pANiyaM pAhAmi' tti kAuMdrahaM oyarittA paDhamaM ceva savvaM loleti, jadhA-kaddamIbhUtaM / Na vi appaNA pibati Na vi aNNaM sakketi jUhaM pAuM / eriso jo sIso paTThavie samANe viggaheNaM jadhA-amuo bhikkhAe Na 1-2. kucI0 pU0 2 / 3. ya kusIso tA0 / Page #118 -------------------------------------------------------------------------- ________________ bhASyagAthA-347-354] 97 gacchati, amuo eriso tAriso tti vikahAhiM ya athakkapucchAhi ya AyariyaM tadhA tadhA parissameti, jadhA Na vi tassa kahijjati Na vi aNNassa gaNassa / erise te cceva dosaa| "mese"-tti, mahisapaDipakkho meso-elao / so avi gopayammi vi pibe, suDhito taNuyattaNeNa tuNddss| Na kareti kalusa toyaM, meso evaM susIso vi // 351 // - "avi gopayaM0" gAdhA / goppae vi jaM jaNNuehiM NisuDhittA taNuyattaNeNaM tuMDassa alolitaM caiva pANiyaM pIuM gacchati / eriso jo sIso AyariyaM aNuddharUseto geNhati tArise dAtavvaM / iyANi 'masae' tti dAraMmasago vva tudaM jaccAiehiM NicchubbhatI kusIso vi / jalugA va amito piyati susIso vi suyaNANaM // 352 // "masago vva0" gAdhA / jadhA masao relaggaMtao ceva dukkhAveti, pacchA uDDAvijjati mArijjati vA / evaM jo sisso jAtikulAdIhiM tarjetire so Nicchubbhati / tArisassa deMte asaMkhaDAdato dosA / 'jaloga' tti / masagapaDipakkho jalUgA / jadhA-sA adUmeMtI adukkhAveMti tti bhaNiyaM hoti, laggittA rudhiraM pibati / uktaJca daMso tikkhaNivAteNaM, appaNo vadhamicchati / ____jalUgA vi tadevatthaM, maddaveNopasappati // evaM jo sIso AyariyaM aduhAveto geNhai tassa dAyavvaM / 'virAli'tti / sA chaDDeDaM bhUmIe, khIraM jaha piyati muddha majjArI / parisuTThiyANa pAse, sikkhati evaM viNayabhaMsI // 353 // "chaDDeuM0" gAdhA kaMThA / 'muddha'tti apaMDiyA / evaM jo gAraveNaM Na suNeti maMDalIe, jAdhe udvittA sotArA bhavaMti, tAdhe aNubhAsaMtANaM pAse uvesittA suNeti, tassa na dAyavvaM / 'jAhae' tti virAlIe paDivakkho / so pAuM thovaM thovaM, khIraM pAsANi jAhago lihati / emeva jiyaM kAuM, pucchati maimaM Na kheei // 354 // "pAuM" gAdhA kaMThA / 'go'tti 1. aNuguruseto, pU0 2, pA0 / 2. labbhaMtao pU0 2 / 3. hIleti pA0, pU0 1-2 / Page #119 -------------------------------------------------------------------------- ________________ 98 bRhatkalpacUrNiH // [pIThikA aNNo dujjhihi kallaM, NiratthayaM kiM vahAmi se cAroM caucaraNagavI ya matA avaNNa hANI ya maruyANaM // 355 // mANe hujja avaNNo, govajjhA mA puNo ya Na dlijjaa| vayamavi dojjhAmo puNa, aNuggaho aNNadUDhe vi // 356 // sIsA paDicchagANaM, bharo tti te vi ya hu sIsagabharo tti / Na kariti suttahANI, aNNattha vi dullabhaM tesiM // 357 // "aNNo0" gAdhAtrayaM / 'egeNaM avirataeNaM gAvI cAuvejjassa2 diNNA / te taM vAraeNaM diNe diNe duhaMti / jAdhe jassa vArao bhavati tAdhe so ciMteti-sucAritaM pi etaM kalle aNNo duhihi tti cAritaphalaM Na cevAhaM uvajIvIhAmi, to kiM NiratthayaM se cAra khAvemo tti kAuM duhittA avatAleuM muyati / evaM sA matA / tAdhe tesiM marutANaM avaNNo jAto-govajjhAraya tti / dANahANI ya jAtA-mAreMti tti kAuM / Na koi vi dANaM deti| esa apstthaa| evaM goNIthANIyA AyariyA, dhijjAtitathANIyA sIsA / te citeMti-amhe dhuvA, paDicchagA suttatthANi ghettuM gaMtukAmA, te se kAhiti paDilehaNa-bhikkha-pAdadhovaNAdINi / paDicchagA vi citi-'esa sIsagANaM se bharo, amhe suttatthANi geNhAmo' / pacchA Ayario akajjamANe savvaM appaNA kareti / tAdhe vAtiya-pettiya-seMbhiehi rogAyaMkehiM gahito kiM deu ? / evaM suttatthahANI jAtA / pacchA te teNaM doseNaM aNNahiM pi gacche DhoyaM Na labhaMti / 3erisesu na dAyavvaM / bitiyA goNI pasatthA, egeNaM tadheva diNNA / te ciMteMti-mA Ne hojja avaNNo jAva aNuggaho caNNadUDhe vi tti kAuM 4NIsaTuM taNa-pANiyaM deMti / erisesu AyariyabhattimaMtesu dAtavvaM ||ch| 'bheri' tti komudiyA saMgAmiyA ya dubbhUtiyA ya bheriio| kaNhassa Asi taiyA, asivovasamI cautthI u // 358 // "komudiyA saMgAmiyA0" gAdhA / bAravatI NagarI / kaNho vAsudevo / tassa tiNNi bherIo / komuiyA, saMgAmiyA, dubbhUtiyA / gosIsacaMdaNamaIyAto5 devatA-pariggahiyAto / cautthI asivopasamaNabherI / sA jattha tAlijjati tattha chammAse savvarogA pasamaMti, jo taM sadaM suNeti / tassa ya sA devehiM diNNA / kadhaM ? ucyate sakkapasaMsA guNagAhi kesavA NemivaMda sunndNtaa| AsarayaNassa haraNaM, kumArabhaMge ya puyayuddhaM // 359 // 1. egeNa aviraeNaM pA0 / 2. caturvedabrAhmaNasya / vijjassa pU. 1 / 3. erise NaM dAtavvaM pA0 / 4. nIsaDhaM pU0 1 / 5. caMdaNamaIo pU0 1-2 / pA0 / Page #120 -------------------------------------------------------------------------- ________________ bhASyagAthA-355-361] Nehi jito mi tti ahaM, asivovasamIeN saMpayANaM c| chammAsiyaghosaNayA, pasameti Na jAyae aNNo // 360 // ___ "sakka0" gAdhAdvayam / sakko sabhAe bhaNati-kesavA savve guNagAhiNo NIyayuddhaM ca Na kareMti / tattha ego devo asaddahato bhaNati-'ahaM aguNe geNhAvemi NIyayuddhaM ca kAremi'tti / kaNhassa arihaNemivaMdagassa sakhaMdhAvArassa paTThitelliyassa aMtarA suNaharUvaM kudhitaM dubbhigaMdhaM matellayaM, daMtA se atIva paMDarayA sobhamANA viuvviyA / tAdhe so khaMdhAvAro jAdhe taM padesaM patto, tAdhe uttarijjaehiM muhaM ThavettA aNNeNaM aMteNaM pgto| kaNheNa pacchAto eMteNa pucchitaM 'kimetaM ti ?' / 'suNaho kudhito' tti / tAdhe so teNa ceva aMteNa Agato, muhaM ca NeNa na ceva 'kuNitaM ThatiyaM vA Na vi ya virUvaM kayaM, eyaM ca puNo bhaNiyaM-aho ! suNayassa 2paMDurA daMtA sobhaMti ya tti, jAdhe Na khobhito tAdhe 3paDieMtassa AsarayaNamaNeNa akkhittaM / kadhitaM vAsudevassa / saMbAdiyA kumArA NiggatA / te juddhe bhaggA / tAdhe sayaM vAsudevo Niggato / diTTho ya aNeNaM Aso NijjaMto / bhaNito ya NeNaM-kiM AsaM avaharasi tti ? devo bhaNati-ahaM amugo vijjAharo, juddhaM maggAmi / bADhaM jujjhAmo, keriseNaM jujjheNaM ti pucchito devo bhaNatiparopparaM putphettttaahiN| vAsudevo bhaNati-NAhameriseNaM juddhaNaM jujjhAmi tti parAjito haM, Nehi AsaM ti / tAdhe devo sarUvaM kAuM bhaNati-saccaM sakko bhaNati / brUhi varaM / kahiyaM ca NeNaM savvaM / tAhe vAsudevo bhaNati-mama asivovasamaNi bheriM dehi, 5jIe tADitAe jattha tIse saddo suvvati tattha chammAse rogAtaMko Na bhavati, puvvuppaNNA ya khippAmeva uvasamaMti / diNNA bherii| gato devo / AgaMtu vAdhikhobho, mahiDDi molleNa kaMtha ddNddnnyaa| aTThama ArAdhaNa aNNa bheri aNNassa ThavaNaM ca // 361 // "AgaMtu0" gAdhA / tattha aNNadesIo vANio Agao / mahiDDIo tti Isaro / so sIsaveyaNAe gahito / tassa vejjeNaM gosIsacaMdaNamuvatiTuM / aNNattha alabbhamANe rahassitayaM bahuM mollaM dAuM tato khaMDaM diNNaM / tattha'NNaM lAitaM / evaM sA teNaM kaMthA katA / pacchA se tAriso * saddo natthi / Na ya rogA uvasamaMti / bherI jotAviyA jAva kaMthA katA / tAdhe so bherIpAlo sakulo ucchAdito / tAdhe vAsudeveNaM aTThameNaM bhatteNaM ArAdhittA aNNA laddhA / aNNo ya bherIpAlo Thavito / so AyareNaM rakkhati / evaM jo sIso AlAvae NaTe samANe aNNaM lAeti loiyaM evaM so vi kathaM kareti / tassa Na dAtavvaM / jo taheva rakkhati tassa dAtavvaM / idANi 'AbhIri'tti dAraM 1. vikkuNiyaM ThatiyaM vA, bhaNiyaM ca NeNaM-aho ! pU0 1-2, pA0 / 2. paMDarA pU0 1-2, pA0 / 3. paDiniyattassa pU0 1 / 4. AsaM harasi pU0 2, pA0 / 5. jAe tAlitAe pU0 2 / Page #121 -------------------------------------------------------------------------- ________________ 100 bRhatkalpacUrNiH // [pIThikA mukkaM tayA agahite, dupariggahiyaM kayaM tayA klho| piTTaNaya iyara vikkiya, gaesu corehi UNa'gyo // 362 // "mukkaM ta0" gAdhA / jadhA egA AbhIrI sagaDANi ghatassa bhareuM NagaraM vikkiyA gatA samaM bhattAreNaM-aNNehiM ya AbhIrehiM ghatavikkiNaehiM samaM / tattha so AbhIro uvariM vilaggao, sagaDassa hevA ThitAe tIse AbhIrIe ghataghaDae 2paNAmeti / tattha teNaM NAyaM-gahito / tAe NAtaM-Na tAva muMcati tti; ghaDato paDittA bhiNNo / tAdhe sA AbhIrI bhaNati-tume agahito ceva mukko / AbhIro bhaNati-tumAe duggahitaM kataM / evaM tesiM 'tumaM tumati 2bhaMDaMtANaM kalaho jAto / pacchA uttarittA NIsahU~ piTTitA / taM pi chaDDiellayaM ghayaM tesiM bhaMDaMtANaM suNayajAtIehiM caTTitaM bhUmIe ya paviTuM / tAva ya aNNehiM ghatavikkiNaehiM vikkiyaM / tAhe tAiM pavikkIyAI UNaggheNa / tesu ya ghayavikkiNaesu gatesu saggAmaM tAI ekallayANi jAyANi / corehiM ucchUDhAti / evaM jo sIso AlAvayaM viccAmeleMto AyariehiM bhaNito-ajjo ! mA evaM bhaNa, tAdhe so bhaNati mA NiNhava iya dAuM, uvajuMjiya dehi kiM viciMtesi / viccAmelaNadANe, kilissasI taM ca haM ceva // 363 // "mA NiNhava0" gAdhA / tumae ceva evaM diNNaM / Ayario bhaNati-Na demi ahaM, evaM tume viNAsitaM / sIso bhaNati-mA NiNhavAhi, Na vaTTati appaNA ceva evaM dAuM, uvaujjiuM dehi, mA aNNaM ceva ciMtehi / viccAmelie dijjaMte ahaM ca tumaM ca kilissaamo| eteNa kAraNeNaM uvaujjiuM uvaujjiuM dehi / evaM tesiM asaMkhaDaM bhavati / erisassa Na dAtavvaM / aNNA AbhIrI tadheva NagaraM gatA / tadheva bhiNNaM / tAdhe so bhaNati, Na tumaM doso, mamaM esa doso / bitiyo vi bhaNati-na tumaM, mamaM ti / tadheva sA vAluyA saMgahitA / uNhodaeNaM tAvettA sIyalaM kAuM savvaM NiravayavaM gahitaM / evaM jo sIso 'mA viccAmelehi' tti bhaNito, 'micchAmi dukkaDaM mae viNAsitaM' ti / jati vA AyariehiM aNuvayuttehiM diNNaM jaM tAdhe bhaNaMti 'micchAmi dukkaDaM mae ceva aNuvautteNaM diNNaM' ti / ettieNaM ceva gataM bhavati / erisassa dAyavvaM / idANi etesi selAdINaM AbhIrIpajjavasANANaM pacchittaM bhaNNati sela-kuDachidda-cAliNi, suddho cauguruga ghaDaduve hoti / paripUNa mahisa masae, birAli AbhIri emeva // 364 // 1. vikviNitA pA0 / 2. paNAveti pU0 2 / 3. bhaNaMtANaM pU0 2 vinA / 4. uddUDhAti pU0 2 / Page #122 -------------------------------------------------------------------------- ________________ bhASyagAthA-362-370] 101 emeva goNi bherI, haMse mese ya jAhaga jalUgA / caulahugamadANammI, pAvati etesu Ayarito // 365 // "selakuDa0" gAdhA / mugga-sela-cchiDDukuDaga-cAlaNisamANANaM guNaNAkajje deto suddho bhavati / kiMNimittaM ? tattha Natthi suttatthahANI / aNNesiM vA sissANaM parihANI, akajje etesu ceva catulahuM / 'ghaDaduie'tti pasatthavammesu apasatthaavammesu ya / bitio khaMDe ya bhiNNe ya, etesu causu vi cauguru cauguru / paripUNae mahise masae virAlIe AbhIrIe goNIe bherIe, eesu savvesu cauguruM / je etesiM paDipakkhA cokkhA haMsAdiNo ya, tesiM jo Na deti Ayario, tassa cauguru // adhavA imA tividhA parisA jANaMtiyA ajANaMtiyA ya tadha daviyaDiyA ceva / tividhA ya hoti parisA, tIse NANattagaM vocchaM // 366 // "jANaMtiyA0" gAdhA / imAguNa-dosavisesaNNU, aNabhiggahiyA ya kussutimatesu / sA khalu jANagapassiA, guNatattillA aguNavajjA // 367 // "guNa-dosa0" gAdhA / kaMThA / je vi NAma dosA bhavaMti te vi chaDeti / kahaM ? khIramiva rAyahaMsA, je ghoTTaMti uguNe guNasamiddhA / dose vi ya chaDuMtI, te vasabhA dhIrapurisa tti // 368 // "khIramiva0" gAdhA / kaMThA / 'vasabha'tti, je NisIdheNa gItatthA imassa ajjhayaNassa joggA iti yAvaduktaM bhavati / iyANi 'ajANiyA' je hoMti pagatimuddhA, migachAvaga-sIha-kukkuragabhUtA / rayaNamiva asaMThavitA, suhasaNNappA guNasamiddhA // 369 // "je hoMti pagati0" gAdhA / jadhA-migachAvayA sIha-kukkuragA vA araNNAto ANeuM jati ruccati bhaddayA kIraMti / 2ahavA kUrA kIraMti / evaM ceva je pagatimuddhA abhAvitA paratitthiehiM jadhA bhaNNaMti tadhA kIrati / jadha vA rayaNaM asaMThaviyaM jAriso abhippAo tArisaM ghaDeuM kIrati, tasyaiva vibhASA / je khalu abhAvitA kussutIhi~ na ya sasamae gahiyasArA / akilesakarA sA khalu, vayaraM chakkoDisuddhaM vA // 370 // 1. 0tthadhammesu apasatthavamme0 pU0 2 / 2. adha ruccati to kUrA0 pU0 1-2, pA0 / Page #123 -------------------------------------------------------------------------- ________________ 102 bRhatkalpacUrNiH // [ pIThikA "je khalu0" gAdhA / chakkoDisuddhaM nAma sabhAveNa ceva jaM suddhayaM chasu disAsu / . iyANi 'dubviyaDDiyAkiMcimmattaggAhI, pallavagAhI ya turiyagAhI ya / duviyaDDagA u esA, bhaNiyA parisA bhave tivihA // 371 // NAUNa kiMci aNNassa jANiyavve Na deti ogAsaM / Na ya Nijjito vi lajjati, icchati ya jayaM glrvenn||372|| Na ya katthai NimmAto, Na ya pucchati paribhavassa doseNa / vatthI va vAyapuNNo, phuTTati gAmillagaviyaDDho // 373 // "kiMcimmattaggA0" gAdhAtrayam / kaMThaM / gAmellaesu vidagdho gAmellagavidaDDho / so keriso ? ucyate duradhi( dhI )tavijjo paccaMtanivAso vAvadUka kiikaako| khalikaraNa bhoipurato, loguttara peDhiyAgIte // 374 // "duradhi( dhI)tavi0" gAdhA / jadhA-ego vAgaraNasuttANi darapaDhiyANi kAuM paccaMtaM gaMtuM bhaNati-ahaM vaiyAkaraNo / tattha so gAmellaehiM AbhIraehiM pariggahito / vittI se ktaa| evaM so tattha suhaM Nivasati / aNNadA tattha ego vAvadugo paMDita ityarthaH, potthagabhAreNa caTTehiM parivuDo Agato / tehiM paccaMtiehi te tassa sIsA pucchitA-ko esa ? tehiM bhaNitaMvaiyAkaraNo / te paccaMtiyA bhaNaMti-amha vi atthi vAgaraNo / bollAbollI hotu tti paDissute, duradhItavijjeNa bhaNitaM-kAko kadhaM bhaNNati ? / vAkaraNiNA bhaNitaM-kAkaH / tAhe duradhItavijjo bhaNati-aNNo vi logo kAkameva bhaNati / ko viseso vAgaraNassa ? ahaM bhaNAmi krIkAkaH / gAmellaehiM hasitaM ukkiTThI ta katA / 'amhaM vAgaraNeNaM parAjito' tti / pacchA so vAgaraNI paosamAvaNNo NagaraM gaMtuM jassa bhoiyassa so gAmo teNa kaDDhAvettA tassa purao khalIkarettA tato gAmAto NicchubbhAvito / evameva louttaro vi / koti kassati Ayariyassa sIso kiMci peDhiyAmettaM sikkhituM egANio paccaMtaNagaraM gaMtuM aNNe agIyatthA(tthe?)drAveti, akaraNijjANi ya kareti, apacchitte ya pacchittaM deti, Na ya aNNaM pucchati pUyAsakkAragAraveNaM / pacchA aNNe gItatthA AgatA / tehiM drAvito, pacchittaM ca se diNNaM / disA ya se hariyA / je erisA purisA sA duvvitaDDhiyA parisA // 1. duddiDDiyA pU0 2 / 2. vijjeNa bhaNitaM pA0 / 3. ukkuTThI pU0 1, pA0 / Page #124 -------------------------------------------------------------------------- ________________ bhASyagAthA-371-378] 103 AyariyattaNaturito, puvvaM sIsattaNaM akAUNaM / hiMDati coppAyarito, NiraMkuso mattahatthi vva // 375 // "Ayariya0" gAdhA / jadhA vA koti sIso 'dasavekAliyamettaM darapaDhitaM kAuM AyariyattaNaturito akAtUNa sIsattaNaM pUrvamanyeSAmAcAryANAM paccaMtaM gaMtuM pIDhiyAe NiviTTho appANaM AyariyaM ti maNNati / coppa iti 2acokkho mUo'sau, kerisaM puNa tassa mukkhattaNaM? ucyate chaNNAlayammi kAUNa kuMDiyaM abhimuhaMjalI suddhito| gerU pucchati pasiNaM, kiNNu hu sA vAgare kiMci // 376 // "chaNNAlaya0" gAdhA / jadhA-koti 'gerU'tti parivvAyao tidaMDe kuMDiyaM kAuM abhimuho paMjalio rejANupAdapaDito taM kuMDitaM praznaM pRcchati-atthi sA kuMDiyA pucchijjatI tassa parivvAyagassa kiMci vAgarejjA ? No tti / erisaM tassa AyariyattaNaM jArisaM tIe kuMDiyAe / jadhA vA sIsA vi ya tUraMtI, AyariyA vi hu lahuM pasIyaMti / teNa darasikkhiyANaM, bharito logo pisAyANaM // 377 // "sIso vi ya0" gAdhA / kaMThA / jadhA-koti darasikkhito ? ucyatetegiccha mate pucchA, aNNahi vAluMka devi kahi cinnnnaa| tosatyeNa kahaMti ya, vejjaNisiddhe tato daMDo // 378 // "tegiccha0" gAdhA / jadhA-ego vejjo rAulolaggao / mato / raNNA pucchitaM-asthi se putto tti ? kadhitaM-asthi / NavaraM asikkhitao vejjayaM / raNNA bhaNiyaM- vacca, paDhAhi, tadavatthA ceva te bhogA / so aNNattha gaMtuM paDhito / tattha ya atiyAe purohaDe caraMtIe vAluMke galae laggaM, cirbhiTamityarthaH / sA vejjsmiivmaanniyaa| vejjeNa pucchitA-kahiM ciNNA esA? kadhitaM-purohaDe / teNa NAtaM-cibbhiDaM laggaM ti / pottaM galae baMdhiuM tahA valitaM jadhA tasa tti bhaggaM, NiggataM galayAto / teNa vejjaputteNa ciMtiyaM-esa uvAo vejjiyAe kiriyaae| paDigato raNNo allINo / pucchito-sikkhitA vejjiya ? tti / jahANaveha / 'aho ! mehAvI' ti sakkAro kato / aNNayA raNNo mahAdevIe galagaMDaM udruitaM / so vAhitto bhaNati kahiM ciNNelliyA ? tehiM bhaNiyaM-pucchAmo / itaro bhaNati-bhaNadha-'purohaDe' tti / itare citeMti-NUNaM vejjarahassaM etaM ti| bhaNitaM purohaDe ciNNiyA / pacchA teNa galae sADageNa AveDhettA mAriyA / pacchA raNNA aNNe vejjA pucchitA-kiM satthaNiddeseNa katA kiriyA ? ussattheNaM ? / ti ? tattha vivAde 1. dasAliyamettaM pU0 1-2, pA0 / 2. acokSaH pU0 1-2, pA0 / 3. jaMNupAda0 pU0 2 / Page #125 -------------------------------------------------------------------------- ________________ 104 bRhatkalpacUrNiH // [pIThikA vejjehiM nnisedhito| pacchA sArIreNa daMDeNa daMDito / evAmeva koi sIso kAraNaNisevi lahusaga, agIyapaccaya visohi daTTaNa / savvattha eva paccaMtagamaNa gItAgate daMDo // 379 // "kAraNa0" gAdhA / Ayariehi aNNassa kassai sAhussa kAraNaNisevissa agIyapaccayANimittaM kiMci adhAlahussayaM pacchittaM diNNaM / taM daTuM ciMteti-evaM savvattha vi dAyavvaM ti / paccaMtaM gato bhaNati-edha, ahaM pi jANAmi pacchittaM / NikkAraNe paDisevite bhaNati-bhaNaha, kAraNe / tAdhe itaro bhaNati-suddho tti / pacchA aNNehiM gItatthehiM diTTho / tehiM drAvito / disA ya se haritA / erisA je purisA sA duvviyaDDiyA parisA / duvviyaDDiyAe jo deti tassa hva (4) / jANiyAe ajANiyAe ya jo Na deti tassa vi ha (4) / adhavA parisA duvvihA-loiyA louttariyA ya / loiyA paMcavidhA / taM jadhA pUraMtI chattaMtiya, buddhI maMtI rahassiyA ceva / paMcavidhA khalu parisA, loiya louttarA ceva // 380 // pUraMtiyA mahANo, chattavidiNNA u IsarA bitiyA / samayakusalA umaMtI, loiya taha rohiNijjA yA // 381 // "pUtiyA mahANo0" tti gAdhA / asya vyAkhyA NIhammiyammi pUrati, raNo parisA Na jA gharamatIti / je puNa chattavidiNNA, ataMti te bAhiraM sAlaM // 382 // "NIhammiyammi0" gAdhA / jAdhe rAyA gharAto Niggato bhavati, tAdhe jAvaMtiko eti savvo Dhukkati, jAva gharaM na eti / esA pUretitA / 'chattavidiNNA ya IsarA bitiya' tti prisaa| jAdhe bAhirillaM sAlaM paviseti tAdhe je chattavidiNNA rAyANo bhaDa-bhoiyA ya te pavisaMti, sesA vArijjaMti / esA chattaMtiyA / buddhiparisA samayakusalA ya tti / assa 3vibhAsA je loga-veda-samaehi~ koviyA tehi~ patthivo shito| samayamatIto paricchati, parappavAdAgame ceva // 383 // "je loga0" gAdhA / kaMThA / parappavAdAgame ceva tti parapravAdAnAM AgamaM karoti zRNotItyarthaH / esA buddhiparisA / 'maMtiparisA' / asya vyAkhyA 1. 0paccaya0 pU0 1, pA0 / 2. jAvaMti koi eti pU0 1-2 vinA / 3. vyAkhyA pA0 / 4. vibhAsA pU0 2 / Page #126 -------------------------------------------------------------------------- ________________ 105 bhASyagAthA-379-387] je rAyasatthakusalA, atakkulIyA hitA pariNayA y| __ mAtikulIyA vasiyA, maMteti nivo rahe tehiM // 384 // __"je rAyasattha0" gAhA / je koDillayAdIhiM rAyasatthehiM kusalA / 'atakkulIya'tti, je petieNaM saMbaMdheNaM asaMbaddhayA / jassa vA jAto sabaMdhAto dAiyattaNaM bhavati teNa asaMbaddhayA je te atakkulIyA / 'hita'tti hitAnveSiNaH / 'pariNatA' vaeNaM / 'mAtIkulitA vasiya tti / aNNesiM. mAtisaMbaMdheNa vi dAiyattaNaM bhavati / teNa bhaNiyaM kareti / 'Nivo' tti raayaa| so etehiM samaM maMteti virahe / esA maMtiparisA / 'loiya' tti, parisA / iyANiM raahssiyaa| sA rohaNijjA ya / assa vibhAsA kuviyA tosetavvA, rayassalA vAraaNNa( vAra-kaNNa? )maasttaa| chaNNa ghagAse ya rahe, maMtayate rohiNijjehiM // 385 // "kaviyA0" gAMdhA / jA devI ruTThiyA raNNo taM rohaNijjA Nivedeti / te vA pesijjati dUtA / tIse 1pattiyANimittaM / tosetavva tti pasAtetavvA / ratassala tti RtusnAtA, taM rohaNijjA kaheMti / jIse vA taddivasaM vArao / kaNNa tti, jA kaNNA pattajovvaNA taM pi te ceva kaheMti / 'Asatta'tti AvaNNasattA / athavA 3aNNaAsattA anyAsaktA yA vyabhicAriNItyarthaH / eyAo savvAo rohiNijjA kaheMti / aNNe ya je chaNNA pagAsA ya ratikajjA te rAyA rohiNijjehiM samaM maMteti / 'rohiNijja'tti / vaddhitayA aMtepuramahattarayA ityarthaH / jahA esA lotiyA paMcavihA parisA bhavati raNNo / evAmeva ya Ayariyassa vi amhaM louttare paMcavihA parisA bhavati / AvAsagamAdI yA (jA) suttakaDa puraMtiyA bhave parisA / dasamAdi uvarimasutA, havati u chattaMtiyA parisA // 386 // "AvAsaga0" gAdhA / AvassayaM Adi kAuM jAva sUtakaDaM tAva pUretiyA prisaa| ettha Na ko ti sAdhU 5rubbhati / NavaraM paDhiyateM hotu / dasAo Adi kAuM pareNa savvA chattaMtiyA parisA / ettha jehiM paDhitaM tesiM je pariNAmatA te Na vArijjaMti / buddhiparisA loiya-veiya-sAmAiesu satthesu je samogADhA / sasamaya-parasamayavisArayA ya kusalA ya buddhimatI // 387 // "loiya0" gAdhA / kaMThA / 'buddhimati' tti buddhiparisA / Aha-kiM paoyaNaM buddhiparisAe ? / ucyate 1. pattiyAvaNanimittaM pA0 / 2. jaddivasaM pU0 1, pA0 / 3. aNNaM AsattA pA0 / 4. 0mayaharayA pU0 2 / 5. Nirubbhati pU0 1 / 6. paDhiyao pU0 1 / Page #127 -------------------------------------------------------------------------- ________________ 106 mm| bRhatkalpacUrNiH // [pIThikA AsaNNapatIbhattaM, kheyaparissamajato tadhA satthe / kahamuttaraM ca dAhisi, amugo kira Agato vAdI // 388 // "AsaNNapatI0" gAhA / kaMThA / puvvaM saMsIlie suhaM Niggijjhati parappavAdI / iyANi maMtiparisApuvvaM pacchA jehiM, siMgaNAditavidhI smnnubhuuto| loe vede samae, katAgamA maMtiparisA u // 389 // "puvvi pacchA0" gAdhA / assa vibhAsA2gihavAse atthasatthehiM koviyA kei samaNabhAvammi / kajjesu siMgabhUtaM, tu siMgaNAdiM bhave kajjaM // 390 // "2gihavAse0" gAdhA / puvvi tu gihavAse pacchatti pavvajjAe kovidA-vipazcita ityarthaH / 'siMgaNAiyaM 'ti savvesiM kajjANaM siMgabhUtaM / kiM puNa taM siMgabhUtaM ? ucyate taM puNa cetiyaNAse, taddavvaviNAsaNe duvidhabhede / bhattovadhivocchede, abhivAdaNa-baMdha-ghAtAdI // 391 // "taM puNa0" gAdhA / 'cetiyaNAse 'tti 3louttamaghara-paDimaviNAse cetiyadavvaviNAse / duvihabheda tti mAraNe uppavvAvaNe ya / jo vA bhattaM ti bhikkhaM vAreti, uvadhi vA vAreti 'mA etesiM koti detu' / jadhA vA koti bhaNejjA-baMbhaNe abhivAdeha / jo vA baMdheti / jo vA pahArehiM piTTAveti / AdiggahaNeNaM jo Nivvisae ANaveti akkosAveti vaa| etANi jo paduTTho rAtAdI kareti / erisaM siMgaNAiyaM bhavati / te ya jehiM loiya-vetiya- sAmAtiyasatthehiM Agamo kao, te maMtiparisA bhavati / tAdhe vitadhaM vavaharamANaM, sattheNa viyANato nihodde| amhaM sapakkhaDaMDo, Na ceriso dikkhie DaMDo // 392 // "vitadhaM0" gAdhA / rAyAdi vitadhaM vavaharamANaM tena zAstreNa vijANago u tasya zAstrasya suhaM vArehi tti / jadhA amhaM sapakkhadaMDo bhavati / saMgho daMDaM karotItyarthaH / Na vi rAyA "pasIyati Na ya dikkhiyassa eriso daMDo bhavati / esa maMtiparisA / iyANiM rhssitaa| kA puNa sA ? ucyate salluddharaNe samaNassa cAukaNNA rahassiyA parisA / ajjANaM caukaNNA, chakkaNNA aTThakaNNA vA // 393 // 1. saMsAlihe suttaM pA0, saMsAlie pU0 2 / 2. gihi0 pU0 2 / 3. louttara0 pA0 / 4. sapakkho pU0 1-2 / 5. vasAyati pU0 2 / Page #128 -------------------------------------------------------------------------- ________________ bhASyagAthA-388-398] 107 "salluddhara0" gAdhA / sallo duvidho-davve bhAve ya / davve kaMTAdisallo, bhAve mAyANidANa-micchA / adhavA bhAvasallo mUluttaraguNAticAro / taM AloeMtassa Ayariya-sagAse rahassitA parisA bhavati, jAva caukaNNA Ayariyassa 2, AloyaMtassa sAhussa 2, ete cattAri sAhU jadA AloyaNaM pauMjati, gAravaparivajjito gurusagAse / egaMtamaNAvAte, ego egassa NissAe // 394 // "AloyaNa" gAdhA / kaMThA / 'gAravaparivajjito' tti, gAraveNaM Na kiMci gUhiyavvaM / taM puNa kahaM AloeyavvaM ? ucyate virahammi disAbhiggaha, ukkuDuto paMjalI NisejjA vA / esa sapakkhe parapakkheM mottu chaNNaM NisijjaM ca // 395 // "virahammi0" gAdhA / jattha Na koi acchati chaNNe ThANe puvvaM NisejjaM kAuM puvvaM uttaraM caraMtiyaM vA. disaM abhigejjha vaMdaNagaM dAuM ukuDuo paMjalIe adha arisAlo bahuM ca AloeyavvaM tAdhe NisejjaM aNujANAveti, tAdhe AloetavvaM / parapakkho NAma sNjtii| jayA saMjatiM saMjatassa Aloeti tadA chaNNaM vajjeti / jattha logassa saMlogo tattha Aloeti, NisejjaM ca Na kareti Ayariyassa, appaNA vi udvitiyA IsiM oNetA Aloeti / ajjANa caukaNNA chakkaNNA aTThakaNNA va tti / jatA NiggaMthI NiggaMthIe Aloeti tadA taha ceva caukaNNA AloyaNA, jadhA NiggaMthassa NiggaMthe / sA puNa AloyaNaM pauMjati, gAravaparivajjiyA u gaNiNIe / egaMtamaNAvAe, egA egAe~ NissAe // 396 // "AloyaNaM0" gAdhA / kaMThA / chakkaNNA kadhaM ? ucyateAloyaNaM pauMjai, egaMte bahujaNassa sNloe| abbitiyatheraguruNo, sabiIyA bhikkhuNI NihutA // 397 // "AloyaNaM pa0" gAdhA / kaMThA / therAyariyassa abbitiyassa NiggaMthI sabbitiyA, Nihuta tti Na vi disAo paloeti jaM kiMci vA ullAveti / sA puNa kerisI tIse bitijjitA bhavati ? ucyate NANa-daMsaNasaMpaNNA, poDhA vayasa prinnyaa| iMgiyAgArasaMpaNNA, bhaNitA tIse bitijjiyA // 398 // 1. paMjalI pU0 2, pA0 / 2. aNNoattA pU0 2 / aNNatA pU0 1 / Page #129 -------------------------------------------------------------------------- ________________ 108 bRhatkalpacUrNiH // [pIThikA "NANa-dasaNa0" gAdhA / poDhA NAma jA egamegassa asubhaM bhAvaM jANittA Na maMtakkhayaM kareti, bhaNati 'AloiyaM, vaccAmo'tti / Na ceva tassa pAse Aloeti / kA? jA ya iMgiteNaM jassa jAriso bhAvo taM jANati / sA puNa kedUre ThAti ? / ege AyariyA bhaNaMti- . jattha AgArAdI pAsati / aNNe bhaNaMti-jattha suNati vi / aTThakaNNA kadhaM ? ucyate AloyaNaM pauMjati, egate bahujaNassa sNloe| sabbitiyataruNaguruNo, sabbitiyA bhikkhuNI NihutA // 399 // "AloyaNaM pa0" gAdhA / jati taruNo AloyaNAyario to so vi sabbitio bhikkhuNI vi sabbitiyA ceva / NiggaMthIe bitijjitA puvvabhaNiyA / Ayariyassa biijjio keriso ? ucyate NANeNa daMsaNeNa ya, critt-tv-vinny-aalygunnehiN| vayapariNAmeNa ya abhigameNa itaro havati jutto // 400 // "NANeNa0" gAdhA / kaMThA / Alau tti bAhirA ceTThA paDilehaNAdi, uvasamo ya / guNasaddo savvANuvAdI / abhigamo attho / so vi taddUre ceva ThAti jaM puvvaM bhaNitaM // esA parisA vaNNitA // ettha katarAe ahigAro ? ucyate chattaMtiyAe~ pagataM, jati puNa sA hojjimehi uvveyaa| to deMti jehi~ pagataM, tadabhAve ThANamAdINi // 401 // , "chattaMtiyA0" gAdhA / kaMThA / sesAo parisAo uccAriyasarisAo tti kAuM parUviyAo / sA chattaMtiyA parisA jati imehiM ti vakSyamANehiM guNehiM uvavetA bhavati tA dijjati / 'jehiM pagataMti kappa-vvavahArA / tadabhAve tti adha vakSyamANehiM na uvavetA to ThANamAdINi dijjati / AdiggahaNeNaM paiNNagANi / ke puNa te guNA ? ucyate bahussute cirapavvatite, kappie ya acNcle| avaTThie ya medhAvI, aparissAvI ya je vidU // 402 // patte ya aNuNNAte, bhAvato prinnaamge| etArise mahAbhAge, aNuogaM soumarihati // 403 // "bahussue0" dAragAdhAo do / tattha paDhamaM dAraM bahussuto / sotividho bahussuto khalu, jaghaNNato majjhimo u ukkoso| AyArapakappe kappa Navama-dasame ya ukkoso // 404 // 1. puvvabhaNitaM pA0 / Page #130 -------------------------------------------------------------------------- ________________ bhASyagAthA-399-409] 109 "tividho bahu0" gAdhA / jahaNNao bahussuo AyArapakappadharo / 'AyArappakappo 'tti, NisIhaM kappe tti / majjhimo kappavavahAradharo / ukkoso Navama-dasamapuvvadharo / iyANi 'cirapavvatie 'tti dAraM / so vi cirapavvatito tividho, jaghaNNato majjhimo ya ukkoso| tivarisa paMcaga majjho, vIsativariso ya ukkoso // 405 // "cirapavva0" gAdhA / tivarisapavvatito jahaNNao cirapavvatio / paMcavarisapavvatio majjhimao cirapavvatito / vIsavarisapavvatio ukkoso cirapavvatito / bahusuta cirapavvaio, u ettha majjhesu hoti adhigaaro| ettha u kame vibhAsA, kamhA u bahussuo paDhamaM // 406 // "bahussuya0" gAdhA / ettha jo majjhimo bahussuo, jo ya majjhimo cirapavvatito tedhi ahigAro / Aha-kamhA bahussuo paDhamaM ti ? paDhamaM tAva pavvajjA bhavati, tato 'sutaM, tao keNa kAraNeNaM bahussutassa puvvaNivAtaNaM kataM / atra krame vibhASA karaNIyA / 2kriyatAm / ucyate-jo bahussuto so NiyamA cirapavvatio bhavati / jeNa tivarisassa NisIhaM uddisati / paMcavarisapavvatitassa kappa-vavahArA, vIsativarisassa diTThivAto / idANi 'kappie' tti dAraM / so duvAlasavidho imo1. sutte atthe tadubhaya, uvvaTTha vicAra leva piMDe ya / sijjA vatthe pAe, uggahaNa vihArakappe ya // 407 // "sutte atthe0" paDidAragAdhA / tattha suttakappio imo suttassa kappito khalu, AvassagamAdi jAva aayaaro| teNa para tivarisAdI, pakappamAdI ya bhAveNaM // 408 // "suttassa0" gAdhA / AvassayaM Adi kAuM jAva AyAro / ettha Na koi virujjhati / pareNaM tivarisamAdi kAuM jaM jaM vavahAre bhaNitaM taM taM tadhA uddisati jAva vIsativarise savvasuttANuvAtI bhavati / NavaraM AyArapakappamAdi kAuM je avavAyabahulA ajjhayaNA, je vA atisesitA, te jatA bhAveNa pariNao bhavati, 3adhikAri tti bhaNitaM hoti, tadA uddissaMti / Aha-tisu varisesu apuNNesu AyAre paDhie kiM kareu ? ucyate suttaM kuNati parijitaM, tadatthagahaNaM paiNNagAiM vaa| iti aMga'jjhayaNesuM hoti kamo jAhago NAyaM // 409 // 1. suttaM pA0 / 2. kriyate pU0 2 / 3. avikAri pU0 2 / Page #131 -------------------------------------------------------------------------- ________________ 110 bRhatkalpacUrNiH // [pIThikA "suttaM kuNati0" gAdhA / jaM paDhitaM suttaM taM parijiyaM kareuM, tassa ceva atthaM gennhu| patiNNagANi ya suttatthANi ajjhAyati tti / evaM aMgANaM ajjhayaNANa ya jANi atisesiyANi jAva tesiM kappito bhavati tAva esa kamo / jAhagadiTuMto puvvaM bhnnito| evaM imo vi suttatthANi sugahitANi kareu / esa suttakappio / idANiM atthakappio so atthassa kampito khalu, AvAsagamAdi jAva suuygddN| mottUNaM cheyasutaM, jaM jeNa'hiyaM tadaTThassa // 410 // "atthassa0" gAdhA / kaMThA / sUyagaDassa uvariM pi cheyasuttaM mottuM jaM jeNa paDhitayaM to tassa savvassa atthassa kappio sotavvassa / cheyasuttA puNa paDhitA vi jAva apariNao tAva na suNAvijjati / jatA puNa pariNato bhavati tadA kappio bhavati / atthakappio go| iyANi 'tadubhayakappio'tti dAraM / tadubhayakappiya jutto, tigammi egAhiesa tthaannes| piyadhamma'vajjabhIrU, ovammaM ajjavairehi // 411 // "tadubhaya0" gAdhA / 'tadubhaya'tti, suttaM attho ya / jassa samayaM dijjaMti so ya jutto tti / jo do vi samattho egasarAe ghettuM so ubhatakappio / adhavA-tadubhayakappI jutto 2tigammi egAdhiesu ThANesu'tti / tigammi suttaM, 3attho, ubhayaM / suttAto attho adhio, atthAo ubhataM adhitaM / etammi tatiyaThANe 'jutto 'tti joggo, so tadubhayakappI / so ya jo "piyadhamma' pacchaddhaM / adhavA tigammi egAdhiesu ThANesu tti / 'piyadhamma' iti grahaNAt cattAri bhaMgA-1 piyadhamme NAmege No daDhadhamme, 2, daDhadhamme nAmege No piyadhamme, 3 ege piyadhamme vi daDhadhamme vi / eyaM tiyaM, cautthabhaMgo avatthumeva / etammi tige egAdhiesu tti, paDhamabhaMgAo bitiyabhaMge daDhadhammaTThANayaM adhitaM / 2 bitiyabhaMgAto tatiyabhaMge piyadhamme daDhadhammaTThANayaM adhitaM, jutto tigammi egAdhiesu ThANesu tatiyabhaMgenetyarthaH / eseva ''vajjabhIrU' bhavai / jo piyadhammo daDhadhammo ya AvajaMti kassa uvamaM ? ajjavaireNaM / jadhA teNa bAlabhAve kaNNA''hADiyaM, pacchA se uddiTuM, samuddiTuM, aNuNNAyaM / attho ya se taheva bitiyaporusIe kadhijjai / evaM aNNeNa vi hojjA / puvvabhave vi ahIyaM, kaNNAhaDagaM va bAlabhAvammi / uttamamehAvissa va, dijjati suttaM pi attho vi // 412 // 1. paricitaM ka0 pA0 / 2. tigaMti pA0 1, pA0 / 3. atthaM pU0 2 / 4. piyadhammaTThANayaM adhitaM pU0 2 / Page #132 -------------------------------------------------------------------------- ________________ 111 bhASyagAthA-410-415] "puvvabhave vi0" gAdhA / kaMThA / erisobhayakappito bhavai Na aNNo / idANi 'uvaTThAvaNAkappio'tti dAraM appatte akadhettA, aNahigaya'paricchaNe ya cugurugaa| dohi gurU tavagurugA, kAlagurU dohi vI lahugA // 413 // "appatte akadhettA0" gAdhA / appattaM sutteNaM jati uvaTThAveti caugurugA, taveNa vi gurugA kAleNa vi / taM puNa kiM suttaM ? idANi chajjIvaNiyA, paDhamaM satthapariNNA Asi / aha vi sutteNa pattaM atthaM akahettA uvaTThAveti tassa vi (4) caugurugA kAleNaM lahugA / adha kahiyaM Na tAva se adhigataM paritacchitamityarthaH / adhavA aNadhigato pariyacchitaM pi na tAva saddahati, taM aNadhigataM uvaTThAveti hva / catugurugA, taveNaM lahugA, kAleNaM gurugaa| adha abhigataM pi aparicchittA uvaTThAveti 4 / taveNa vi kAleNa vi lhugaa| imA virayaNA-4, 4, 4, 4 / esa tavakAlavisesaNA / ANAdIyA dosA savvattha / jaM sevihiti' chaNhaM jIvaNikAyANaM taM uvaTThAveMtao pAvati / tamhA pacchittaM pariyANAmi / ANA aNavatthA micchattaM virAhaNA ya pariharitA bhavaMti / teNa paDhite ya kahiya ahigaya, parihara uvaThAvaNAe so kappo / chakkaM tIhi~ visuddhaM parihara NavageNa bhedeNa // 414 // "paDhite ya0" gAdhA / suttaM pADhettA atthaM gAhettA jAva saddahati, paricchittA ya jAdhe pariharati 'chakkaM 'ti chajjIvaNikAe tIhiM ti maNa-vayaNa-kAehiM visuddhaM ti bhAvato na parANuyattIe / navaeNa bhedeNaM ti, chakkaM maNeNa pariharati 1 pariharAveti 2 pariharaMtaM aNujANati .3 / evaM vAyAe vi 3 kAeNa vi 3 / ete tiNNi tiyA Nava, tAhe uvaTThAvetavvo / Aha-acchau tAva uvaTThAvaNA kadhaM ceva pavvAvetavvo ? ettha chavvidhadaviyakappo bhaannitvvo| taM jadhA pavvAvaNa muMDAvaNa, sikkhAvaNa uvaTTa 3 ja ya sNvsnnaa| eso u daviyakappo, chavvihato hoti NAyavvo // 415 // ___ "pavvAvaNa0" gAdhA / jo uvaTThito 'pavvAmi'tti, so dhammeNa kadhieNa vA akadhieNa vA, jatA pucchA-'parisuddho' ? 'Ama' ti abbhuvagato tadA pavvAvaNA, bhaNNati / tAdhe pasatthesu davvAdisu Ayario sayameva aTTagahaNaM kareti / esa muNddaavnnaa| thirahattheNa loe kae rayaharaNamappetuM sAmAtiyaM se kIrati / NivedAvijjati-'sAmAtiyaM me kayaM / icchAmi annusddhi"| te bhaNaMti 1. se virAheti pU0 1 / 2. atthaM pADhettA atthaM kahettA pA0 / 3. saMbhuMjaNA pU0 2 vinA / 4. pavvAvio pU0 1-2 / Page #133 -------------------------------------------------------------------------- ________________ 112 bRhatkalpacUrNiH // [ pIThikA NitthAragapArao hohi, khamAsamaNANa ya 'guNehiM vddddaahi| tAdhe duvihaM pi sikkhaM gAdhijjati-gahaNasikkhA pADho, AsevaNAsikkhA saamaayaarii| jAdhe duvidhaM sikkhaM gAdhiyo2 bhavati, tAdhe uvaThThAvijjati pasatthesu davvAdisu / davvato-sAlikaraNa-ucchukaraNa-cetiyarukkhe vaa| khettato-paumasare sANuNAde cetiyaghare vaa| kAlato-cautthi chaTThi 3aTThami Navami bArasIo vajjettA / bhAvato-aNukUle Nakkhatte / jati tassa na Najjati to Ayariyassa aNukUle suMdare muhutte adhAjAteNaM liMgeNaM / taM jadhA-rayaharaNeNaM NisejjAdueNaM muhapottiyAe colapaTTeNa ya vAme pAse ThavettA ekkakaM mahavvayaM tiNNi vAre uccArijjati jAva rAtIbhoyaNaM / jati te do tiNNi tiNNi vA, tAdhe jo abhaNito Ayariyassa AsaNNatarAo tassa rAtiNiyattaM, adha ubhayato pAsito je samA te do do samarAtiNiyA vatesu uccAritesu padAhiNaM kAuM pAdesu pADijjaMti, bhaNati ya-mahavvatA me ArubhitA icchAmi aNusa4i / sesANa vi sAdhUNaM Nivedeti / te vi bhaNaMti-NitthArayapArao hohi, khamAsamaNANa ya guNehiM vaDvAhi / uvaTThAvitassa ya duvidho saMgaho sAdhussa-'ahaM te Ayario, amugo te uvjjhaao|' sAdhuNIe tividho saMgaho, tatiyA 'amutA te pvttinnii'| evaM uvaTThAveuM kesiMci paMcakallANayaM, kesiMci abbhattaTuM, kesiMci AyaMbilaM, kesiMci nivvItaM, jaM vA jassa tavokammaM, aNNesi Na kiMci vi / evaM uvaTThAvito sNbhujjti| seho ya pADhijjaMto jAva uvaTThAvaNaM Na pAveti tAva bhikkhaM Na hiMDAvijjati / chajjIvaNiyAe ime adhikArA kadhijjaMti jIvA-'jIvAbhigamo, carittadhammo taheva jayaNA y| , uvaeso dhammaphalaM, chajjIvaNikAe~ ahigArA // 416 // . "jIvA-'jIvAhigamo0" gaadhaa| jhaa-'dsaaliyaae| gato uvaTThAvaNAkappio ||ch| iyANi 'viyArakappio' tti dAraM / viyAro tti saNNAbhUmI / ettha vi appatte akahettA, aNahigaya'paricchaNammi cugurugaa| dohi gurU tavagurugA, kAlagurU dohi vI lahugA // 417 // "appatte0" gAdhA / 'appatte 'tti suttaM, taM ca sattikkaesu ohanijjuttIe vA / sesaM taheva vibhAsitavvaM / vIyArAdhikAreNa dhI dhI dhI dhI6 / ANAdiNo ya dosA, sNjmviraahnnaa| so appatto egANio paTThavio chasu kAesu vosirejjA, taNNipphaNNaM, jaM ca uDDAhaM 'kAhiti AtovahAtie vA AyavirAhaNaM pAvejjA / tamhA 1. guruguNehiM khaM0 / 2. 0kkhaM sikkhAvio bhava0 pU0 1 / 3. sattami-aTThami pU0 2 / 4. sikkhaM sikkhAvito pU0 2 / 5. dasAlie pA0 / 6. hyA hvA hvA hvA pA0, 4, 4, 4, 4 pU0 2 / 7. patthavito pA0 / 8. kArhiti pU0 1 / Page #134 -------------------------------------------------------------------------- ________________ 113 bhASyagAthA-416-423] paDhite ya kahiya ahigaya, pariharati viyArakappito so u| tivihaM tIhi visuddhaM, parihara NavageNa bhedeNaM // 418 // "paDhite ya0" gaadhaa| jAdhe paDhitaM suttaM, kadhitaM atthao, abhigataM NAma saddahati / jati ya paricchijjamANo pariharati / paricchA jadhA NisIdhe / taM puNa jati kadhaM pariharati ? ucyate'tividhaM' ti-saccittaM, mIsayaM, acittaM / aNAvAta-asaMlogavajjesu uvarimesu bhaMgesu, jaM taM maNeNaM Na gacchati 1, Na gacchAveti 2, gacchaMtaM NANujANati 3 / evaM vAyAe vi 3 / kAeNa vi 3 / ete Nava ceva bhedA / jaM acittaM taM pi 'AvAta-saMlogadosotti kAuM pariharijjati / bhedA sohi avAyA, vajjaNayA khalu tahA aNuNNA ya / kAraNavihI ya jayaNA, thaMDille hoMti ahigArA // 419 // "bhedA so0" gAdhA / 'bheda'tti tassa acittathaMDillassa ime tiNNi paMthA acitteNa acittaM, mIseNa acitta chakka mIseNa / saccitta chakkaeNaM, acitta caubhaMga ekkakke // 420 // acitteNa paMtheNa acittaM thaMDilaM gacchejjA / mIseNaM paMtheNaM acittaM thaMDilaM gmejjaa| :: keNa mIsaeNa? iti ceducyate-chakkAyamIsaeNaM / sacitteNaM paMtheNa acittaM thaMDilaM gamejjA, so puNa paMtho chakkAehiM sacitto hojjA / 'acittaM 'ti acittaM thaMDilaM gamejjA / evaM mIsayassa vi tiNNi paMthA / sacittassa vi tiNNi paMthA / 'caubhaMga ekkakke' ti / etesiM acitta-mIsasacittANaM ekkakaM cauppagAraM imaM aNavAtamasaMloe, aNavAe ceva hoti sNloe| AvAyamasaMloe, AvAe ceva saMloe // 421 // "aNAvAta0" gAdhA / etesiM paDhamaM aNuNNAtaM, sesANi paDikuTThANi / NiggaMthINaM tatiyaM aNuNNAtaM / etthaM ca cautthaM thaMDillaM vakkhANeti / AvAtaM saMlogaM ca, taM ca AvAtaM saMlogaM vA imesi hojjA tatthA''-vAyaM duvihaM, sapakkha-parapakkhato uNAyavvaM / duvihaM hoi sapakkhe, saMjaya taha saMjatINaM ca // 422 // "tatthAvAyaM0" gAdhA / kaMThA / parapakkho nihatthA / .. saMviggamasaMviggA, saMvigga maNuNNa etarA ceva / asaMviggA vi ya duvihA, tappakkhiya eyarA ceva // 423 // 1. gacchejjA pU0 1 / 2. caubhaMgo, pU0 2 / Page #135 -------------------------------------------------------------------------- ________________ 114 bRhatkalpacUrNiH // [ pIThikA __ "saMvigga0" gAdhA / tappakkhiya tti, saMviggapakkhitA / 'eyara'tti, asaMviggapakkhiyA / parapakkhe vi ya duvihaM, mANusa tericchagaM ca NAyavvaM / ekkakaM pi ya tivihaM, parisitthi NapuMsagaM ceva // 424 // purisAvAyaM tivihaM, daMDiya koDubie ya paagie| te soya'-soyavAdI, emeva NapuMsa-itthIsu // 425 // dittamadittA tiriyA, jahaNNamukkosa majjhimA tivihA / emevetthi-NapuMsA, duguMchiya-'duguMchiyA NavaraM // 426 // "parapakkhe vi ya0" gAdhAtrayam / kaMThaM / kiMci bhaNAmi / 'ditte' tti duSTAH / duguMchitA mahAsaddiyAdI / ukkosA hatthimAI majjhimA mahisamAdI, jahaNNA eliyAdI / etesiM taM AvAtaM saMlogaM vA hojjA / 'bheda'tti gataM / iyANi 'sodhi'tti pacchittaM / taM AvAtaM saMlogaM vA cautthathaMDilaM gacchaMtassa maNuya-tiriesu lahugA, cauro gurugA ya ditttiriesu| tiriyaNapuMsitthIsu ya, maNuyatthi-NapuMsago gurugA // 427 // maNuya-tiriyapuMsesuM, dosu vi lahugA taveNa kAleNa / kAlagurU tavagurugA, dohi~ gurU addhokaMtI vA // 428 // pAgaya koDuMbiya daMDie ya assoy-soyvaadiisu| caugurugA jamalapayA, ahavA cau chacca guru-lahugA // 429 // [ pAgaiya'soyavAdI, purisANaM lahuga dohi vI lahugA / te ceva ya kAlagurU, tesiM ciya soyavAdINaM // 430 // te cciya lahu kAlagurU, koDuMbINaM asoyavAdINaM / tesi ciya te ceva u, tavagurugA soyavAdINaM // 431 // daMDiya asoya ti cciya, soyammi ya dohi guruga caulahugA / esa purisANa bhaNio, itthi-napuMsANa vI evaM // 432 // ] 1. atra mudrita bR0ka030 pustake (vibhAga 1, pR0 123) zrIpuNyavijayamuninA kRtA TippaNI evaM"maNuyatiriesu' gAthASTakaM kaNThayam / sodhi tti gtm|" ityanena cUrNigranthena cUrNikRtA "bhadda tirI pAsaMDe' 429 gAthAM yAvat zodhidvArasatkaM gAthASTakamAveditam iti "pAgaya koDuMbiya" iti 427 gAthATIkAyAM TIkAkRdbhiH "uktaM ca" iti ullikhya yat "pAgaiya'soyavAdI0" ityAdi gAthAtrikaM niSTaGkitaM tat cUrNikAramatena bhASyasatkAmiti sambhAvayAmaH / na khalvetat "pAgaiyasoyavAdI0'' ityAdikaM gAthAtrikamasmatpArzvavartinISu bhASyapratiSu kvApi dRzyate / " etatsambhAvanAmAzritya etadgAthAtrayaM atra [ JkRtvA mUlapATha rUpeNa nirdiSTamastIti bodhyam / / Page #136 -------------------------------------------------------------------------- ________________ bhASyagAthA-424-437] tiriesu vi evaM ciya, aduguMcha-duguMcha-ditta-'dittesu / amaNuNNeyara lahugo, saMjativaggammi caugurugA // 433 // bhadda tirI pAsaMDe, maNuyA'soehi~ dohi~ lahu lahugA / kAlagurU tavagurugA, dohi gurU aDDoMkaMti duge // 434 // maNuya-tiriesu / gAhASTakaM kaMThaM / 'sohi'tti gataM / idANi avAyA-1dosA / te tAva imeM bhaNNaMti amaNuNNetaragamaNe, vitahAyaraNammi hoi ahigaraNaM / pauradavakaraNa daTuM, kusIla sehAdigamaNaM ca // 435 // "amaNuNNetara0" gAdhA / 'amaNuNNANaM'ti 2aNNasaMbhoiyANaM asaMviggANa ya AvAte kesiMci AyariyANaM aNNadhA sAmAyArIo / tAdhe vitadhAcaraNe tIse sAmAyArIe "Na esa sAmAyArI, ima" ttire adhikaraNaM hojjA / 'itara tti pAsatthAdiNo te paureNaM daveNaM 4nillevaNaM kareMti / taM daTuM sehA AdiggahaNeNaM sutivAdiNo maMdadhammA ya tesiM kusIlANaMteNaM gacchaMti / . NiggaMthANaM paDhama, sesA khalu hoMti tesi paDikuTThA / dava appa kalusa asatI, avaNNa purisesu paDiseho // 436 // tamhA NiggaMthANaM paDhama aNAvAtamasaMlogaM aNuNNAtaM / adha parapakkhAvAtaM vaccaMti, to 'dave appe 'tti thove kaluse vA 'asati'tti viNA pANaeNaM gato hojjA, tAdhe pAsittA 'avaNNaM' karejjA asutiyatti Disedho nAma mA etesiM koti kiMci vi detu asutiyaannN| esa doso purisAvAte bhavati / idANiM itthi-NapuMsAvAte sA bhaNNaMti'Ata para tabhae vA, saMkAIyA havaMti dosA u| paMDitthIsuM gahite, uDDAho paDigamaNamAdI // 437 // "Ata para0" gAdhA / 'Ata'tti, sAdhU saMkijjejjA jadhA-ettha esa ubbhAmeti kaM pi| 'para'tti, itthiyA napuMsao vA saMkijjejjA / ete pAvakammA etaM sAdhu kAmeti / tadubhae tti, do vi paropparaM ettha methuNaTThitA AgatA / so ya tattha Ata-para-ubhayasamuttheNaM doseNaM, paMDaeNaM, itthiyAe vA saddhi mehuNaM sevejjA / tattha keNati agAreNaM daTuM gahito, tAdhe uDDAho / so ya uDDAho 1. dosA sapakkhA vA pU0 1-2 / 2. aNNaM saM0 pA0 / 3. imesatti pA0 / 4. nillevaNakaraNaM pU0 1-2 / 5. kusIlANaMte puu01-2|| Page #137 -------------------------------------------------------------------------- ________________ 116 bRhatkalpacUrNiH // [pIThikA tti kAuM paDigamaNAdINi karejjA / ime cautthathaMDile cceva / tiritAvAe dosA AhaNaNAdI AhaNaNAdI ditte, garahiyatiriesu sNkmaadiiyaa| emeva ya saMloe, tirie vajjittu maNuesu // 438 // "AhaNaNAdI0" gAdhA / AdiggahaNeNaM mAraNaM saMkA methuNe / AdiggahaNeNaM paDisevijjA vi / 'emeva ya' pacchaddhaM / cautthe thaMDile jaM saMlotijjati tattha tirikkhajoNiesu Natthi doso, 'maNussANaM purisitthi-napuMsANaM je AvAte dosA te ceva saMloe vi / jai vi medhuNe AtAdisamutthA dosA kadAti Na hojjA, tadhA vi cautthe thaMDile gihatthA gihatthIo ya imaM ciMtejjA jattha'mhe pAsAmo, jattha ya Ayarai NAtivaggo nne| paribhava kAmemANo, saMkeyagadiNNako vA vi // 439 // "jattha'mhe0" gAdhA kaMThA / kiMca kalusa dave asatIya va, purisAloe havaMti dosA u| paMDitthIsu vi ya tahA, khaddhe veuvvie mucchA // 440 // "kalusa0" gAdhA / khaddhaM vA sAgAriyaM, kasAtiyaM vA viuvvitaM vA dalR NapuMsago itthiyA vA mucchitA vA saMtA taM sAdhu uvasaggejjA / cautthathaMDilaM gataM ||ch| idANiM tatitaM AvAtaM asaMlogaM / tattha AyasamutthA tirie, purise dava kalusa asati uDDAho / Ayobhaya itthIsuM, atiti Nite ya AsaMkA // 441 // "AyasamutthA0" gAdhA / kaMThA / ca zabdAt napuMsakeSu ca / . , AvAtadosa taie, biie saMloyato bhave dosaa| te do vi Natthi paDhame, tahi~ gamaNaM tatthimA merA // 442 // "AvAtadosa0" gaadhaa| 'bitie' tti thaMDile AvAte pacchittaM puvvabhaNitaM, purisAloe hva / itthi-NapuMsAloe hvA / tamhA paDhamaM gaMtavvaM / tattha Natthi dosA / kA sA merA ? ucyate kAlamakAle saNNA, kAlo taiyAe~ sesgmkaalo| paDhamA porisi Apuccha pANagamapusphiaNNadisi // 443 // "kAlamakAle0" gAdhA / tattha tAva akAlasaNNAe bhaNNati-kidha vi gaMtavvaM ?' tattha jati paDhamaporusIe havejjA to uggAhettA pANagassa vaccati / adha na uggAheti, logo3 1. mANussINaM pa0 / 2. AtasamutthA pU0 2 / 3. mAsalahU / logo pU0 2 vinaa| Page #138 -------------------------------------------------------------------------- ________________ 117 bhASyagAthA-438-446] jANejjA jadhA-esa bAhire pANayaM giNhati tti Na dejjA cauttharasayaM / uggAhite ya imo guNo-koti saDDho dhAvito3 saddhAe uppaNNAe paDilAbhejjA, so vi lAbho bhavati, saMkA vi na bhavati jadhA-esa pANagassa hiMDati / so puNa kerisaM pANagaM geNhati ? 'apuSphitaM' acchaM, sugaMdhaM / jAdhe cauttharasayaM Na hojjA tAdhe uNhodakAtI geNhati / 'aNNadisiM'ti, jAe disAe saNNAbhUmI tAe disAe Na gaMtavvaM pANagassa / jati tAe disAe vaccati atiregagahaNamuggAhiyammi Aloya pucchiyaM gcche| esA u akAlammI, aNahiMDiya hiMDie kAle // 444 // "atirega0" gAdhA / taM ca atiregaM ghettavvaM / kettiyaM ? jati do jaMtayA to tahA geNhati jadhA egassa uvvarati / evaM jattiyA vaccaMti tattiyANaM ghettuM jadhA uvariM egassa uvvarati tathA ghettavvaM / Agato bAhiM 5paDisayassa pAe pamajjittA daMDayaM ThavettA iriyAvahiyaM paDikkamettA AloittA dAettA ApucchittA 'jAmo saNNAbhUmi'ti, jati koti vaccati uggAhaNayAto mattae tappamANaM pANayaM geNhati jadhA egassa 6uvvarati / tAdhe uggAhaNayaM aNNassa dAtuM daMDayaM pamajjittA AvassitaM kAuM vaccati / ettha savvattha akaraNe mAsalahU / esa akAlasaNNAe vidhI // idANiM kAlasaNNaM bhaNNati-tatiyAe porusIe ahiMDitae kAlassa paDikkaMte jAva Na tAva bhikkhavelA / adhavA hiMDite samuddiDhe bhAyaNesu kappiesu jAva na tAva "uggAhati porasIe sakAlo / adha ussUre bhikkhavelA ciraM vA hiMDio ogADhAe vi / tattha puNa kAle imA vihI.. kappeUNaM pAe, ekvekkassa u duve pddigghge| dAuM do do gacche, tiNhaTTa davaM ca ghettUNaM // 445 // "kappeUNaM" gAdhA / kaMThA / je saMghADaillA tesiM ego doha'0 vi paDiggahe dhareti / bitio aNNeNa samaM jAti / tesu Agatesu je acchitAiyA te gacchaMti / iyare dharati / te puNa kadhaM jaMti ? ajjuyaliyA aturiyA, vigahArahiyA vayaMti paDhamaM tu| Nisiittu DagalagahaNaM, AvaDaNaM vaccamAsajjA // 446 // 1. bAhiri pANayaM gi0 pU0 2 / bAhirapANayaM pA0 / 2. rasitaM pU0 2, pA0 / 3. 0DDo pahAvio pU0 2 / 4. 0rasiyaM pU0 2, pA0 / 5. paDitassa pU0 2 / 6. uvvaritaM pA0 / 7. akAraNe mA0 pU0 2 / 8. ogA0 pU0 2 / 9. je saMghADatallA puu01|10. donni vi paa01| Page #139 -------------------------------------------------------------------------- ________________ 118 bRhatkalpacUrNiH // [pIThikA "ajjuyaliyA0" gAdhA / kaMThA / 'paDhamaM' thaMDillaM aNAvAtamasaMlogaM ityarthaH / uddhaThitA' Na geNhaMti Dagalae / te ya je asaMbaddhA bhUmIe te AvaDaNaM ti TiTTiyAvettA / jo tattha viccugAdI so avasarati / vaccamAsajjatti tesiM pamANaM vaccaM AsAdya bhavati / jo bhiNNavacco so tiNNi geNhati, aNNo doNNi egaM vA / tAdhe thaMDilaM gaMtuM AloeuM ya disA, saMDAsagameva sNpmjjittaa| pehiya pamajjiesu ya, jayaNAe thaMDile nisire // 447 // "AloeuM0" gAdhA / kaMThA / 'jayaNAe'tti "disa pavaNAdiyAe" [gA0 461] / taM puNa aNAvAtamasaMlogaM thaMDillaM imehi dasahi visuddhaM NAtavvaM / aNAvAyamasaMloe, parassa annuvghaatie| same ajjhusire yAvi, acirakAlakayammi ya // 448 // vicchiNNe dUramogADhe'NAsaNNe bilvjjie| tasapANa-bIyarahie, uccArAdINi vosire // 449 // "aNAvAtamasaMlogaM 1, parassa aNuvaghAtiyaM 2, samaM 3, ajjhusiraM 4, acirakAlakataM vA 5, vitthiNNaM 6, dUramogADhaM 7, aNAsaNNaM 8, bilavajjitaM 9 tasapANabIjarahitaM 10, esa egasaMjogo // idANi dugasaMjogAdI saMjogA eg-du-tii-cu-pNcg-chg-sttg-atttth-nnvg-dsgehiN| saMjogA kAyavvA, bhaMgasahassaM cauvvIsaM // 450 // suddhANa asuddhANa ya 2missA / tattha dugasaMjogo imo-aNAvAtamasaMlogaM, parassa aNuvaghAtiyaM, samaM, ajjhusiraM, acirakAla jAva bilavajjitaM, tasapANa-bIyarahitaM 2 / aNAvAtamasaMlogaM jAva aNAsaNNaM bilavajjitaM tasapANa-bIjarahitaM 3 / aNAvAtamasaMlogaM jAva dUramogADhaM, aNAsaNNaM bilavajjitaM tasapANabIjarahitaM 3 / aNAvAtamasaMlogaM jAva dUramogADhaM aNAsannaM bilarahitaM tasapANabIjarahitaM / evaM paNNattI-vIsaima-sataga-mateNa jAva dasasaMjoeNa bhaMgasahassaM cauvvIsaM / idANiM tANi ceva dasa padANi asuddhANi vakkhANeti-je ya jattha dosA tattha AvAtaM ca saMlogaM ca puvvabhaNitaM hoti / iyANi parassa uvaghAtitaM / taM 1. udruitayA pU0 1-2 / 2. missANa tattha pU0 2 / 3. hoti, te AtA virAdhejjA / 'ubhayaMti saNNA kAiyaM ca taM luDhaM / iyA0 pA0 / Page #140 -------------------------------------------------------------------------- ________________ bhASyagAthA-447-455] AtA pavayaNa saMjama, tividhaM uvaghAtitaM muNeyavvaM / ArAma vacca agaNI, ghAyAda'sutI ya aNNattha // 451 // "AtA pavayaNa" gAdhA / pacchaddheNa jadhAsaMkhaM vibhAsA / ArAme vosiraMtassa AtovagghAtitaM piTTaNAdi / 'vacca ghare asutiNo' tti pavayaNovaghAtitaM agaNiTThANe saMjamovaghAtitaM, aNNattha athaMDille agaNiTThANaM kareMti' / ujjhaMti vA taM saNNaM athaMDile / visame dosA / visama palloTTaNe AyA, itarassa paloTTaNammi chkkaayaa| jhusirammi vicchugAdI, ubhayakkamaNe tasAdIyA // 452 // "visama paloTTaNe0" gAdhA / visame sAdhU paDejja, luDhejja tti bhaNiyaM hoi, tattha AtA virAdhejjA / 'ubhayaM 'ti saNNA kAiyaM ca, taM luDhaMtaM chakkAe virAhejjA / esa saMjamavirAdhaNA / jhusire-AtAe viccugAdIhiM virAhaNA, AdiggahaNeNaM sappAdI / 'ubhayaM ti kAtitaM saNNAtatehiM akkamaNe tasa-thAvarANa vaho / esa saMjamavirAhaNA / ke risaM puNa cirakAlakataM ? ucyate je jammi uummi kaMyA, payAvaNAdIhi~ thaMDilA te u| hoti iyare cirakayA, vAsAvutthe ya bArasagaM // 453 // "je jammi0" gAdhA / je hemaMte katA te hemaMte ceva acirakAlakayA thaMDilIbhUtA ityarthaH / jattha puNa egaM vAsArattaM sadhaNo gAmo vuttho bhavati tattha bArasavAsAtiM thaMDilaM bhavati, pareNaM athaMDilIbhavati / iMdANi vitthiNNaMhatthAyAma caurasa, jahaNNa ukkosa joyaNavichakkaM / cauraMgulappamANaM, jahaNNayaM dUramogADhaM // 454 // "hatthAyAmaM0" gAdhA / jahaNNayaM hatthAyAmaM samaMtato causu vi disAsu taM cauraMsaM3 / itaraM ti ukkosaM bArasajoyaNavitthiNNaM / taM cakkavaTTIkhaMdhAvAraNivesassa / ___idANi dUrogADhaM-jahaNNeNaM cattAri aMgulAI, jattha heTThA acittA bhUmI / arthAdApannaM, pareNa jaM taM ukkosaM paMcaaMgulAdi / idANiM AsaNNaM / taM duvidhaM / tattha davvAsaNNaM bhavaNAiyANa tahiyaM tu sNjmaa''yaae| AyA-pavayaNa-saMjamadosA puNa bhAvamAsaNNe // 455 // 1. kareti pU0 1-2 / 2. vadhejjA pA0 / 3. caurassaM pU0 1-2, pA0 / 4. paMcaMgulAdi pA0 / Page #141 -------------------------------------------------------------------------- ________________ 120 bRhatkalpacUrNiH // [pIThikA "davvAsaNNaM0" gAdhA / dukkaDayaM bhavaNAdINaM gRhAdInAmityarthaH / AdiggahaNeNaM devaulANaM gAmassa chettassa paMthassa rukkhassa, jassa hatthipayapamANametto khaMdho tassa hattho samaMtato vajjetavvo / jadi davvAsaNNe vosirati 'tato saMjamovaghAto / te taM athaMDile ujjhejjA pANieNa vA 2liMpejjA, AtavirAhaNA paMtAvaNAdi / bhAvAsaNNaM NAma tAva acchati jAva saNNA kiMci Na Agacchati / tAdhe aNadhitAsato thaMDilaM asakkemANo gaMtuM athaMDile vosirejjA, bhavaNAdiyANa vA AsaNNe vosirejjA, te ceva dosA / adha athaMDilaM ti vA sAgAritaM ti vA kAuM dhareti to AtavirAdhaNA bhavati / aNadhiyAseNa ya logapurao vosirie vA levADie vA pavayaNovaghAto bhavati // bilasahite tasa-pANa-bIyasahite ya imA gAdhA hoMti bile do dosA, tasesu bIesu vA vi te ceva / saMjogato ya dosA, mUlagamA hoti savisesA // 456 // "hoti bile0" gAdhA / do dosa tti AtavirAdhaNA saMjamavirAdhaNA ya / je bile jIvA te saNNAte kAiyAe yA vadhijjaMti / AtAe sappAdI khAejjA / bIesu saMjamavirAdhaNA AyavirAdhaNA ya / tesiM saragAlaM chejjA, phillusittu vA paDito bhajjejjA / vibhAsA / ete ekkakke dosA bhaNitA / idANi je dugAdisaMjogato dosA bhavaMti, te mUlagamAtotti / ekkagamasaMjogAto, savisesa tti duguNA jAva dasaguNa tti, uvauMjituM vattavvA / paMthammi ya Aloe, jhasirammi tasesu ceva culhgaa| purisAvAe ya tahA, tiriyAvAe ya te ceva // 457 // "paMthammi ya0" gAdhA / 5aNNAyariyaparivADIe puvvabhaNi pi pacchittaM puNo bhaNNati / 'puvvabhaNitaM tu jaM taM kAraga0 gAdhA / ettha visesovalaMbho daTThavvo / paMthe paMthAsaNNe Aloge jhusire tasasahite, etehiM caulahugA / savvamaNUsapurisAvAte savvatiriyapurisAvAte etesu vi caulahugA ceva / itthi-NapuMsAvAe, bhAvAsaNNe bile ya cugurugaa| paNagaM lahuyaM gurugaM, bIe sesesu mAsalahuM // 458 // "itthi0" gAdhA / savvitthitAvAte, savvaNapuMsagAvAte, bhAvAsaNNe, bilasahite ya / etesu savvesu caugurugA / "parittehiM bIehiM paMcarAtidiyA lahugA / aNaMtesu bIyasaMkulesuM. te 1. to pU0 1-2 / 2. levejja pU0 2 / 3. kAieNa ya va0 pA0 / 4. uvaujjittuM pA0 / 5. aNNAyapari0 pU0 2 / 6. pi jaM bhaM pA0 / tu jaM haM pU0 2 / 7. parittesu bIesu pA0 / 8. aNaMtehiM tecceva gurUgA pU0 2 / Page #142 -------------------------------------------------------------------------- ________________ bhASyagAthA-456-462] 121 cceva gurugaa| sesesu thaMDilesu savvesu mAsalahU / evaM suddhaM suddheNaM jaM caNNaM Avajjati taM savvaM pAvati / jattha asAmAyAriM kareti tattha vi mAsalahuM / apamajjaNA apaDilehaNA ya dupamajjaNA dupddilehaa| tiya mAsiya tiya paNagaM, lahu kAla tave carima suddho // 459 // "apamajjaNA0" gAdhA / vosiraMto Na paDileheti Na pamajjati mAsalahuM, tavaguru kAlalahuM / paDileheti na pamajjati mAsalahu, kAlaguru / pamajjati Na paDilehati mAsalahuM, dohiM vi lahuM / idAthi paDileheti, pamajjati / tattha duppaDilehitaM duppamajjitaM paMcarAiMdiyA lahugA, tavagurugA kAlalahU / duppaDilehie supamajjite paMcarAiMdiyA lahugA, tavalahugA kAlagurU / suppaDilehite duppamajjie paMcarAiMdiyA lahugA / suppaDilehie suppamajjite suddho| khuDDo dhAvaNa jhusire, tikkhutto apaDilehaNA lhugo| ghara-vAvi-vacca-govaya-Thiya-mallagachaDaNe lahugA // 460 // "khuDDo dhAvaNa" gAdhA / aNNaparivADIe puvvabhaNitaM tu gAdhA / khuDDalao dhAvaNadoso bhavati paloTTaNadoMso ityarthaH / 'kUve vosirati vAvIe vosirati vA, ghare vosirati vaccaghare vaccovariM vA, goppade udruitato vA vosireti, mallae vosirittA chaDDeti / etesu savvesu culhugaa| avAya tti gataM / idANi vajjaNata tti, imANi vajaMteNa vihIe vosiritavvaM / disa-pavaNa-gAma-sUriya-chAyAe~ pamajjiUNa tikkhutto| jassuggaho tti kAUNa, vosire Ayame vA vi // 461 // uttara puvvA pujjA, jammAe~ NisIcarA abhivaDaMti / ghANArasA ya pavaNe, sUriya gAme avaNNo u||462|| "disa pavaNa0" gAdhA / "disa''tti / "uttara" gAdhA / uttara-puratthimA ya disA pujjA logassa, tAsu avaNNo bhavati / "jamma''tti dAhiNA, tIe rattiMcarA devA caraMti, tAdhe tAe disAe rattiM piTuMto na kAyavvo / mA chalejjatti / jato pavaNo tato piTuMto Na kaatvvo| logo bhaNati-etaM ceva agghAti / arisAo vA khubbhaMti / sUrie gAme ya teNaM piTuMte kajjamANe avaNNo bhavati / logo bhaNati-loujjoyakaraM gAma vA abhirNiture eMti / ete 1. ghare pU0 2 / 2. abhibhUeMti pA0 / Page #143 -------------------------------------------------------------------------- ________________ 122 bRhatkalpacUrNiH // [pIThikA cattAri vi dArA egagAdhAe ceva gatA bhvNti| "chAyAe" [gA0 461] tti saMsattaggahaNI puNa, chAyAe NiggayAe~ vosidd| chAyA'sati uNhammi vi, vosiriya muhuttagaM ciTThe // 463 // "saMsatta0" gAdhA / kaMThA / pamajjiUNa tikkhutto tti, appaDile hitassa appaDilehaNe apamajjaNe duppaDilehie duppamajjie ya puvvuttaM pacchittaM / vosiraMtassa ya uvagaraNassa imA vidhI uvagaraNaM vAmagaUrugammi matto ya dAhiNe hatthe / tattha'NNattha va puMse, tihiM AyamaNaM adUrammi // 464 // "uvagaraNaM0" gAdhA / daMDagaM rayaharaNaM ca vAme Urummi Thaveti, mattao dAhiNahatthe, DagalayA 'Dabbahatthe / tihiM ti NAvApUrehiM Ayamati Nilleveti / NAvA pasatI ! jai dUre AyamatI uDDAho / koti pAsittA ciMteti-Na ceva NillevitaM to gato / jati taM paDhamaM thaMDillaM avihIe vaccati to imaM pacchittaM chakkAya causu lahugA, paritta lahugA ya guruga saahaare| saMghaTTaNa pariyAvaNa, lahu guruga'tivAyaNe mUlaM // 465 // "chakkAya0" gAdhA / puDhavikkAyaM saMghaTTati mAsalahuM, pariyAveti mAsaguruM, uddaveti caulahugaM / evaM jAva 'paritta' vaNassatikAe / evaM ekekeNaM dohiM mAMsagurUe ADhavettA caugurUe ThAti, evaM jAva aTThahiM sapadaM / aNaMtavaNaMssaikAe mAsagurue ADhavettA caugurue ThAti / evaM jAva sattahiM divasehiM sapadaM / beiMdie caulahue ADhavettA challahue ThAti / ekkasi jAva chahiM sapadaM / teiMdie caugurUe ADhavettA chagurUe ThAti, paMcahiM spdN.| cauridie challahue ADhavettA chede ThAi, cauhiM sapadaM / egaM paMceMdiyaM saMghaTTeti chagguru, paritAveti cheo, uddavei mUlaM, tihiM vArAhiM carimaM / 'vajjaNa'tti gataM / iyANi "aNuNNA kAraNavihIe [gA0 419] paripATyA ityarthaH / paDhamillugassa asatI, vAghAto vA imehi~ tthaannehiN| paDiNIya teNa bAle, khettudaga NiviTTha thI apumaM // 466 // "paDhamilluga0" gAdhA / bhave kAraNaM Na gacchejjA vi paDhamaM thaMDilaM / asati tti natthi paDhamaM thaMDilaM / adhavA hotayaM pi imehiM vAghAtitaM-paDaNIto tattha acchati / paMthe vA teNayA duvidhA-uvagaraNateNA sarIrateNA ya / vAlA vA tattha hojjA sappAdI / khettaM vA jAtaM, udaeNaM vA 1. davva0 pU0 2 / Page #144 -------------------------------------------------------------------------- ________________ bhASyagAthA-463-469] 123 taM akaMtaM / gAmo vA NiviTTho tattha, vatiyA vA, khaMdhAvAro vA, itthI vA tattha, apumo vA, medhuNaTThiyANi saMjate eMte paDikkhaMti / paDhamAsati vAghAe, purisAlogammi hoti jynnaae| mattaga apamajjaNa Dagala kurua tivihe duvihabhedo // 467 // "paDhamAsati0" gAdhA / evaM asati vAghAte vA paDhamassa kattha gaMtavvaM ? / ucyatebitiyaM. thaMDilaM aNAvAtasaMlogaM saMjayANaM aNNasaMbhotiyANaM saMviggANaM gaMtavvaM / tassAsati amaNuNNANa ceva AvAtaM gaMtavvaM / tattha apariNatA puvvaM ceva gAhitavvA / jadhA-kesiMci AyariyANaM visarisAo saamaayaariio| to tubbhe te mA paDicoejjAha, tubbhe vi tehiM coiyA udAsINA hojjAdha / evaM asaMkhaDAdayo dosA parihariyA bhavaMti / asati amaNuNNAvAtassa pAsatthAdINaM jaM AlogaM taM jaMti / tassAsati tesiM ceva pAsatthAdINaM AvAtaM vaccaMti / tattha khuDDAdI apariNatA ya puvvaM gAhetavvA / jahA-ete NiddhammA ityAdi vibhAsA / taM tubbhe mA citte karejjAdha-'etaM suMdaraM'ti / saMjatisaMlogAvAtaM savvapayatteNa pariharejjA / tattha 'saMgAradiNNau tti saMkAdI, Ata-parobhayasamutthA ya dosA / esA sapakkhajataNA / ___idANi parapakkhajataNA-pAsatthAdiyAvAtassa asati "purisAlogammi hoti jtnnaae"| ettha 'jayaNa'tti vAkyaM paDitaM / tividhaM ti-purisA itthIo napuMsagA / duvidha bheda tti-etesiM 2ekkeko asoyavAdI ya soyavAdI ya / adhavA duvidhabhedo-sAvagA asAvagA ya / adhavA tividhabhedo-thera majjhima taruNA / adhavA tividhA pAyA'vaccakuDuMbiyA DaMDiyA y| evaM itthi-NapuMsagANa vi bhedo / ettha jA purisAloge jataNA sA purisAvAte vi| teNa taM purisAvAte ceva bhaNIhAmi lAghavatthaM / teNa paraM purisANaM, asoyavAdINa vacca AvAyaM / itthi-NapuMsAloe, parammuho kurukuyA sA ya // 468 // "teNa paraM0" puvvaddhaM / 'teNa paraM' ti, purisAlogassa parato asati soyavAdINaM tattha jataNA / 'mattaga'tti patteyamattaehiM pauraM davaM geNhaMti, DagalAdI Na pamajjaMti, kurukucaM ca kreNti| maTTiyAdIhiM mattagassa ya bAhirakappaM kareMti / asati tAdhe "itthi-NapuMsAloe" pacchaddhaM / soyavAdINaM saMloge parammuho kurukucA / sA eva // . teNa paraM AvAtaM, purisetara-itthiyANa tiriyANaM / tattha vi ya pariharejjA, duguchie ditta'ditte ya // 469 // "teNa paraM0" gAdhA / kaMThA / tadasati AvAtaM pAtA-'vaccAdINaM, itthi-NapuMsANaM 1. 0vAtaM saM0 pA0 khaM0 / 2. saMgArA0 pU0 2 / 3. ekkekkA pU0 2, pA0 / Page #145 -------------------------------------------------------------------------- ________________ 124 bRhatkalpacUrNiH // [pIThikA vaccati / assa vyAkhyA tatto itthi-NapuMsA, tivihA, tattha vi asoyavAINaM / tahiyaM ca saddakaraNaM, AulagamaNaM kurukuyA ya // 470 // itthi-NapuMsAvAte, jA uNa jayaNA u mattagAdIyA / purisAvAe jayaNA, sacceva u mattagAdIyA // 471 // "tatto itthi Na." gAdhAdvayam / 'Aula'tti vRndeNa 2saddadaddarANi ullAvittA vaccaMti / hatthAraMDiM ca karettA savvattha / paDhamaM asoyavAdIsu, pacchA soyavAdIsu vi jtnnaae| evaM tAva acittaM thaMDilaM cauppagAraM acitteNaM paMtheNaM gammatitti gataM / idANiM taM ceva mIseNaM paMtheNaM avavAdeNaM gamejjA / tAdhe etaM ceva sacitteNaM paMtheNaM avavAdeNaM ceva 'gamejjA / idANiM mIsaM thaMDilaM, taM pi aNAvAtAdi cauvvidhaM / tassa vi accittAdI tiNNi pNthaa| ettha gAdhA 6accitteNaM mIsaM, mIsaM mIseNa chkkmiisennN| saccittachakkaeNaM, mIse caubhaMgiga padese // 472 // "accitteNaM mIsaM0" gAdhA / ettha mattaehiM jatiMtavvaM / asati mattayANaM vosiraMtANa vA sAgAriyaM pariDhuvettANa vA, tAdhe dhammatthikAyAdipadese NissA kAuM vosirati / etaM avavAte patte / evaM bhavati caubhaMgiya tti / aNAvAtAdiasaMloge cauvvidhe vi / idANi saccittaM thaMDilaM, taM pi AvAtAdi cauvvidhaM / etassa vi acittAdI tiNNi paMthA accitteNa sacittaM, mIseNa sacitta chakkamIseNa / saccitta chakkaeNaM sacitta caubhaMgiya padese // 473 // "accitteNa0" gAdhA / kNtthaa| paDhita suta guNiyamaguNiya, dhAramadhAra uvauttau prihrti| AloyA''yariyAdI, AyarioM visohikAro se // 474 // "paDhita suta0" gAdhA / jamhA ayANae pacchittaM bhavati tamhA paDhiyaM jeNa sutaM ca 1. vibhAsA pA0, pU0 2 / 2. saharaviDDarANi pA0 / saddaravaddarANi pU0 1 / 3. ullAveMti pU0 2 / 4. kareMtA pU0 1-2 vinA / 5. gammejjA pU0 2 / 6. sacci0 pU0 2 / Page #146 -------------------------------------------------------------------------- ________________ bhASyagAthA-470-479] 125 guNitaM vA. bhavatu aguNitaM vA, dhAritaM vA bhavatu adhAritaM vA, NavaraM uvautto 1pariharito kappio ceva bhavati / puNaravi paThyate / paDhieNa vA, apaDhieNa vA, sueNa vA asuteNa vA, guNieNa vA, aguNieNa vA, dhArieNa vA, adhAriteNa vA, thaMDilasutteNaM uvajutto vA, aNuvayutto vA jaM virAdhaNaM kareti, Aloeti Ayariyassa / AdiggahaNeNaM asati Ayariyassa aNNassa vi uvajjhAyAdiNo Aloeti / AloijjaMte AyariyA pacchittaM deMti teNa suddho bhavati / 'viyAre'tti dAraM gatam / idANi leve tti appatte akahettA, aNahigaya'paricchaNe ya cugurukaa| dohi gurU tavagurugA, kAlagurU dohi vI lahugA // 475 // "appatte akahettA0" gAdhA / suttaM pAesaNA ohaNijjuttigAhAto vA / etaM appattaM jati levassa peseti taM ceva pacchittaM gAdhAe, carcA pUrvavat / codao vadati ajjakkAliya levaM, vayaMti aviyANiUNa sabbhAvaM / te vattavvA levo, diTTho telokkadaMsIhiM // 476 // ajjakAliyalevo kahaM puNa ? ucyate AtA pavayaNa saMjama, uvaghAo dissae jao tiviho / tamhA vayaMti keI, Na levagahaNaM jiNA beMti // 477 // "AtA pavayaNa0" gAdhA / kei tti codakAH / syAnmati:-kahaM puNa Ata-pavayaNasaMjamANaM uvagghAo bhavati ? / ucyate radhapaDaNa uttamaMgAdibhaMjaNA ghaTTaNe ya krghaato| aha AyavirAhaNayA, jakkhullihaNe pavayaNammi // 478 // "radhapaDaNa0" gAdhA / kaMThA / 'ghaTTaNe 'tti 2bhANe diNNe leve ghaTTaeNaM ghaTTetassa / 'yakSa' . iti zvA, teNa akkho ullihito / imo vi tammi ceva geNhejjA / gamaNA''gamaNe gahaNe, tiTThANe saMjame virAhaNayA / mahi sari ummuga hariyA, kuMthU vAsaM rayo va siyA // 479 // "gamaNAgamaNe0" gAdhA / 'mahi'tti, puDhavI / 'sari'tti, NadI / tIe bhommo AukAo hojjA / ummuga tti, kadAdi sAgaDiehiM agaNikAo uddIvio hojjA, taM 1. pariharau pU0 2 / 2. bhAyaNe dinnaM levaM ghuTTaeNaM pA0 / dinne levaghaTTaeNaM pU0 1 / hANe diNNe pU0 / Page #147 -------------------------------------------------------------------------- ________________ 126 bRhatkalpacUrNiH // [pIThikA saMghaTTejjA / 'yatrAgnistatra vAyuH', kuMthumAdiNo ya pANA leve laggayA hojjA / eteNa kAraNeNaM AtA-pavayaNa-saMjamANaM virAdhaNA / kiMca, jadhA piMDesaNA-pANesaNAto' bhaNiyAto, Na evaM levesaNA / Ayario bhaNati-je evaM bhaNaMti te aviyANittUNa sabbhAvaM / te vattavvA-levo ajjakAlito na bhavati, jeNa diTTho telokkadaMsIhiM / kadhaM puNa ? ucyate-jeNa pAesaNAe tividhaM pAyaM bhaNitaM adhAkaDAdi / ettha appasaparikammANaM avassa leveNa kajjaM / jaM ca ohaNijjuttIe ihaM ca levesaNA bhaNiyA, tamhA levo diTTho telokkadaMsIhiM / jaM ca bhaNasiAtovaghAtAdI dosA, he codaka ! / tesiM dosANaM parihAro, coyaga jayaNAe~ kIrae tesiM / pAte u alippaMte, te dosA hota'NegaguNA // 480 // "dosANaM0" gAdhA / kaMThA / 'aNegaguNa'tti aNegappagArA, te AyAdINaM uvagghAtA bhavaMti / kadhamiti cet ? ucyate uDDAdINi u virasammi bhuMjamANassa hoti AyAe / duggaMdhi bhAyaNaM ti ya, garahati logo pavayaNammi // 481 // "uDDAdINi0" gAdhA / kaMThA / kiMca, jadhA2pavayaNovaghAtA aNNe, vi atthi te u jayaNAe~ kiirNti| AyamaNabhoyaNAI, leve tava maccharo ko Nu // 482 // , "pavayaNovaghAtA aNNe vi0" gAdhA / kaMThA / jadhA aMbilA''yamaNaM kAiyAyamaNaM aNAyamaNaM pAtrabhoyaNaM maMDalIbhoyaNaM ceti / / khaMDammi maggiyammI, loNe diNNammi avyvvinnaaso| , aNukaMpAdI pANammi hoti udagassa uviNAso // 483 // "khaMDammi0" gAdhA / alitte pAte kammii kajje khaMDe maggite aviratiyAe 'khaMDa'ti kAuM aNAbhogeNaM saiMdhavAdiloNaM diNNaM, tAdhe alitte aMbe bhAyaNe taM puDhavikkAtiyaM viddhaMsati / 'avayava'tti, aMbAvayavehiM adhavA pANae maggite aNukaMpAe sA aviratiyA 'ete udagassa sAyaM na jANaMti' tti udagaM dejjA / AdizabdAdanAbhogeNaM / vatANi vA se bhajjaMtu, tAdhe aMbAvayavehi AukkAo viddhaMsijjati / pUtaliyalagga agaNI, palIvaNaM gAmamAdiNaM hojjaa| roTTapaNagA tarummi, bhigu-kuMthAdI ya chammi // 484 // 1. pAdesaNAto pA0 / 2. pavayaNaghAyA pA0 mu0 / Page #148 -------------------------------------------------------------------------- ________________ bhASyagAthA-480-488] 127 - "pUtaliya0" gAdhA / kAeti aviratiyAe saiMgAlA pUyaliyA diNNA hojjA, tAdhe aMbA'vayavehiM viddhaMsati / adhavA taM ceva pAdaM DahejjA, tAdhe acetaMtassa palittaM hojjaa| sahasa tti chaDDie vatimAdIhiM palittAhiM gAmo 1DajjhejjA / AdiggahaNeNa gAuyaduguNA duguNaM DajhejjA, vAukkAto vi tattheva / vaNassativirAdhaNA-atichaDDANaM3 roTTo diNNo hojjA, so viddhaMsati aMbabhAveNaM / paNao vA bhiggUhi~ sammucchejjA, so aNNa-pANeNaM virAhijjati / tasakAyavirAdhaNA 4bhiggUhi kuMthU jAtA hojjA, te aMbabhAveNaM virAdhijjaMti / "chaTTammi" tti tasakAe / evaM chaha vi kAyANaM virAdhaNA avassaM / pAtaggahaNammi u desiyammi levesaNA vi khalu vuttaa| tamhA u ANaNA liMpaNA ya levassa jayaNAe // 485 // "pAtaggahaNammi0" gAdhA / kaMThA / codago bhaNati-jati jataNAe kAtavvA ANaNAdI to ahaM jataNaM bhaNAmi jeNa ete dosA Na bhavaMti / ANaNe tAva hatthovaghAto, tamhA gaMtUNa liNpnnaa| hatthovaghAya gaMtUNa liMpaNA sosaNA ya hatthammi / sAgArie pabhU jiMghaNA ya chakkAyajayaNAe // 486 // "hatthovaghAya0" dAragAdhA / 'gaMtUNa liMpaNa'tti assa pavibhAsA coyagavayaNaM gaMtUNa liMpaNA ANaNe bahU dosaa| saMpAtimAdighAto, ahiussaggo ya gahiyammi // 487 // "coyaga0" gAdhA / AdiggahaNeNaM asaMpAtimANa vi / ahio ya katAdi hojjA, tAMdhe 'ussaggo 'tti pAriTThAvaNiyA bhavati / Ayarito bhaNati evaM pi bhANabhedo, viyAvaDe attaNo u uvghaato| nissaMkiyaM ca pAyammi geNhaNe iyarahA saMkA // 488 // "evaM pi bhANa." gAdhA / 6udvitato levaM ghettuM ghettuM bhANe chubbhati, tattha viyAvaDassa vichuDejjA / evaM tAva bhANabhedo bhavati / AtovaghAto kadhaM ? sagaDeNa khuttieNaM abhihmmejjaa| kiMca pavayaNovaghAto vi / te paccakkhameva pAsaMtA jANaMti-eteNa asutiNA lippaMti tti / itaradhA saMkA bhavati-ki pAtrasya uta pAdasya dukkhaMtassa tti / 'gaMtUNa liMpaNa' tti gtN| 1. DahejjA pU0 2 / 2. nAsti pU0 2 / 3. aticchaDANaM pU0 2 / 4. bhigUhi pU0 2 / 5. vyAkhyA pA0 / 6. udghaTThiyato pA0 / 7. jAva pU0 2 / Page #149 -------------------------------------------------------------------------- ________________ 128 bRhatkalpacUrNiH // [pIThikA iyANi 'sosaNa'tti dAraM jati NevaM to puNaravi, ANeuM liMpiUNa hatthammi / acchati dhAremANo, saddavaNikkhevaparihArI // 489 // codago bhaNati-jati ete dosA to ANeuM liMpatu / kiM puNa liMpittA ? jaM ahaM bhaNAmi taM kajjau / "codeti puNa" 1gAdhA / kaMThA / 2"saddavaNikkhevaparihAraM' icchaMto evaM kareu / Ayario bhaNati evaM pi hu uvaghAto, AyAe saMjame pavayaNe y| mucchAdI pavaDate, tamhA uNa sosae hatthe // 490 // "evaM pi hu uva0" gAthArddham / kadhaM AtAdINaM virAdhaNA? ucyate-so ciraM acchito hatthao dhareto tAdhe mucchAe paDito, khANugAdIsu AvaDitassa AtavirAdhaNA / saMjame-je pavaDato virAdheti / pavayaNe-paDato asutiyammi paDejjA / jamhA ete dosA tamhA na sosetavvaM hatthe / ettha ya savvattha codagassa adhAchaMdo tti kAuM caugurugA Ata-pavayaNa-saMjamANaM / evaM Ayario sIsaM paDibhaNiUNaM appaNo jataNasAmAyAriM bhaNati duvihA ya hoMti pAtA, juNNA ya NavA ya je u lippaMti / juNNe dAeUNaM, liMpati pucchA ya iyaresiM // 491 // "duvihA0" gAdhA / te duvidhA pAdA je lippaMti juNNA ya NavAya / tattha je NavagA te ApucchittA AyariyaM avassaM liMpitavvaM ti kAuM liMpati ceva / iyaratti NavA / je puNa juNNA te avassaM AyariyANaM dAtavvA / jadhA-4eriso levo khamAsamaNo ! liMpAmi tti / jati Na dAeti, "mAsalahuM / ko doso adAite ? / ucyate pADicchaga-sehANaM, NAUNaM koI AgamaNa maayii| daDhaleve vi u pAe, liMpati mA tesi dijjejjA // 492 // ahavA vi vibhUsAe, liMpati jA sesagANa prihaannii| apaDicchaNe ya dosA, sehe kAe yato'dAe // 493 // "pADicchaga0" gAdhA / kaMThA / "adhavA" gAdhA / parikhutthaetti juNNao tti kAuM ajuNNayaM ceva levaM vibhUsANimittaM liMpaMti / tammi litte bhANeNa viNA jA sesagANa sAdhUNaM 1. gAtheyaM bR0bhASyasatkA syAditi sambhAvyate / 2. sadravanikSepaH pari0 pU0 1-2, pA0 / 3. evaM houva0 pU0 2 / 4. eseriso pU0 2 / 5. mAsaM pU0 2 / 6. parikhuDao tti pA0 / 7. pU0 1-2 nAsti / 8. liMpati pU0 1-2 / Page #150 -------------------------------------------------------------------------- ________________ bhASyagAthA-489-498] 129 parihANI taM prAvati so, jo so mAyI liMpati / mA paDicchagANaM sehANaM vA dijjihinti / tattha pAdehiM viNA jaM pADicchagANa paDicchijjaMti taNNipphaNNaM, NANa-dasaNa-carittANa ya voccheo| 'sehe'tti seho uvaTThito jA abhANaeNaM virAdhaNA / jaM so apavvAvijjaMto kAtavirAhaNaM kareti, taNNipphaNNaM / jamhA ete dosA adAie tamhA dAetavvaM / dAettA kAe vidhIe levo dAtavvo ghettavvo vA ? ucyate puvvaNhe levagamaM, levaggahaNaM susaMvaraM kaauN| levassa ANaNA liMpaNA ya jayaNAe~ kAyavvA // 494 // puvvaNheM lepagahaNaM, kAhaM ti cautthagaM karejjAhi / asahU vAsiyabhattaM, akAra'laMbhe va ditiyare // 495 // 'puvvaNhe' gAdhA / assa vibhAsA / "puvvaNhe levagaha0" gAdhA / sAdhuNA kAusagge ceva ciMtetavvaM "kiM ajja bhANANi liMpitavvANi Na va tti ?" / tAdhe jati liMpitavvANi tA puvvaNhe levagahaNaM rekAhiti, cautthaM kareti / adha Na sakketi abbhattaTuM kAuM to dosINaM geNhati / adha Na uvakareti Na vA labbhati dosINo to iyare sAhuNo hiMDittA majjhaNhe deMti, porisiM Na kareti / katakitikammo chaMdeNa chaMdito bhaNati leva ghicchAmi / tubbhaM viyANimaTTho, AmaM taM kittiyaM kiM vA // 496 // sese vi pucchiUNaM, kayaussaggo gurUNa NamiUNa / mallaga-rUe geNhai, jati tesiM kappito hoti // 497 // "katakitikammo0" gAdhAdvayam / AyariyANaM vaMdaNayaM dAtuM bhaNati-saMdisadha ! / AyariyA bhaNaMti-chaMdeNaM / tAdhe chaMdio saMto bhaNati-levaM geNhIhAmo tti / Ayarie sese ya sAdhuNo bhaNaMti-tubbha vi aTTho, ANejjA / tattha jo bhaNati AmaM, taM bhaNati-kettiyaM kaM vA levaM ? aTThatassa itaraM cetyarthaH / jaM bhaNati taM icchAmi tti bhaNittA uvaogakAusaggaM karettA guruM panamittA saMdisAvettA 'AvassitAe' tti kAuM jati pAta-vatthANaM kappito bhavati, tao ceva mallayaM rUvaM ca geNhai / adha akappio, to gIyatthapariggahite, ayANao rUya-mallae ghettuM / chAraM ca tattha vaccati, gahie tasapANarakkhaTThA // 498 // 1. appavvA0 pU0 1-2 vinA / 2. vyAkhyA pA0 / 3. kAhaMti pU0 2 / 4. hiMDaMtA pU0 2 vinaa| * 5. NamiuM pU0 2 / Page #151 -------------------------------------------------------------------------- ________________ 130 bRhatkalpacUrNiH // [pIThikA "gIyattha0" gAdhA / kaMThA / idANiM jaM taM heTThA bhaNitaM 'sAgArie'tti / assa vyAkhyA vaccaMteNa ya diTuM, sAgAriducakkagaM tu abbhAse / tattheva hoi gahaNaM, Na hoti so sAgariyapiMDo // 499 // "vaccaMteNa ya0" gAdhA / kaMThA / 'abbhAsa' visesaNaM kIrati 'mA sAgAriyapiMDo'tti kAuM volehiti' / 'pabhu'tti gaMtuM ducakkamUlaM, aNuNNavijjA pabhuM tu sAhINaM / ettha ya pabhu tti bhaNie, koI gacche NivasamIvaM // 500 // kiM demi tti NaravaI, tubbhaM kharamakkhiyA ducakitti / so ya pasattho levo, ettha ya bhaddeyarA dosA // 501 // "gaMtuM ducakka0" gAhA / NANuNNaveti, mAsaM / tamhA pacchittabhIruNA aNuNNavettavvo / ko iti cet ? ucyate-pahU aNuNNaveyavvo tti kAuM koti ciMteti-rAyaM mottuM ko aNNo pabhU, to rAyaM ceva aNuNNavemi tti raNNo sagAsaM gaMtuM dhammalAbheti / tattha rAyA bhaNejjA-'kiM demi?' / sAdhU bhaNati-tubbhaM sagaDANi telleNa uvaMgitANi tesiM jaM hoti teNa cokkho levo bhavati, taM aNujANaha me / ettha 'bhaddeyarA dosA' / itare tti paMtadosA / bhaddao bhaNejjA-"aho NimmamattA bhagavaMto je etaM pi ayAcitaM na geNhaMti" / tAdhe bhaNejjA-mama visae sagaDANi telleNa uvaMgitavvANi / paMto bhaNejjA-aho asuiNo nagaraM savvaM dharisitaM ti padUsejjA ghosAvejjA vA, jadhA-mama rajje 3mA koti telleNa sagaDANi urvajau tti, ghayeNa uvaMjadha / paDahao bhmito| tamhA ducakkapatiNA, tassaMdidveNa vA aNuNNAte / kaTugaMdhajANaNaTThA, jiMghe NAsaM aghaTTato // 502 // "tamhA duca0" puvvaddhaM / jamhA ete bhadda-paMtadosA tamhA NANuNNavetavvo rAyA / ko aNuNNavetavvo? jo tassa sagaDassa, adhipatI, jo vA teNaM saMdiTThato, tamaNuNNavettA / jiMghaNA ya tti / assa vibhAsA / kaDugaMdhajANaNaTThA NAseNa acchivaMto osiMghati tellassa kaDuo gNdho| idANi 'chakkAyajataNatti dAraM / harite bIeN cale jutte, vacche sANe jalaTThie / puDhavI saMpAtimA sAmA, mahAvAte mahiyA'mite // 503 // 1. volehiti pU0 2 / 2. makkhiyavvANi pA0 / 3. Na pU0 2 / 4. 0NNAto tA0 / Page #152 -------------------------------------------------------------------------- ________________ bhASyagAthA-499-505] 131 "harite." dAragAdhA / 'harie bIe' tti / anayorvyAkhyA'harite bIesu tahA, aNaMtare paraMpare ya bicaukke / AtA dupadaM ca payaTTitaM tu etthaM tu caubhaMgo // 504 // "harite0" gAdhA / haritesu sAdhU aNaMtarapatiTThito No paraMparapatiTThito vA cubhNgo| evaM bIesu vi caubhaMgo / haritesu bhaMDI aNaMtarapatiTThitA No paraMparapatiTThitA caubhaMgo / evaM bIesu vi caubhaMgo / bi caukka tti sAdhummi haritesu ego caubhaMgo, bitio biiesu| evaM bhaMDIe vi do caubhaMgA bhaNitA / "AtA dupataM ca patidruitaM ti etthaM pi caubhaMgA" / do iti vaakyshessH| 'Aya'tti sAdhU / haritesu sAdhU bhaMDI ta aNaMtarapatiTThitANi No paraMparapatiTThitANi caubhaMgo / evaM bIesu vi caubhaMgo // idANi etesiM ceva pacchittaM bhaNNati cauro lahugA gurugA, mAso lahu guru ya paNaga lahu guruyaM / chasu parita'NaMta mIse, bIje ya aNaMtara pare ya // 505 // "cauro0" gAdhA / jattha parittesu haritesu sAdhU aNaMtarapatiTThito No paraMparapatiTThio, tattha ha / jattha vi paraMparapaiTio No aNaMtarapatiTTio tassa vi ha / tatiyabhaMge aNaMtaraparaMparapatiTThito do caulahUNi, carimo suddho / evaM bhaMDIe vi / paritta-haritesu aNaMtarapaiTThitAe paraMparapatiTThiyAe ya, AdimabhaMgesu dosu do3 caulahU / tatiyabhaMge do cau lahUNi, carime suddho / jattha paritta-hariesu sAdhU bhaMDI ya aNaMtarapatiTThiyANi No paraMparapatiTThitANi, ettha AdimabhaMgesu dosu do do caulahUNi / taiyabhaMge cattAri caulahUNi / . carime suddho| jattha aNaMtANi haritANi tattha tisu vi caubhaMgesu ete ceva caugurugA / carimesu tiNha vi suddho / jattha mIsayANi haritANi tattha etesu ceva ThANesu parittesu mAsalahU, aNaMtesu maasguruu| carimesu tiNha vi suddho / bitiesu parittesu sacittesu mIsesu vA tesu ceva bhaMgesu paMcarAtidiyA lahugA / carimesu tiNha vi suddho / aNaMtesu paMcarAtidiyA gurugaa| carimesu 3 suddho / chasu tti chasu caubhaMgesu / adhavA chasu tti paritta-hariesu sacittesu 1 aNaMtahariesu sacittesu 2 parittahariesu mIsesu 3 aNaMtahariesu mIsesu 4 parittabIesu 5 aNaMtabIesu 6 / imaM sesadArapacchittaM / 1. harite bIe~ patiTThiya, aNaMtara paraMpare ya bodhavve / paritANate ya tahA, caubhaMgo hoti nAyavvo // 501 // [vRttau svIkRtaH pAThaH // ] 2. pA0 pratau na / 3. pU0 2 nAsti / Page #153 -------------------------------------------------------------------------- ________________ 132 bRhatkalpacUrNiH // [pIThikA cala-jutta-vaccha-mahiyA-tasesu sAmAe~ ceva ctulhugaa| davvacala sANa gurugA, mAso lahuo u amiyammi // 506 // "cala-jutta0" gAdhA / esa vakkhANijjaMtesu ceva dAresu bhaNNihiti / tattha calaM duvidhaM davve bhAve ya calaM, davvammI duTTiyaM tu jaM dupayaM / AyAe~ saMjamammi ya, duvihA u virAhaNA tattha // 507 // "davve bhAve0" gAdhA / davvacalaM nAma jaM sagaDaM duTThitaM tahiM geNhati, catugurU / 'AtavirAhaNa' tti kAuM / AtavirAhaNA-sagaDe rekhuite abhihato marejjA / saMjamavirAhaNAsaMcAlijjaMte pANajAtitavirAdhaNA bhavati / bhAvacala gaMtukAmaM, goNAIaMtarAiyaM tattha / jutte vi aMtarAyaM, vittasacalaNe ya AyAe // 508 // bhAvacalaM 3jaM gaMtukAmaM jotijjitukAmaM ityarthaH / tattha jAva levo gheppati tAva aMtarAiyaM hoti, goNANaM cAri-pANiyassa niruddhANaM / AdiggahaNeNaM maNussANa vi / tammi bhAvacale geNhati caulahugA / cale tti gataM / itANi 'jutte 'tti, daarN| 'jutte' vi 'pacchaddhaM / juttaM NAma jaM juttayaM baillehiM gacchaMta vArettA jati geNhati caulahugA / so ceva aMtarAyadoso / aNNo ya imo-teM baillA vittasejjA, tattha bhaMDIe cAliyAe calaNo akkamejjA, AyavirAhaNA saMjamavirAhaNA ya / tasAtipAte ettha vi hv| ___ itANiM vaccha-sANA do vi dArA egaTThA 5bhaNNaMti / jammi sagaDe vaccho baddho jattha vA sANo Thiellao baddhao vA / ettha vacche hvA / sANe hvA / ko doso ? ucyate vaccho bhaeNa NAsati, bhaMDikkhobhe ya aayvaavttii| AyA pavayaNa sANe, kAyA ya bhaeNa NAsaMte // 509 // "vaccho bhaeNa0" gAdhA / kaMThA / jo ceva ya hariesuM, so ceva gamo u udaga puDhavIe / jalaTThie, puDhavI ya, do vi dArANi egagAhApuvvaddheNa bhaNati / 'jo ceva' puvvaddhaM / 1. gAtheyaM mu0 TIkA pratau kra0 508 rUpeNa dRzyate / 2. khuttie pU0 1, pA0 / 3. pU0 2, pA0 nAsti / 4 0hiM gacchati taM ThavAvettA ja0 pU0 1-2 / 5. bhaNati pU0 2 / 6. dAre gAhaddheNaM bhaNa0 pA0 2 / 7. socceva pU0 2 / Page #154 -------------------------------------------------------------------------- ________________ bhASyagAthA-506-515] 133 jadhA hariesu prarittesu sacittesu mIsaesu ta bhaMgA pacchittaM ca bhaNitaM, tadhA ettha vi bhANiyavvaM / . saMpAtimA tasagaNA, sAmAe hoi caubhaMgo // 510 // "saMpAtimA sAma''tti / ke puNa te saMpAtimA na jJAyante kiM trasAH sthAvarA veti ? 1atrocyate-saMpAtimA tasagaNA na sthAvarA / tesu saMpAtimesu paDatesu jati geNhati caulahugA / "sAmAe hoti caubhaMgo" tti / sAmA rattI / tattha rattiM geNhettA rattiM deti levaM bhANassa caulahugA / dohiM vi gurugaM / rattiM geNhittA divasato deti caulahugA / tavagurugA kaallhuu| divasato geNhittA rattiM deti caulahugA ha 4 / tavalahugA kAlagurU / divasato geNhittA divasato deti suddho / asuddhe jeNa asuddho tamAvajjati / 'mahAvAe mahitAe amite ya' ete dAre egaTe ceva gAhAe bhaNati vAyammi vAyamANe, mahiyAe ceva pavaDamANIe / nANuNNAyaM gahaNaM, amiyassa ya mA vigicaNayA // 511 // vAyammi vAyamANe saMpatamANA ya vA vi mahitAe 2dhUmiyAe tti bhaNiyaM hoti / Na mito amito / mahAvAte tasa-thAvarANaM taduddhatANaM vadho bhavati / mahAvAte geNhati caulahugA / mahitAe vi caulahugA / amituM geNhati mAsalahuM / etaddosavimukta, ghettuM chAreNa akkamittANaM / cIreNa baMdhiUNaM, gurumUla paDikkamA''loe // 512 // "etaddosa0' gAdhA / je ete haritAdayo dosA bhaNitA, etehiM vimukkaM 'mA saMpAtimANaM vadho bhavissati' teNa chAreNa akkamitavvaM / sesaM kaMThaM / daMsiya chaMdiya guru sesae ya omatthiyassa bhANassa / kAuM cIraM uvariM, rUyaM ca chubhejja to levaM // 513 // guru sesaesu tti, AyariyaM sese ya sAhuNo, chaMdetuM ti nimaMteDe, jassa aTTho tassa dAuM, pacchA omaMthitassa / kaMThaM / aMguTTha-paesiNi-majjhimAhiM ghettuM ghaNaM tato ciirN| AliMpiUNa bhANaM, ekkaM do tiNNi vA ghaTTe // 514 // aNNoNNe aMkammi u aNNaM ghaTTeti vAravAreNaM / ANeti tameva diNe, davaM raeuM abhattaTThI // 515 // 1. ata ucyate pU0 2 / 2. bhUmi0 pU0 2 / 3. omatthiyassa pU0 1-2, pA0 / Page #155 -------------------------------------------------------------------------- ________________ 134 [pIThikA bRhatkalpacUrNiH // abhataTThINaM dAuM, aNNesiM vA ahiMDamANANaM / hiMDejja asaMtharaNe asatI ghettuM araDyaM tu // 516 // Na tarijjA jati tiNNi u, hiMDAveuM tao Nu chAreNaM / oyatteuM hiMDati, aNNe va davaM se giNhaMti // 517 // litthAriyANi jANi u, ghaTTagamAINi tattha leveNa / saMjamabhUtiNimittaM, tAiM bhUIe~ liMpijjA // 518 // evaM levaggahaNaM, ANayaNaM liMpaNA ya jayaNA ya / bhaNiyANi ato vocchaM, parikammavihiM tu littassa // 519 // litte chANiya chAro, ghaNeNa cIreNa baMdhiuM unnhe| uvvattaNa pariyattaNa, aMchiya dhove puNo levo // 520 // . kAuM sarayattANaM, pattAbaMdhaM abaMdhagaM kujjaa| sANAirakkhaNaTThA, pamajja chAuNhasaMkamaNA // 521 // taddivasaM paDilehA, kuMbhamuhAINa hoi kAyavvA / : chaNNe ya nisiM kujjA, kayakajjANaM vivego u // 522 // aTTagaheuM levAhiyaM tu sesaM sarUvagaM pIse / adhavA vi Na dAyavvo, sarUyagaM chAre to ujjhe // 523 // "aMguTTha0" gAdhAo dasa kaMThAo // paDhamacarimAu sisire, gimhe addhaM tu tAsi vajjittA / pAyaM Thave siNehAdirakkhaNaTThA pavese vA // 524 // uvayogaM ca abhikkhaM, kareti vAsAdi-sANarakkhaTThA / vAvAreti va aNNe, gilANamAdIsu kajjesu // 525 // ekko ya jahaNNeNaM, biya tiya cattAri paMca ukkosA / saMjamaheuM levo, vajjittA gArava vibhUsaM // 526 // aNavaTuMte taha vi u, savvaM avaNettu to puNo liNpe| tajjAya sacoppaDayaM, ghaTTa raeuM tu jaM dhove // 527 // "paDhama-carimAo0" gAdhA / sisiro''tti hemaMto / tammi paDhamAe porisIe Page #156 -------------------------------------------------------------------------- ________________ bhASyagAthA-516-532] ugghADAe uNhe dAyavvaM bhAyaNaM / 'carime 'tti cautthI, tAe aNogADhAe paDipavesitavvaM / sesaM kaMThaM // aNNo tajjAtalevo, so keriso ? / ucyate-"tajjAta sacoppaDagaM ghaTTa raetuM tu jaM dhove"|| tajjAya-juttilevo, ducaklevo ya hoi nnaayvyo| muddiyaNAvAbaMdho, teNagabaMdho ya paDikuTTho // 528 // tajjAtalevo NAma jaM lAuyAdipAdaM tellAdiNA 2sacoppaDaM tattha ya dhUlI bahutI laggitA, taM ghaTTettA raettA kappe kae tajjAyalevo bhavati / Aha-katividho levo ? ucyatetiviho / "tajjAtajutti0" puvvaddhaM / assa vibhAsA juttI u pattharAyI, paDikuTThA sA u saNNihI kaauN|| daya sukumAla asaNNihi, ducakkalevo ato iTTho // 529 // "juttI u0" gAdhA / AdiggahaNeNaM sakkarA 3kiTTo keyAramaTTiyAdI / savvesu etesu sagaDalevo suMdaro / jeNa tammi sukumAlattaNao pANajAtIyA dIsaMti / tesu dIsamANesu dayA kIrati / eteNa kAraNeNaM sagaDalevo. suMdaro / bhijjejja lippamANaM, littaM vA asaie puNo bNdhe| muddiyaNAvAbaMdhe, Na teNa baMdheNa baMdhejjA // 530 // "bhijjejja0" puvvaddhaM / "asatie" tti, jaM aNNassa pAtassa tAdhe baMdhaNavidhi bhaNati / "muddiya0" pacchaddhaM / kaMThaM / Aha-kiM saMjamaNimittaM levo dijjati ? aha vibhUsaNanimittaM ? ucyate saMjamaheuM levo Na vibhUsAe vayaMti titthayarA / sati-asatIdiTuMto, vibhUsAe hoMti caugurugA // 531 // "saMjama0" gAdhA / saMjamaheuM puNa leve dijjamANe jati sobhA bhavati to vi saMjamo ceva / jadhA satIe tulle vibhUsaNe kulAyAraNimittaM adosaM / iyarIe jAratosaNaNimittaM sdosN| evaM jadhA sati(tI)-asatIo tahA sAhU, jadhA vibhUsaNaM tahA levo / jadhA kulAyAro tahA saMjamo / jadhA jAratosaNaM tadhA asaMjamo / sesaM kaMThaM / khara ayasi-kasaMbha sarisava, kameNa ukkosa majjhima jhnnnno| NavaNIe sappi vasA, gule ya loNe alevo u||532|| 1. tato dhove pA0 / dhAve pU0 2 / 2. coppaDaM pU0 2 / 3. kuTTo pU0 2 / Page #157 -------------------------------------------------------------------------- ________________ 136 bRhatkalpacUrNiH // [pIThikA paDhiya suya guNiyamaguNiya, dhAramadhAra uvauttoM pariharati / AloyAyariyAdI, AyarioM visohikAro se // 533 // kharasaNha(NNa?)eNa ukkoso, atasi-kusuMbhehiM majjhimo, sarisavatelleNa jahaNNo, navaNIya-sappi-vasAhiuvagge' alevo / reguDa-loNabhariesu sagaDesu kharasaNhovaMgesu vi alevo / Na ghettavvo tti bhaNitaM hoti / sesa kaMThaM / levakappio samatto ||ch|| idANi piMDakappito / ciraM AyAraggapiMDesaNAto / idANi dasavetAlitapiMDesaNAo / suttaM etaM appatte akahettA, aNahigaya'paricchaNe ya cugurugaa| dohiM gurU tavagurugA, kAlagurU dohi vI lahugA // 534 // paDhie ya kahiya ahigaya, pariharatI piMDakappito eso| .. tivihaM tIhi~ visuddhaM, parihara NavageNa bhedeNa // 535 // "appatte0" gAdhA / vibhAsitavvA piMDAhigAreNaM / "tividhaM" ti uggamaasuddhaM / uppAdaNaasuddhaM / esaNAasuddhaM / etaM tivihaM tIhi maNeNa Na geNhati Na geNhAveti geNhataM NANujANati / evaM vAyAe vi, kAeNa vi / ete tiNNi tiyA Nava / ettha piMDaNijjuttI savvA vibhAsitavvA / sA saTThANe cceva vibhAsijjihiti / ihaM puNa* pacchittaM bhaNNati uggamadosANaM solasaNhaM, solasaNha ya uppAyaNAdosANaM, dasaNha ya esaNAdosANaM / tattha tAva solasaNhaM uggamadosANaM bhaNNati gurugA ahe ya caramatiga mIsa bAyara spccvaayhdde| kaDa pUie ya gurugo, ajjhoyarae ya caramaduge // 536 // "gurugA0" gAdhA / AdhAkammaM geNhati caugurugA // 'carima tiya'tti, uddesiyaM duvidhaM-oheNa vibhAgeNa ya / vibhAgo bArasavidho / taM jadhA-uddesitaM, kaDaM, kammaM / uddesitaM cauvvidhaM / taM jadhA-uddesitaM samuddesitaM AdesitaM samAdesitaM / kaDaM pi catuvvidhaM / taM jadhAuddesakaDaM samuddesakaDaM AdesakaDaM samAdesakaDaM ti / kammaM pi cauvvidhaM / taM jadhA-uddesakamma samuddesakammaM AdesakammaM samAesakammaM ti / ete tiNNi caukkayA bArasa / etesu puNa jaM jAvaMtiyaM taM uddesaM bhaNNati / jaM pAsaMDANaM taM samuddesaM bhaNNati / jaM samaNANaM taM AdesaM bhnnnnti| jaM 3NiggaMthANaM uddissa kIrati taM samAdesitaM bhaNNati / etammi bArasavidhe vibhAguddesie jaM carimaM tigaM samuddesakammaM AdesakammaM samAdesakammaM, etammi caugurugA tavakAlavisesiyA hvA / hvA / hvA / ' 'mIsa'tti, mIsajAtaM / taM tividhaM / jAvaMtiyamIsaM, 1. uvammi ale0 pU0 1 / 0hi uvaMgite a0 pA0 / 0hi uvaMje pU0 2 / 2. gula0 pU0 2 / 3. niggaMthe pA0 / 4. 4.44 pU0 2 / Page #158 -------------------------------------------------------------------------- ________________ bhASyagAthA-533-538] 137 pAsaMDiyamIsaM, sagharamIsaM / ettha pAsaMDimIsajAte sagharamIsajAte gurugA / 'bAdara'tti, pAhuDitA duvidhA-suhumA bAdarA ya / ettha bAdarAe gurugA hvA / 'sapaccavAtAhaDe' tti / abhihaDe jattha jattha sapaccavAyAbhihaDaM tattha tattha caugurugA / ete tAva jesu jesu gurugA te te uggamabhedA bhaNitA / idANiM jesu jesu mAsaguruM te te bhaNati / kaDe cauvvidhe vi mAsagurU tavakAla visesitaM : / : / : / : / 'pUtie yatti, bhAvapUtiyaM duvidhaM-suhumaM bAdaraM ca / suhume Natthi pacchittaM / bAdaraM duvidhaM-uvakaraNe bhatte ya / ettha bhatta-pANapUtIe mAsaguruM / ajjhovarae ya carimadue tti / ajjhoyarayaM tividhaM-jAvaMtiyaajjhoyarayaM pAsaMDaajjhoyarayaM saghara-ajjhoyarayaM / ettha pAsaMDaajjhoyarae sagharaajjhoyarae ya mAsaguruM : / : / ete tAva gurugA pacchittA gatA / idANi lahugapacchittA jattha jattha taM bhaNNati oha-vibhAguddese, ciraThavie pAgaDe ya uvgrnne| loguttara pAmicce, pariyaTTiya kIya parabhAve // 537 // saggAmabhihaDi gaMThI, jahaNNa jAvaMti oyare lhuo| ittaraThavie suhamA, paNagaM lahugA ya sesesu // 538 // "oha-vibhAgu0" gAdhAdvayam / ohuddesie mAsalahuM / vibhAguddesie uddesie samuddesie Adesie samAdesie ya mAsalahuM, tavakAlavisesiyaM / mAsalahuM : / : / : / : / ThavitaM duvidhaM-ciraThavitaM, ittaraThavitaM ca / ettha ciraThavie mAsalahuM / pAgaDakaraNaM duvidhaMpAgaDakaraNaM, pagAsakaraNaM ca / tattha pAgaDakaraNe mAsalahuM / uvagaraNapUtIe mAsalahuM / pAmiccaM duvidhaM-loiyaM loguttaraM ca / tattha louttariyapAmicce mAsalahuM / pariyaTTiyamavi duvihaM-loiyaM louttaraM ca / tattha louttarapariyaTTie mAsalahuM / kItaM pi duvidhaM-davvakItaM bhAvakItaM ca / davvakItaM duvidhaM AtadavvakItaM paradavvakItaM ca / evaM bhAve vi / ettha parabhAvakIte mAsalahuM / 'saggAma abhihaDe' tti, saggAmAbhihaDe mAsalahuM / 'gaMThi' tti pihidubbhiNNaM-jattha gulaghatAdibhAyaNassa potteNa vA cammeNa vA ohADettA doreNaM gaMThI diNNelliyA gaMThimuddA vA / ettha mAsalahuM / mAlohaDaM duvidhaM-jahaNNayaM ukkosayaM ca / ettha jahaNNamAlohaDe mAsalahuM, jAvaMtieajjhovarae mAsalahuM / etaM tAva jattha jattha mAsalahuM taM taM bhaNitaM / idANiM jattha jattha paMcarAtidiyA taM taM bhaNNati-ittaraThavite paMcarAtidiyA / 'suhame 'tti suhumapAhuDiyAe paMcarAtidiyA / "lahugA ya sesesu" tti, je aNNe uggamadosA tesu savvesu 1. 4 0 pU0 2 / 2. ThavikaM pU0 2 / 3. pAdokaraNaM pA0 / pAokaraNaM pU0 1-2 / Page #159 -------------------------------------------------------------------------- ________________ 138 bRhatkalpacUrNiH // [pIThikA caulahugA / taM jadhA-1 uddesiyakamme 2 jAvaMtiyamIsajAe 3 pagAsakaraNe 4 AtadavvakIte 5 paradavvakIte 6 AtabhAvakIte 7 pAmicce lotie, 8 pariyaTTite lotie 9 paragAmamabhihaDe NippaccavAe 10 pihiobhiNNe 11 kavADubbhiNNe 12 ukkosamAlohaDe 13 acchijje 14 aNisiTe / etesu savvesu caulahugA / uggamo samatto / cha / idANi uppAdaNAdosesu solasasu pacchittaM bhaNNati duviha Nimitte lobhe, gurugA mAyAe~ mAsiyaM guruyaM / suhume vayaNe lahuo, sese lahugA ya mUlaM ca // 539 // "duviha Nimitte0" gAdhA / nimittaM tividhaM-tIyaM, paDuppaNNaM, aNAgataM ca / ettha paDuppaNNe aNAgate ya nimitte lobhe ya caugurugA / mAyAe mAsaguruM / 'suhume' tti suhumategicche vayaNasaMthave ya mAsalahu~ / je aNNe uppAyaNadosA tesu caulahugA / NavaraM mUlakamme mUlaM. / idANi dasasu esaNAdosesu pacchittaM bhaNNati / saMkie paNuvIsAe dosANaM jaM saMkai tamAvajjati / makkhite' sasiNiddhe, paNagaM lahugA duguMcha saMsatte / ukkuTTa'Nate gurugo, sese savvesu mAsalahU // 540 // "makkhite sasi0" gAdhA / tattha tAva puDhavikAiyasaMsarakkhamakkhiteNaM hattheNaM matteNa vA geNhati paMcarAtidiyA / AukkAeNaM sasiNiddheNaM hattheNaM geNhati paMcarAtidiyA / acittamakkhiteNaM viSThA-mUtra-madya-mAMsa-lasuna-palaMDumAdIhiM duguMchiehiM makkhieNaM gehati culhugaa| acittehiM gula-ghaya-tellAdIhiM kIDiyAsaMsattehiM makkhiteNaM hattheNaM 3matteNa vA gehati caulahugA / purekamma-pacchakammehiM caulahuM / ukkuTTakateNa aNaMteNaM mAsagurU / evaM saNNire vi aNaMte mAsagurU / 'sesesu' tti, parittaukkuTTa-saNNiresu mAsalahuM / mIsaeNaM savvattha maaslhuN| "paritteNaM aNaMteNaM mAsaguruM / savvesu mAsalahuM ti maTTiyAlittahatthANaM jattiyA bhedA seDiyAdi tesu savvesu mAsalahuM / Nikkhitte imA gAdhA caulahugA caugurugA, mAso lahu guru ya paNaga lahu gurugaM / chasu parita'NaMta mIse, bIe ya aNaMtara pare ya // 541 // caulahugA0 gAhA / parittasacittaaNaMtarapatiTThiyaM geNhati hra / paraMparapatiTThitaM geNhati 01, mIsate aNaMtare 0 / , paraMpare paMcarAtidiyA lahugA, aNaMte ete cceva pacchittA gurugaa| bIesu parittesuM aNaMtare paraMpare vA paMcarAtidiyA lahugA / aNaMtesu gurugA / tasakAe aNaMtarapatiTThise hr| ___ 1. aNisaTe pU0 2. / 2. sasarakkhe sasi0 vRttyAm / 3. pU0 2 na / 4. paritte a0 pU0 2 / 5. 0pariTThiyaM pU0 2 / - mizre parItte sarvatra mAsalaghu, anante mAsaguru bR0 ka0 vRttau / pR0 156 // Page #160 -------------------------------------------------------------------------- ________________ bhASyagAthA-539-544] paraMparapatiTTite. 0 / aNNe bhaNaMti-sacittaaNaMtarapatiTThiyAo geNhati caulahugA / paraMpare vi caulahugA / evaM paritte aNaMte aNaMtarAo vA paraMparAo vA geNhati cugurugaa| jattha mIsae patiTThiyaM tattha paritte mAsa 0|, aNaMte 'mAsagurU / evaM paraMpare vi / bIesu thev| pihiyasAharaNANi do vi egagAhApuvvaddheNa bhaNNati emeva ya pihiyammI, lahagA davvammi ceva aprinne| . vIsummIse paNagaM, aNaMtabIe ya paNaga gurU // 542 // "emeva0" puvvaddhaM / jadhA Nikkhitte pacchittaM bhaNitaM evaM jeNaM davveNaM sacittAcittamIsaeNaM pihitaM, tadhA ettha vi pacchittaM / Navari acitteNa gurugeNa 2pihite catu gurugA / sAharaNaM NAma jeNa matteNa bhikkhaM dAtukAmo tattha jati kiMci chUDhayaM, taM aNNattha sAharittA teNa deti / ettha jaM davvaM sAharijjati taM jaM apariNataM tammi taM ceva (hva) pacchittaM, kAyanipphaNNaM vA / guruge acitte te ceva caugurugA / AyavirAdhaNatti kAuM dAyae pagalite NapuMsage ya caugurugA / ummIse sacittaaNaMtamIse hra / mIsummIse mAso tti aNaMte ceva // sacittaparittamIse hra / paritta-mIsummIse / / 0 // bIyummIse paNagaM, paritte aNaMtabIe ya paNagaM guruM / puDhavikAtiyAdIhiM tihiM ummIse jadhA Nikkhitte pacchittaM / 2davvApariNae kAyanipphaNNaM, bhAvApariNate vi taM ceva / "doNhaM tu bhuMjamANANaM ego tattha NimaMtae" (daza0 a0 5 gA0 37) ettha litte tisu bhaMgesu saTThANapacchittaM / carimabhaMge aNesaNAe cugurugaa| chaDDie tisu bhaMgesu saTThANapacchittaM, carime aNAiNNaM ti caulahugA / saMjoga saiMgAle, aNaMtamIse vi caugurU hoMti / vIsummIse mAso, sesa laghukA u savvesu // 543 // saMjoyaMNAe aMto bAhiM ca caugurugA / adhavA bAhiM hra / pamANAtirittaM AhAreti h| saiMgAle hvA / sadhUme hvA / NikkAraNe AhAreti ||0 / 'sese lahugA u savvesu' tti gahaNesaNAe ghAsesaNAe ca ityarthaH / piMDakappio gato ||ch|| ___idANi sejjAkappito / ettha vi 'appatte akajje(he)ttA' suttaM / ohaNijjuttIe kesiM ci Natthi, tIe / sA ya duvihA [ya] hoti sejjA, davve bhAve ya davva khaayaatii| sAhUhi~ pariggahiyA, te cceva u bhAvao sejjA // 544 // "duvihA [ya] hoti sejjA0" gAdhA / kaMThA / tIe bhAvasejjAe / 1. mAsa // 0 // pU0 2 / 2. pihiteNa pU0 2 vinaa| 3. davvAdapa0 pU0 2 / 4-5. havaMti pU0 2 vinaa| Page #161 -------------------------------------------------------------------------- ________________ 140 bRhatkalpacUrNiH // [pIThikA rakkhaNa gahaNe tu tahA, sejjAkappo u hoi duviho u / suNNe bAla gilANe, avvattA''rovaNA bhaNiyA // 545 // "rakkhaNa." gAdhA / sejjAkappio duviho-rakkhaNe gahaNe ya / tattha rakkhaNaM ti vasadhI rakkhitavvA / bhikkhAdINaM gacchaMtehiM jai suNNaM kareMti, bAlaM vA gilANaM vA avvattaM' vA ThaveMti vasahIpAlaM to, ArovaNa tti pacchittaM / taM ca imaM paDhamammi ya caulahuyA, sesesuM mAsiyaM muNeyavvaM / dohi gurU ikkeNaM, cauthapae dohi vI lahuyaM // 546 // "paDhamammi" gAdhA / 'paDhamaM' ti suttakamapAmaNNAto 'suNNaM bhaNNati / suNNaM jati vasadhi kareMti caulahugA / dohiM vi gurugA / bAlaM ThaveMti mAsalahuM / tavaguru kAlalahu~ / gilANaM ThaveMti mAsalahuM / tavalahuM kAlaguru / 'avvatto' tti agItattho / taM jai ThaveMti maaslhuN| dohi vi lahugaM, etaM tAva pacchittaM bhaNiyaM / / idANi etesiM ceva dose bhaNati / tattha paDhamaM tAva suNNe dosA bhaNNaMtimicchatta baDuga cAraNa bhaDANa maraNaM tirikkha-maNuyANaM / Adesa vAla nikkeyaNe ya suNNe bhave dosA // 547 // "micchatta baDuga0" dAragAdhA / 'micchatta'tti / assa vibhAsAsoccA pattimapattiya, akayaNNu adakkhiNA duviha chedo| bhariyabharAgamaNicchubha, garihA Na labhaMti va'NNattha // 548 // bhedo ya mAsakappe, jadalaMbha vihArAdi pAvate aNNaM / bahibhutta NisAgamaNe, gariha viNAsA ya savisesA // 549 // "soccA patti0" gAdhAdvayam / te sAdhU suNNaM vasadhi kAuM gatA savvabhaMDagamAtAe / sAgArieNaM suNNA vasadhI diTThA / so pucchati-kahiM sAdhU ? gharelliyA bhaNaMti-avassa gtaa| tesiM soccA jati tassa pattiyaM bhavati jadhA-jati gatA NAma, to caulahugA / adha se apattiyaM bhavati yathA-'akRtajJA'ste nisnehA, to aNApucchAe gatA / athavA adAkSiNyAste evaM uvayAraM ceva Na yANaMti jadhA ApucchitavvayaM, to caugurugA / duvidhacchedo nAma-so paduTTho tesiM aNNesiM vA sAdhUNaM taddavva-aNNadavva-vocchedaM vA karejjA / tAdhe bhariehiM bhANehiM AgatA sejjAtaro Na deti ThAuM kasAitao, diyA Nichubbhati hra / tehiM bhANehiM bhariehiM ogalaMta 1. asuttaM vA pU0 1 / 2. pU0 2 pratau na / 3. suNNA pU0 1-2 / 4. evaM pA0 / 5. dosA bhaNNaMti pA0 / Page #162 -------------------------------------------------------------------------- ________________ bhASyagAthA-545-552] 141 galaMtehiM aNNaM vasadhi maggamANA AgADhAdiparitAvaNAnipphaNNaM, hra / garahijjaMti ya, kiM 'tubbhehi bhujjaehiM kammehiM NicchUDhA ? / tAdhe aNNattha vi Na lbbhNti| tAdhe vasadhi alabhamANA aNNattha vaccaMti / evaM mAsakappabhedo bhavati / tattha jA virAdhaNA taNNipphaNNaM / aNNe ya sAdhU vihArAdiNiggatA, tattha ya aNNA vasadhI Natthi / so ya sAgArio tesiMcaeNaM aNNesi pi na deti / tattha jaM te sAvaya-teNAdIhiM pAvaMti taNNipphaNNaM / ete tAva bhikkhaM hiMDitamettANaM dosA / adha bAhiM ceva bhottuM rattiM AgatA Na labhaMti hra / savisesatarA ya dosA garahAdiNo, viNAso sAvayAdIhiM / adhavA so sammadiTThIbhUtao pacchA 'aNApucchA gata'tti micchattaM jAejjA / idANi baDuya tti dAraM suNNaM daTuM baDugA, ubhAsite ThAha jai gayA samaNA / Agama pavesa'saMkhaDa, sAgari diNNaM ti ya diyANaM // 550 // saMbhicceNa va acchaha, aliyaM na karema'haM tu appANaM / uDDaMcaga ahigaraNaM, ubhayapayosaM ca NicchUDhA // 551 // sAgariya-saMjayANaM, NicchUDhA tenn-agnnimaaiihiN| jaM kAhiti paduTThA, ubhayassa vi te tamAvajje // 552 // "suNNaM daTuM0" gAdhAtrayam / baDuehiM suNNaM vasahiM daTuM sAgArito maggito, bhaNatisamaNA Thita tti / tehiM 2siTuM-gatA te / so itaro bhaNati-ThAha, jati gatA te samaNA / sAdhU ya aagtaa| ADhattA pavisiuM jAva ruddhayA / tattha asaMkhaDaM hojjA / baDugA bhaNaMti-amhaM vasaMdhI sAmiNA diNNA / iyare vi bhaNaMti-amhaM diNNa tti / tAdhe sAdhU sAgAriyasagAsaM gtaa| so bhaNati-tubbhe aNApucchAe suNNaM ca kAuM gatA / mae NAtaM-gatA tubbhe, jeNa suNNA ktaa| mae baDugANaM diNNA / 'diya'tti-baDugA / to saMbhicceNaM acchadha egaTThA, NAhaM aliyaM appANaM karemi / tattha jati saMbhicceNaM acchaMti to paDhaMtapaDilehentANaM saMjayabhAsAhiM ya uDDUMcae kareMti / tattha 'adhikaraNa' tti asaMkhaDaM hojjA / adhavA so sejjAtaro bhaddao te baDue nnicchubbhejjaa| tAdhe adhikaraNaM saMjatapaogeNaM, "tahevAsaMjataM dhIro Asa" silogo (dazavai0 7 / 47) / ubhayapadosaM ti NicchUDhA samANA sAgAritassa saMjatANaM ya jaM kArhiti teNAgaNimAdIhiM, 'te' tti saMjatA je suNNaM kareMti tamAvajjati / idANi cAraNa-bhaDe do dAre egaTe ceva bhaNati / - 1. tubbhe gutte ehi kammehiM Ni0 pA0 / tubbhehiM bhuggaehi ka0 pU0 1 / 2. te bhaNaMti pU0 1, pA0 / 3. 0padosoti pU0 2 / Page #163 -------------------------------------------------------------------------- ________________ 142 bRhatkalpacUrNiH // [pIThikA emeva cAraNa-bhaDe, cAraNa uDuMcagA u ahigatarA / NicchUDhA va padosaM, teNA'gaNimAi jaha baDuyA // 553 // "emeva cA0" gAdhA / 'emeva' tti baDuehiM je dosA te cAraNa-bhaDehiM vi / NavaraM cAraNesu ime ahiyayarA dosA, te pavaMcaheDaM saMjaehito uDuMcae maggaMti ceva, teNa te ciyatte Na ceva egatao acchejjA / sesaM kaMThaM / idANiM maraNaM ca tiriya-maNuyANaM ca AesA ya, ete dAre egaDhe bhaNati chaDDaNe kAuDDAho, ghANArisa sutta'vaNNa acchaMte / iti ubhayamaraNadosA, Aesa jahA baDugamAI // 554 // "chaDDuNe kAu0" gAdhA / suNNaM vasahiM pAsittA tirio goNa-suNagAdI aNAhamaNUso vA pavisittA marejjA / taM jati asaMjateNaM chaDDAveMti to chajjIvaNikAyavirAdhaNA / aha appaNA chaDDeti to uDDAho / koti jANejjA etehiM ceva mArio tti / duguMchA vA bhavejjA'asuiNo'tti / aha etesiM dosANaM bhItA Navi chaDeti, NAvi chaDAveMti, to ruhiragaMdheNaM NAsA'risAo jAyaMti saMjayANaM / ahavA vi asajjhAtiyaM ti kAuM suttaporusiM Na kareMti h| atthaporusiM na kareMti ha / sutta-atthaporusiM akareMtANaM suttaM NAsati hva / 4, attho nAsati / / 4, avaNNo ya bhavati-'susANe acchaMti' tti, 'iti' upapradarzanArthe / ete acchaMte ya chaDDijjaMte ya dosA bhavaMti / 'ubhaya' tiriya-maNuyamaraNe / "Aesa''tti pAhuNatA, tesu je baDuga-cAraNabhaDANaM dosA te, maraNaM ca tiriya-maNuyANaM / Adesa tti ya gataM / . idANiM vAla-NikeyaNe ya do dArA egaTThA bhaNNaMti adhigaraNa mAraNA'NINiyammi acchaMte vAli Atavaho / tiritIya jahA vAle, sUtimaNussIeN uDDAho // 555 // "adhigaraNa0" gAdhA / vAlo nAma sappo / suNNaM daTuM so paviTTho hojjA, tAdhe AgatA samaNA / jati NINeti to adhikaraNaM / kadhaM ? haritAdINaM majheNaM jAti, suNNe vA gihe paviTTho DasejjA tappayogeNaM / adhavA mArijjejjA / adha eadosabhItAre na NINeti to khatie AtavirAdhaNA'NAgADhAdi taNNipphaNNaM pacchittaM / ete tAva vAle dosA / adha NikkeyaNe-jati tirikkhI Nikketijjati sA, NiyamAdito je vAle dosA, adhikaraNaM, 3billagamAraNA AtavirAdhaNA bhavati / adha "maNussI" sUtitti pasUtA, to etesiM ceva etaM ti kAuM uDDAho, NikkAlijjaM 1. // 0 // pU0 2 / 2. adha eyabhIyA pA0 / 3. cikkhallagasAraNatti Ayavi0 pU0 1 / Page #164 -------------------------------------------------------------------------- ________________ 143 bhASyagAthA-553-559] tIe ya adhikaraNaM / logo vA bhaNejjA niraNukaMpA / ceDarUvaM vA marejjA chAyAghAtaM vA paduTThA dejjA ||ch| chaDDeUNa va jai gayA, ujjhamaNujhaMti hoti dosA u| evaM tA suNNAe, bAle Thavite ime dosA // 556 // "chaDDeUNa va0" gAdhA / adhavA sA tattha vitAittA taM ceDarUvaM chaDvettA gacchejjA, taM jati ujjhaMti NiraNukaMpa tti, adha Na ujjhaMti uDDAho / ete tAva suNNAe dosA / jati puNa etesi dosANaM bhIyA 'asuNNaM karemo'tti bAlaM Thaventi, to ime dosA bali dhammakahA kiDDA, pamajjaNA''varisaNA ya paahuddiyaa| khaMdhAra agaNi bhaMge, mAlava-teNA ya NAtI ya // 557 // "balidhamma0" dAragAdhA / 'bali' tti te sAdhuNo kAraNe sapAhuDiyAe sejjAe ThitA hojjA / tAdhe sAbhAvitA taNNIsAe~, AgayA bhaMDagaM avaharaMti / NINemi tti va bAhiM, jA pavisai tA haraMta'NNe // 558 // "sAbhAvitA0" gaadhaa| je te balikArayA enti te sAbhAveNa vA ejjA, kaitaveNa vA ejjaa| eteNa uvAeNa uvagaraNaM harAmo'tti kAuM enti / ettha je sabhAveNa ceva balikArayA AgatA Na vi uvagaraNaharaNaNimittaM tesiM baliM karemANANaM bAlaM virahaM pAsittA haraNabuddhI jAtA hojjA, tAdhe harati / adhavA balIe uvakaraNaM levADijjati tAdhe bAlo bhaNati-bAhiM nniinnemi| tAdhe so Niggao tAva abbhaMtare uvahiM harijjA / 'sAbhAviya'tti gataM / emeva kaiyavA te, NicchaDhaM taM haraMti se uvhiN| bAhiM ca tumaM acchasu, avaNehuvahiM va jA kuNimo // 559 // - "emeva0" gAdhA / aNNe puNa dhuttA uvahiM haritukAmA bhaNaMti-khuDDayA ! esa balI eti to tumaM bAhiM Niggaccha / evaM NicchoDhuM tere haraMti se urvahiM / adhavA bhaNaMti-amhe baliM karemo, to tumaM tAva bAhiM ciTTha, mA kUreNa bharijjihisi / tAdhe te taM uvadhi harati / adhavA bhaNaMtiavaNehi uvadhi abhitarAto, jA amhe baliM kuNimo / so ya bAlo taM kajjaM ayANamANo bahuM ca uvagaraNaM acaemANo ekkasarAte NINetuM, thevaM ghettuM NiggaMtuM ThavetuM, jAva aNNassa pavisati tAva se taM tehiM dhuttehiM avaharitaM / evaM tAva 'bali'tti gayaM / idANi 'dhammakadha'tti dAraM / 1. chobhataM vA pU0 1-2, pA0 vinA / 2. taM pU0 2 / 3. uvakaraNaM pA0 / Page #165 -------------------------------------------------------------------------- ________________ 144 bRhatkalpacUrNiH // [pIThikA katieNa sabhAveNa va, kahApamatte haraMti se annnne| kiDDA sayaM va riMkhA, pAsati va taheva kiDDadugaM // 560 // etthaM pi kaitaveNa vA te ejjA sabhAveNa vA, 'dhammaM suNimo'tti / "katitaveNa sabhAveNa va" puvvaddhaM kaMThaM / 'dhammakadha'tti gataM / idANi 'kiDDa' tti dAraM / kiDDati sayaM vA rikhAo vA kareti, pAsati vA kougeNa kiDDUMte / tadheva kiDDadurga ti| jadhA-balIe sabhAveNa vA katitaveNa vA te eMti, taheva kiDDANimittamavi sabhAveNa vA kaitaveNa vA enti / etaM dugaM / riMkhAo tti, kayAi khuDDuo bhaNejjA-Na vaTTae amhaM kiDDiuM, to khAiM tumaM rikhAo karehi jo amhaM jattie vAre jijjati / zeSaM uktArthaM / tattha vakkhittassa haraMti / 'kiDDa'tti dAraM gataM / idANi pamajjaNA-AvarisaNA ya do vi dAre gAhaddheNaM bhaNati jo ceva balI' gamo, pamajjaNA''varisaNe vi so ceva / "jo ceva0" kaMThaM / idANi 'pAhuDiyA' pAhuDiyaM vA geNhasu, parisADaNiyaM va jA kuNimo // 561 // "pAhuDiya0" pacchaddhaM / taM pi kaitaveNa vA sabhAveNa vA bhaNejjA-'bhikkhaM 5geNhaha khuDDayA ! dAre vA Niggatao hohi, jAva vayaM 'parisADaNiya'tti accaNiyaM karemo / ettha jAva so bhikkhassa jAti Nikkalati vA tAva harati / bhikkhA vi pAhuDitA bhaNNati accaNiyA vi| tena sAdRzyAdubhayagrahaNaM kRtaM / 'pAhuDiya'tti dAraM gataM / iyANi khaMdhAvAra-agaNI ya do vi dAre egaDhe bhaNati khaMdhArabhae NAsati, esa va ei tti kaiyave nnss| agaNibhayA va palAyati, Nassasu agaNI va eti tti // 562 // "khaMdhArabhae0" gAdhA / taM puNa katitaveNa vA sabhAveNa vA bhaNejjA jadhA-esa sarAyao khaMdhAvAro eti tti / tattha jati sabhAveNaM to Nasati / nassaMto so bAlo teNehi hIrejjA / kaitaveNaM bhaNejjA-esa eti khaMdhAvAro khuDDayA ! Nassa, tAdhe so Nassati / iyare uvahiM harati / agaNIe sabhAveNaM bhaNejjA-esa agaNI eti / appaNA vA so khuDDuo pAsejjA agaNi, tAdhe nAsati / adha kaitaveNaM bhaNejjA-maMdabhaggA ! Nassasu, agaNI esa __1. katieNa pU0 2, pA0 / 2. kiDDUMto pU0 2 / 3. pU0 2 nAsti / 4. giNha pU0 2 / 5. jippati pU0 1 / Page #166 -------------------------------------------------------------------------- ________________ bhASyagAthA-560-566] 145 eti tti / evaM sabhAveNa vA aggiuTThANe kativaeNa vA bhaNite ko doso bAlassa ? ucyate uvahIlobha bhayA vA, Na NIti Na ya tattha kiMci NINei / gutto va sayaM Dajjhai, uvahiM ca viNA u jA hANI // 563 // "uvahIlobha0" gAdhA / kaMThA / 'gutto 'tti saNNaddho / khaMdhAvAra agaNI ya dArA gtaa| idANi 'mAlavateNa 'tti dAraMmAlavateNA paDiyA, iyare vA NAsatI jaNeNa samaM / Na ya geNhai sAruvahi, tappaDibaddho va hIrejjA // 564 // "mAlava-teNA" gAdhA / mAlavA eva teNA mAlavateNA / 'itare'tti aNNe teNA uvadhiteNA ityarthaH / ettha vi sabhAva-katitavaM vaktavyam / 'NAsati jaNeNa samaM'ti kaitavakate bhNge| pacchA itare uvahiM harati / sAbhAvite bhaMge 'Na ya ge0 pacchaddhaM / kaMThaM / 'mAlavateNa'tti dAraM gataM / idANiM 'zAti' tti dAraM / taM pi sabhAveNa vA kaiyaveNa vaa| saNNAyagehi NIteM, eMti va NIya tti NaDheM jaM uvahiM / kahi~ NIya tti kaiyave, kahie aNNassa so kahae // 565 // ciMdhehi~ AgameuM, so vi ya sAhei tuha NiyA pttaa| Nemo uvahiggahaNaM, tehi~ va haM pesito harai // 566 // "saNNAta0" gAdhAdvayam / saNNAtaehiM AgaMtuM ekkao diTTho, tAdhe NIo / te aNNe uvahiM harejjA, taNNipphaNNaM / adhavA aNNeNa keNati te eMtatA diTThA, teNa se kadhitaM-'khuDDaya ! tava NiyayA AgacchaMti, tAdhe so palAejjA / NaTe jaM jaghaNNAi uvadhi haraMti teNA, taNNipphaNNaM / evaM tAva sahAveNaM / adha kaitaveNaM vi / kadhaM? koti dhutto bhaNejjA-'khuDDayA ! kadhi te NIya tti ? amugattha tti kahite, so vi aNNassa kadheti 'mA appaNA bhaNaMto uDDajjhihiti' / tAdhe jassa teNa kadhitaM aNNassa so dhutto tesiM saNNAtANaM ciMdhe NAme ya AgamettA tassa khuDDayassa sagAsaM gaMtuM bhaNati-tumaM so amugiccayANaM Niyallao / khuDDullao bhaNati-kato tumaM jANasi ? tti / iyaro bhaNati, kiM Na jANAmi ? mAtuM te amugI NAma, pituM te amugaM, erisA vaNNarUveNaM ti / evaM saMvAtite so vi khuDDago bhaNati-saccayaM, ahaM tesiM Niellao / tAdhe so dhutto bhaNejjA,-te AgatA tava kateNaM amugattha mae diTTha tti, ettAhe pavisaMti / tAdhe so palAti, itare uvahiM haraMti / adhavA bhaNejjA-tehiM ahaM tava udaMtavAhao pesavito / tAdhe so vIsaMbhaM gacchati / vIsatthassa uvahiM harejjA / adhavA bhaNejjA tava ceva ANaNANimittaM pesavito haM, tAdhe palANe uvahiM harati / Page #167 -------------------------------------------------------------------------- ________________ 146 bRhatkalpacUrNiH // [ pIThikA ete pade Na rakkhati, bAla gilANe taheva avvtte| NiddA-kahApamatte, vatte vi ya je bhave bhikkhU // 567 // __'ete pade Na rakkhati baalo'| 'ete 'tti balimAdiNo 'pade' tti ThANe 'Na rakkhati' tti sAbhAviya-kaitave ayANaMto chalijjati ityarthaH / 'bAle 'tti gataM / idANiM gilANa-avvattA egaTThA bhaNNantiemeva gilANe vI, sayakiDDa-kahA-palAyaNe mottuM / avvatto u agIto, rakkhaNakappe parokkho u||568|| "emeva gi0" gAdhA / 'emeva 'tti, je bAle dosA te gilANe vi / NavaraM jo tassa Atasamuttho kiDDAdoso kahAdoso palAyaNadoso ya bhaeNaM so Natthi, kiMtu so asamattho vAretavvassa, na vA koti taM gaNeti gilANaM ti(Natti?) kAuM / so ya tattha parikUjato acchti| logo bhaNati-aho NiraNukaMpA chaDDeDaM hiMDaMti / appachaMdA vA akappitaM paDisevejjA / 'avvatto 'tti agiito| so vidhi Na yANeti, balidhammakadhAdIhiM sAbhAviya-katitavesuM kadhaM uvagaraNaM rakkhitavvaM ? kadhaM vA agaNimAdIsu sAbhAviesu appA NitthAreyavvo? uvagaraNaM vA ? ___ "ete pade Na rakkhati0" (567) gAhA / balidhammakahAdINi padANi / vatto nAma vaeNa gItatthattaNeNa ya / so vi jati NiddA-kahAdi3-pamAyaM kareti to ete pae Na rakkhati / kathAH taraMgavatyAdyAH / jamhA ete dosA bAlAdINaM tamhA khalu abbAle, agilANe vattamappamatte ya / kappar3a ya vasahipAlo, dhiimaM taha vIriyasamattho // 569 // "tamhA khalu" gAdhA / dhitimaM jo taNhAe chuhAe vA paritAvito vi vasahiM suNNaM kAuM Na bhatta-pANaTThAe Niggacchati / 'vIriyasaMpaNNo' balavAnityarthaH / so teNa pramardamANe nilaMbhituM samarthaH / agaNimAdisaMbhavesu ya uvadhi appANayaM ca nitthArayati / te puNa kettilayA vasadhipAlA ThaveyavvA ? ucyate sati laMbhammi aNiyayA, paNagaM jA tAva hoti acchittii| jahaNeNa gurU ciTThai, tassaMdiTTho vimA jayaNA // 570 // "sati laMbhammi" gAdhA / vijjamANe laMbhe bhikkhassa jattha saMghADao tiNhaM cauNhaM vA aNNesi appaNo ya pajjattaM bhikkhaM ANeti, tattha jattiehiM acchaMtehiM vi gacchassa pajjattaM bhavati tattiyA acchaMti / adhavA paMcayaM AyariyAdIyaM jeNa gaccho saMgahito so acchati / adhavA jo Najjati esa gahaNa-dhAraNasamattho suttatthANaM avvocchitti kAdhiti so Ayariyassa sahAo 1. 0kUvaMto pU0 2 / 2. pU0 2 nAsti / 3. kahAhiM pU0 2 / Page #168 -------------------------------------------------------------------------- ________________ bhASyagAthA-567-573] 147 acchati / adha na saMtharaMti to Ayario ekkao acchati / sesA savve hiMDaMti / adha Ayariyassa kulAdikajjehiM NiggamaNaM hojjA, tAdhe jo AyarieNaM saMdiTThao 'mae Niggae amutassa savvaM AloyaNAdi karejjAdha' so acchati / tAdhe jattha te balimAdiNo padA sabhAveNa vA katitaveNa vA pattA bhavaMti, tAdhe vasahipAleNa imA jataNA kAtavvA / balIe tAva kAraNa sapAhuDi ThiyA, vAse vi kareMti egamAyogaM / saNNAviya diTThA vA, bhaNAi jA sAravemuvahiM // 571 // "kAraNa sapA0" gAdhA / te sAdhuNo kAraNeNaM keNati sapAhuDiyAe sejjAe ThitA hojjA / tattha sAdhUNaM sAmAyArI-uDubaddhe baddhao uvadhI acchati, vAsAsu abaddhao / tattha puNa sapAhuDiyAe vAsAsu vi egAyogaM bhaMDayaM kareMti / tAdhe jati balikArA hojjA, te kahaM nAyavvA 'houkAma' tti ? ucyate apuvvamatihikaraNe, gAhA Na ya aNNabhaMDagaM chivimo| bhaNai va aThAyamANe, jaM NAsai tujjha taM uvariM // 572 // "apuvvamati0" gAdhA / appuvve daTuM je apuvvA te teNA, je vA atihimmi baliM kareMti, te jadi bhaNejjA 'NIdha, baliM karemo' / tAdhe gAdhA vattavvA 1Na vi loNaM loNijjai, Na vi tuppijjai ghayaM va tellaM vA / kiha nAma logaDaMbhaga ! vaTTammi Thavijjae vaTTo ? // aNNaM bhaMDehi vaNaM, vaNakuTTaga ! jattha te vahai caMcU / bhaMguravaNavuggAhita ! ime hu khadirA bairasArA // tAdhe te jANaMti 'amhe paccabhiNNAya'tti ThaMti / adhavA bhaNaMti-jesiM etaM uvagaraNaM te bhikkhassa gatA / amhe parAtataM uvagaraNaM Na chivAmo / tAdhe jati Na ThAiMti to bhaNati-'suNedha, mama vAritA Na ThAtaMti / jaM etthaM NAsati taM tubbhaM uvariM, jati Na ThAtaha' / adha sAbhAvitaM ceva baliM kareMti, didvellayA ya aNNaitA vi kareMtayA vi, vissasati, tAdhe bhaNati, jAva sAravemire .. tAva paDikkhaha / tAhe uvvarae koNe vA, kAUNa bhaNAti mA hulevaadde| bahu pellaNa'sAravie, taheva jaMNAsatI tujhaM // 573 // "uvvarae0" gAdhA / jai atthi koi uvvarao tattha saMcchubhaMti / adha Natthi tAdhe egammi koNe thalIkareti / bhaNati ya-saNiyaM karedha, jadhA Na NitthAreha uvagaraNaM / adha te bahave agArA ummattasAmalA sahasa tti pellaNaeNa paviTThA hojjA, Na ceva sAravijjaMti uvahiM . 1. na vi loNaM loNijjati0 gAhA / tAdhe te0 pU0 1-2, pA0 / 2. sAravemi pU0 2 / 3. saMbujjhati pA0 / 4. ummattA sAmalA pA0 / Page #169 -------------------------------------------------------------------------- ________________ 148 bRhatkalpacUrNiH // [ pIThikA paDikkhejjA, tAdhe bhaNati-jaM etthaM NAsati taM tujhaM uvariM / jattha dhammakadhA tattha imaM bhaNati Natthi kahAladdhI me, puvvaM diDhe va beti gelaNNaM / dANAdi asaMkANa va, AujjaMto parikahei // 574 // "Natthi kahAladdhI0" gAdhA / 'puTvi diTTho' tti dhamma kadhitao / jAdhe te bhaNejjA,-tAdhe bhaNiyavvaM-dukkhati me sIsaM galao vA / adha te dANasaDDA, AdiggahaNeNaM ' abhigamasammattAdiNo, to dAramUle ThAuM uvagaraNe uvaogaM deMto kadheti-mA khaNeNaM koti 'harehiti / kiDDAe imaM bhaNati daheM piNe na labbhAmoM, mA kiDaha mA harijjihaM ko vi| saMmajjaNA''varisaNe, pAhuDiyA ceva balisarisA // 575 // .. "dalU piNe0" gAdhA / kaMThA / 2saMmajjaNA-AvarisIyaNa-pAhuDiyAsu jadhA balIe jataNA tadhA kAyavvA / jattha bhikkhAe NimaMtijjati tattha bhaNati khamaNaM NimaMtite U, khaMdhAre kaiyave imaM bhaNati / kiM Ne NirAgasANaM, guttikaro kAhiI rAyA // 576 // khamaNaM mamaM ajja / khaMdhAvAre kaitave / kaMThaM / jattha sAbhAviyaM ceva khaMdhAvAro eti tattha pabhu aNupabhu [No va] NiveyaNaM tu pellaMti jAva NINemi / taha vi ya aThAyamANe, pAse jaM vA tarati NeuM // 577 // . "pabhu0" gAdhA / 'pabhu' tti rAyA, aNupabhu seNAvatimAdi, teM dhammalAbhijjaMti / jadhA-pairittaM karedha / tAdhe te maNUsaM deMti / pelete jAva NINemi tti / kayAti so khaMdhAvAro Na ceva vaccejjA / evaM ceva oyAtellau, tattha ya koti vasadhi ThANaNimittaM pellejjA / ettha vi-pabhu-aNupabhuNo NivedaNaM kAtavvaM / jati vAreMti jAva NINemi, tadhavi ya aTThAtamANe tti jati pabhu-aNupabhuNo Na vAreMti, asAdhINA vA, to bhaNati-jAva uvagaraNaM NINemi tAva paDikkhadha / tAdhe uvagaraNaM kappaM pattharettA savvaM baMdhittA NINeti / aha Na caeti, bahuM ca uvagaraNaM, tAdhe tisu causu vA kappesu baMdhittA kollugaparaMparaeNaM NINeti / 'kollaga'tti kollagacakkaM marahaTThavisae / adha Na TuMti haraMti ya, tAdhe jaM se pAse sArabhaMDaM akkhAtI jattiyaM vA tarati NINeuM taM NINeti / jattha aggI sAbhAvio tattha 1. hAhiti pU0 1-2 / 2. pamajjaNA pU0 2 / 3. aDhitellau pU0 1-2, pA0 vinA / Page #170 -------------------------------------------------------------------------- ________________ bhASyagAthA-574-582] kollugaparaMpara saMkali, AgAsaM Nei vAyapaDilomaM / acchullUDhA jalaNe, akkhAI sArabhaMDaM tu // 578 // "kollugaparaMpara0" gAhA / kaMThA / saMkalI nAma te poTTalae doreNaM egaTeNaM baMdhati / mAlavateNesu asarIrateNesu ya bhaMge ya asarIrateNabhaMge, pavalAe jaNe u jaM tarati nneuN| '"asarIra0" puvvaddhaM / kaMThaM / etaM sAbhAvie / jattha katitaveNa 2agaNiteNe duvidhe bhaMgA vA dhuttA bhaNejjA / tattha te vattavvA / Na vi dhUmo na vi bolo, na davati jaNo kaiyavesuM // 579 // "Na vi dhUmo0" pacchaddhaM / kaMThaM / jattha saNNAyago ejjA tattha aNNakula-gottakahaNaM, pattesu vi bhIyaparisa pellei / puvvaM abhIyaparise, bhaNAti lajjAe~ na bhaNAmi // 580 // jA tAva Thavemi vae, patte kuDDAdicheya saMgAro / mA siM hIre uvahiM, acchaha jA siM Niveemi // 581 // ... "aNNakula0" gAdhAdvayam / aNNo so tubbhaM NIto / ahaM amugaNAmagotta ti / jattha puNa te cceva saMjANaMtayA AgayA, tattha jati bhItapariso so Asi to te pelleti aMbADetierisayA tArisayA baMdhAvemi bhe rAuleNaM / adha abhItapariso AsI to NaM bhaNati-'mama vi ciyattaM ceva uNNikkhamitavvaM / kiM puNa ? ahaM lajjAe Na sakkemi tubbhe bhaNiuM jadhAuNNikkhamAmi tti / Na vA sakkemi lajjAe ceva AgaMtuM tubbhaM sagAsaM, to suMdaraM bhe kataM jaM AgatA / kiM puNa acchadha ? jAva sAdhuNo eMti tesiM sagAse vate NikkhivAmi / mA vA tesiM bhaTTAragANaM uvagaraNaM hIrihiti suNNae uvassae, eteNa uvAeNaM tAva acchAveti jAva sAhuNo pattA bhavaMti / tAdhe uvassayassa ku9 cchettuM NAsati, saMgAraM ca kareti-amugattha mae gavesejjaha milejjaha vA / khaMdhArAdI NAuM, iyare vi tahiM duyaM samabhieMti / appAheI tesiM, amugaM kajjaM duyaM eha // 582 // "khaMdhArAdI0" gAdhA / kaMThA / 'rakkhaNa'tti dAraM gataM / idANiM gahaNakappaM bhaNati1. evaM pU0 1 pA0 / 2. agaNiM teNaduvidhabhaMgA vA pA0 / agaNiM teNe duvihe bhaMge vA pU0 2 / Page #171 -------------------------------------------------------------------------- ________________ 150 bRhatkalpacUrNiH // [pIThikA duvihakaraNovaghAyA, saMsattA paccavAya sijjavihI / jo jANati parihariuM, so gahaNe kappito hoti // 583 // "duvihakaraNa0" gAdhA / 'duvidhakaraNovaghAta' tti, duvidhaM karaNaM vasadhIe / mUlakaraNaM ca uttarakaraNaM ca / eteNa duvidheNa karaNeNaM uvahatA vasadhI bhavati / 'akappiya'tti bhaNitaM hoti / satteva ya mUlaguNe, sohI satteva uttaraguNesu / saMsattammi ya chakkaM, lahu-guru-lahugA carama jAva // 584 // "satteva ya0" puvvaddhaM / mUlaguNakaraNaM sattavidhaM, sohetavvaM sAhuNA vasahIe / uttaraguNakaraNaM pi sattavidhaM / / paTTIvaMso do dhAraNAu cattAri muulveliito| mUlaguNehi~ uvahayA, jA sA AhAkaDA vasahI // 585 // "paTTIvaMso0" gAdhA / ete mUlaguNA / etehiM uvahatA vasadhI AdhAkammA bhavati / sAdhumAdhAya ebhiH kRtarityarthaH / uttaraguNakaraNaM sattavihaM vaMsaga kaDaNokkaMcaNa, chAvaNa levaNa duvAra bhUmI ya / sapparikammA vasahI, esA mUlottaraguNesu // 586 // / "vaMsaga0" gAdhA / vaMsaga tti jaM oDaMDaijjati, kaDaNaM kaDagAdIhiM pAsANi chAtijjaMti, ukvaMcaNaM' olavaNe 'chAvaNaM' dabbhAdIhiM chayaNaM, 'levaNaM' cikkhalleNaM liMpaNaM kuDDANaM kajjae saMjataTThAe, aNNao duvArakaraNaM saMjataTThAe bhUmikammakaraNaM / ete uttaraguNA vasadhIe / 'mUla'tti, avisodhikoDI / puNa aNNe vi ime uttaraguNA vasahIe / visohikoDI puNa dUmiya dhUviya vAsiya, ujjoviya balikaDA avattA y| sittA sammaTThA vi ya, visohikoDI kayA vasahI // 587 // "dUmita" gAdhA / dUmitaM nAma sukumAliyAleveNaM sukumAlIkataM kuTuM ullAtitaM vA / dhUvitaM 3agulumAdIhi dhUvitA vasahI / vAsitA paDavAsakusumAdIhiM / ujjovitA agaNikAeNaM aMdhakAre ujjoto kato / balikaDA nAma saMjataDhAe balI kaDA / avattA NAma uvalittA bhUmI / sittA saMjataTThAe AvarisIkaraNaM / sammaTThA NAma vohAriyA saMjataTThAe vshii| 1. okaMpaNaM pU0 2 pA0 / okaMcaNaM pU0 1 / 2. ocalaNaM pA0 / 3. gugalu0 pA0 / 4. avvattA pU0 1, pA0 / Page #172 -------------------------------------------------------------------------- ________________ 151 bhASyagAthA-583-592] visodhikoDI / apphAsueNa dese, savve vA dUmiyAdi caulahugA / apphAsu dhUmajotI, desammi vi caulahU hoMti // 588 // "apphAsueNa0" gAdhA / jattha apphAsueNaM dUmijjai / AdiggahaNeNaM savve patA gahitA / tesu dese vA savve vA caulahugA / jattha dhUmijjati ujjovijjati vA tattha NiyamA agaNI sacitto apphAsuto tti kAuM dese vi caulahugA / kimuta savve ? / sesesu phAsueNaM, dese lahu savvahiM bhave lahugA / sammajjaNa sAha-kusAdi chiNNamettaM tu saccittaM // 589 // "sesesu0" gAdhA / 'sesesu'tti dhUvitaM ujjovitaM ca mottuM dUmita-vAsita-balikaDaavatta-sitta-sammaTTha etesu phAsueNaM dese mAsalahuM / savve caulahuM / jaM sammajjijjati tattha aphAsugaM, sAhA dabbhA vA chiNNamettayA / etesu vi dese savve vA culhuN| mUluttaracaubhaMgo, paDhame bIe ya guruga savisesA / taiyammi hoi bhayaNA, attaTThakaDo carama suddho // 590 // "mUluttara0" mAdhA / mUlaguNA je paTTIvaMsAdiNo te saMjataTThAe, uttaraguNA je vaMsAdiNo avisodhikoDIe te vi saMjataTThAe, ettha caugurugA, dohiM vi gurugA / mUlaguNA saMjataTThAe uttaraMguNA sa-aTThAe / ettha vi caugurugA / tavagurugA kAlalahU / 2 'taiyammi hoti bhayaNa'tti / mUlaguNA sa-aTThAe, uttaraguNA saMjataTThAe / esa tatio / ettha je uttaraguNA te jati avisohikoDIe to caugurugA / tava-kAlagurU / aha visohIkoDIe te uttaraguNA to aphAsueNaM dese savve vA caulahugA / phAsueNaM dese mAsalahuM / savve caulahuM / carimo suddho tti, AtaTThAe mUlaguNA, AtaDhAe uttaraguNA / ettha ThAyaMto suddho / idANi saMsattaM ti dvAraM / "saMsattammi ya chakkaM / relahu-guru lahugA carima jAva" (gA0 584) / sA puNa keNa saMsattA hojjA ? ucyate-'chakkeNaM'ti chahiM kAehiM / taM jadhA puDhavi daga agaNi hariyaga, tasapANa sAgAriyAdi sNsttaa| baMbhavaya Adi-dasaNavirAhigA paccavAyA u||591|| "puDhavi-daga0" puvvaddhaM / assa vibhAsAkAesu u saMsatte, sacitta-mIsesu hoi saTThANaM / sAgAriyasaMsatte, lahugA gurugA ya je jattha // 592 // 1. esa vasahI vi0 pU0 2 vinA / 2. vi dese vi cau0 pU0 2 / 3. cauguru-lahugA0 pU0 2 / Page #173 -------------------------------------------------------------------------- ________________ 152 bRhatkalpacUrNiH // [pIThikA "kAesu tu saMsatte, sacitta-mIsesu hoti saTThANaM" / kAesu puDhavimAdIhiM saMsattAe ThAti hra / haritehiM aNaMtehiM hvA / bIehiM parittehiM tR / aNaMtehiM nA / mIsesu puDhavImAdIsuM // 0 // , aNaMtaharitehiM / / tasesu hva / evaM ThAyaMtassa pacchittaM, Thito saMghaTTaNAdi jati kareti to 'lahugurulahugA carima jAva'tti / assa vibhAsA "chakkAya causu lahugA" gAdhA aNusajjhiyavvA / 'sAgAriya' pacchaddhaM / niggaMthANaM purisasaMsatte 4 / itthisaMsatte 4 // niggaMthINaM thIsaMsatte 4 / purisasaMsatte 4 / ANAdiNo dosA / idANi 'paccavAta'tti dAraM / 'baMbhavvaya' (gA0 591) pacchaddhaM / etesiM jA virAdhaNA bhavati sA sapaccavAtA sejjA / tattha pacchittaM bhaNNatire / gurugA baMbhAvAe, AyAe ceva daMsaNe lhugaa| ANAdiNo virAhaNa, bhavaMti ekkakkagapadAto // 593 // "gurugA0" gAdhA / baMbhAvAyaM geNhamANassa 4, 3AyAe ceva 4 / 'ekkekkagapadAto 'tti / duvidhakaraNovaghAtAdisu savvapaesu / sesaM kaMThaM / iyANi na jJAyate kerisatA baMbhavatapaccavAtA, AyapaccavAtA, daMsaNapaccavAtA vA? / ata ucyate tiriya-maNuitthiyAto, baMbhAvAto utiviha pddimaato| ahibila-calaMtakuDDAdi evamAdI u AyAe // 594 // AgADhamicchadiTThI, savvAtihi maruga bhujnntttthaannaa| pAsaMDA ya bahuvihA, esA khalu daMsaNAvAyA // 595 // "tiriya0" gAdhAdvayam / kaMThaM / tividhapaDimAo ya / jattha tti vAkyazeSaH / 'savvAtidhitti satram / 'maruga'tti caTTasAlA / bahujaNaTThANaM AgaMtukANaM / idANi sejjAvidhi tti dAraM / vidhividhAnaM bhedaH prakAra:-ityanarthAntaram / sA sejjA NavavidhA / kAlAtikaMtovaTThANa abhikaMta aNabhikaMtA y| vajjA ya mahAvajjA, sAvajja maha'ppakiriyA ya // 596 // "kAlAtikaMta0" gAdhA / etAsiM pacchittaM bhaNNati 1. chakkAya causu lahugA, paritta lahugA ya guruga sAdharaNe / saMghaTTaNa paritAvaNa, lahu-guru ativAyaNe mUlaM // [nizI0 117] 2. bhavati pU0 2 / 3. Ae pU0 2 / Page #174 -------------------------------------------------------------------------- ________________ bhASyagAthA-593-601] 153 'kAlAikkaMte lahu, cauro lahugA ya catusu ThANesu / gurugA tisu jamalapadA, appakiriyAte suddho u // 597 // "kAlAikkaMte la0" gAdhA / kAlAtivaMtaM acchati 0 / mAsalahuM / vAsAvAse atiregaM gacchati 4 / uvaTThANAe 4 / abhikaMtAe 4 / aNabhikkaMtAe / vajjAe 4 / etAsu catusu vi jati ThAti caulahugA 4 / / mahAvajjAe sAvajjAe mahAsAvajjAe, etAsu tisu vi caugurugA tavakAlavisesitA / 'jamalapadaM' ti tavakAlANaM saNNA / / idANi etesiM vakkhANaM bhaNNati-jA jArisAuDu-vAsA samatItA, kAlAtIyA u sA bhave sejjaa| sacceva uvaTThANA, duguNA duguNaM avajjettA // 598 // "uDuvAsA" gAdhA / 3uDubaddha vAsAvAse vA jattha ThitA tIe mAse puNNe cAummAsie vA jaM acchaMti sA kAlAtiktA bhavati / 'sa cceva' pacchaddhaM / 'sa cceva' tti, jA kAlamajjAtA bhaNitA-uDubaddhe mAso, vAsAsu cattAri mAsA, evaM duguNA duguNaM apariharaMtA jattha puNo eti sA uvaTThANasejjA bhavati / yaduktam-""uubaddhe do mAse vAsAsu aTThamAse avajjettA eti / " aNNe bhaNaMti-jattha vAsAvAsaM ThitA tIe do vAsAratte aNNattha kAuM jati eMti to uvaTThANA na bhavaMtiH / jAvaMtiyA usejjA, aNNehi~ NiseviyA abhikkaMtA / aNNehi~ aparibhuttA, aNabhikkaMtA u pavisaMte // 599 // "jAvaMtiyA0" gAdhA / jA jAvaMtiyA sejjA AcANDAlebhyaH sA jAdhe annehi caragAdIhiM pAsaMDatthehi gharatthehiM vA NisevitA pacchA saMjayA ThAyaMti esa abhikkaMtA / sacceva aNNehiM0' pacchaddhaM / kaMThaM / __ attaTukaDaM dAuM, jatINa aNNaM kareMti vajjA u| jamhA taM puvvakayaM, vajjati tato bhave vajjA // 600 // "attaTTha0" gAdhA / vajjA NAma pacchAkammaM 'aNNaM kareMti' saaTThAe iti vAkyazeSaH / 'vajjaMti'te gRhasthA ityarthaH / pAsaMDakAraNA khalu, AraMbho abhiNavo mahAvajjA / samaNaTThA sAvajjA, mahasAvajjA usAhUNaM // 601 // "pAsaMDiyA0" gAdhA / 'mahAvajjA'-bahUNaM samaNamAhaNANaM aTThAe katA / sAvajjA - 1. kAlAtIte lahugo mu0vR0 / 2. acchati pU0 2 / 3-4. obaddhe pU0 2 / 5. eti pU0 2 / 6. bhavaMti pA0 / pU0 1+2 / bhaNati pA0 / Page #175 -------------------------------------------------------------------------- ________________ 154 bRhatkalpacUrNiH // [pIThikA paMcaNDaM samaNANaM aTThAe kayA / mahAsAvajjA jA imesiM ceva samaNANaM katA / jA khalu jahuttadosehi~ vajjiyA kAriyA satttthaae| parikammavippamukkA, sA vasahI appakiriyA u||602|| "jA khalu0" gAdhA / kaMThA / idANi jayaNaM dariseukAmo imaM AhaheTThillA uvarillAhi bAhiyA Na ulabhaMti pAhaNNaM / puvvANuNNA'bhiNavaM, ca causu bhaya pacchimA'bhiNavA // 603 // "heDillA0" gAdhA / appakiriyA kAlAtIyA uvaTThANA abhikkaMtA aNabhikaMtA jAva mahAsAvajjA / appakiriyA Niddosa tti kAtuM AdIe Thavijjati / tato kAlAdIyAdayo jAva mahAsAvajja tti / tattha heTThillA appakiriyA bhavati / tattha jati atirittaM kAlaM acchaMti, tato sA kAlAtikaMtAe bAdhiyA bhavati / kAlAtikaMtaM jati duguNA duguNaM apariharittA uvAgacchati tato sA uvaTThANAe bAdhitA bhavati / evaM jadhAsaMbhavaM NetavvaM / 'puvvANuNNa'tti, puvvA appakiriyA tIse aNuNNA jaM bhaNitaM sA aNuNNAtA paDhamaM / tIse abhAve sesANaM puvvA kAlAtItA tIse aNuNNA / tIse abhAve sesANaM puvvaM uvaTThANA, tIse aNuNNA / evaM jA jA puvvA tIse tIse aNuNNA jAva sAvajja-mahAsAvajjANaM puvvA sAvajjA tIse annunnnnaa| evaM puvvAe puvvAe abhAve parAe vi aNuNNA bhavati / 'abhiNavaM ca causu bhaya'tti, abhiNavo tti doso abhisaMbajjhati / kAlAtItovaTThANAbhiktAsu puvvaparibhuttattaNAto abhiNavadoso Na bhavati / sesAsu aNabhikkaMta-vajja-mahAvajja-sAvajjAsu causu kayamettAsu abhiNavadoso bhavati / cirakayAsu abhiNavadoso na bhavati / teNa 'abhiNavaM ca' / ca zabdAt aNabhinavaM c| causu bhaya, bhayatti viyArehiM jaM bhaNiyaM hoti / aNabhikkaMtAe aparibhutta tti kAuM cirakayAe vi abhiNavadoso bhavati / vajjAdisu jAo paribhuttAo tAsu abhiNavadoso Na hojjA / esa vicAraNA / 'pacchime( mA? )'bhiNava'tti, pacchimo mahAsAvajjovassao tammi abhiNavakae vA, cirakate vA, paribhutte vA, aparibhutte vA abhiNavadosA ceva bhavaMti egapakkhaNiddhAraNAto / etehiM mUlaguNAdIhiM dosehiM jo jANati parihariuM so gahaNe kappio hoti / taM puNa kadhaM jo jANati parihariuM ? ucyate uggama-uppAyaNa-esaNAhi~ suddhaM gavesae vshiN| tivihaM tIhi~ visuddhaM, parihara NavageNa bhedeNaM // 604 // "uggama0" gAdhA / uggameNa suddhaM / uppAdaNAe suddhaM / esaNAe suddhaM / gavesae tti vasadhiM, aTTha bhaMgA / evaM jo jANati asuddhaM sattasu uvarimabhaMgesu parihariuM so gahaNe kappito hoti / tividhaM ti, khAtAdI / tIhiM ti maNAdIhiM / khAtAditA tiNNi vasadhIto uggamAdi Page #176 -------------------------------------------------------------------------- ________________ 155 bhASyagAthA-602-607] asuddhAto maNeNa pariharati, pUrvavat navako bhedaH / visuddhaM ti bhAvato, na parAnuvRttyA / paDhiya suya guNiyamaguNiya, dhAramadhAra uvauttauM pariharati / AloyaNamAyariye, AyarioM visohikAro se // 605 // "paDhiya0" gAdhA / pUrvoktA / sejjAe kappito tti dAraM gataM ||ch|| idANi 'vatthakappito 'tti dAraM / appatte akahettA suttaM, vatthesaNA / zeSaM pUrvavat / taM ca vatthaM cauvvidhaM NAmaM ThavaNA vatthaM, davve bhAve ya hoi NAyavvaM / eso khalu vatthassa u, Nikkhevo cauvviho hoi // 606 // "NAmaM ThavaNA" gAdhA / NAma-ThavaNAo gatAo / davvavatthaM davve tivihaM egiMdi-vigala-paMceMdiyehiM NipphaNNaM / sIlaMgAi~ bhAve, davve pagayaM tadaTThAe // 607 // "davve" gAdhA / egeMdiyanipphaNNaM kappAsAdi / vigaliMdiyaniSphaNNaM kosejjayAdI / paMciMdiyaNipphaNNaM uNNiya-uTTiyAdI / bhAvavatthaM-aTThArasasIlaMgasahassAiM / kayare puNa te :: aTThArasa sIlaMgasahassA ? / tatthimA gAhA__karaNe joge saNNA, iMdiya bhomAdi samaNadhamme y| sIlaMgasahassANaM, etto u bhave samuppattI // karaNaM tividhaM-karaNaM karAvaNaM aNumoyaNaMti / jogo vi tividho-maNajogo vatijogo kAyajogo / saNNA cattAri-AhArasaNNA, bhayasaNNA, medhuNasaNNA, prigghsnnnnaa| iMdiyANi paMca-soiMdiyAdINi / 'bhomAdi'tti-puDhavikAyasamAraMbho AukkAyasamAraMbho teu-kAyasamAraMbho vAukAyasamAraMbho vaNassaikAyasamAraMbho, beiMdiyasamAraMbho, teiMdiyasamAraMbho, cauriMdiyasamAraMbho, paMceMdiyasamAraMbho, ajIvakAyasamAraMbho / samaNadhammo-khaMtI, maddave, ajjave, muttI, tave, saMjame, saccaM, soyaM, AkiMcaNayA, baMbhacere / etehiM ThANehiM NipphattI sIlaMgANaM bhavati / taM jadhA Na kareti maNeNaM AhArasaNNovayutto, soiMdiyasaMvuDe, puDhavikAyasamAraMbhavajjae, khaMtisamAyutte, esa ego / Na kareti maNeNaM AhArasaNNovautte, soiMdiyasaMvuDe, puDhavikAyasamAraMbhavajjae, maddavasaMpayutte, muttisaMpayutte, evaM jAva baMbhacerasaMpautte / evaM AukkAyasamAraMbhavajjae jAva ajjIvakAyasamAraMbhavajjae / evaM soiMdieNa sataM / sesehiM vi iMdiehiM sataM sataM / evaM iMdiyesu pNcstaa| ete AhArasaNNovautteNaM paMca satA / evaM sesAhiM vi tihiM saNNAhiM paMca paMca satA / ete do sahassA cauhi saNNAhiM Na kareti eteNa laddhA / Na kAraveti 1. kAraNaM pU0 2 / Page #177 -------------------------------------------------------------------------- ________________ 156 bRhatkalpacUrNiH // [pIThikA eteNa vi do shssaa| karaMtaM NANujANati eteNa vi do sahassA / ete maNajogeNa cha sshssaa| vaijogeNa vi cha ssahassA / kAyajogeNa vi cha ssahassA / tiNNi chakkA aTThArasa / etehi aTThArasahiM sIlaMgasahassehiM pAutA sAhuNo NiccapAutA ceva bhavaMti / davie pagayaM tadaTThAe tti / ettha davvavattheNa adhIgAro / jamhA bhAvavatthassa uvaggahaM kareti ato'rtham / puNaravi davve tivihaM, jahaNNagaM majjhimaM ca ukkosaM / ekkakaM tattha tihA, ahAkaDa'ppaM-saparikammaM // 608 // "puNaravi0" gAdhA / jaM davvavatthaM egidiyAdiNipphaNNaM tividhaM bhaNitaM / taM puNo tidhA bhijjati-jahaNNayaM majjhimayaM ukkosaM ti / jahaNNayaM muhaNaMtagAdi, majjhimaM paDalAdi, ukkosaM vAsakappAdi / etesiM ekkekkaM tividhaM-adhAkaDaM appaparikammaM saparikammaM ca / cAummAsukkose, mAsiya majhe ya paMca ya jhnnnne| .. voccatthagahaNa-karaNe, tattha vi saTThANapacchittaM // 609 // "cAtummAsu0" gAdhA / assa vibhAsA / jogamakAumahAgaDeM, jo giNhai doNNi tesu vA carimaM / lahugA u tiNNi majjhammi mAsiA aMtime paMca // 610 // "jogamakAtu0" gAdhA / ukkosayassa vatthassa adhAkaDassa Niggato, tassa jogamakAuM appaparikammaM ukkosayaM geNhati 4 / aha ukkosayaM ceva saparikammaM geNhati 4 / jadA adhAkaDaM Na labbhati tadA appaparikammaM maggiyavvaM / tassa Niggao, tassa jogamakAuM saparikammaM ukkosayaM ceva geNhati 4 / majjhimassa adhAkaDassa Niggato, tassa jogamakAuM appaparikammaM majjhimayaM geNhai / 0 / / aha saparikammaM majjhimaM ceva geNhati / / / / jatA ahAkaDaM na labbhati tayA appaparikammaM majjhimaM ceva maggiyavvaM / tassa Niggato, tassa jogamakAuM saparikammaM majjhimayaM ceva geNhati / 0, jahaNNayassa ahAgaDassa Niggao, tassa jogamakAuM appaparikammaM jahaNNayaM geNhai / / / aha saparikammaM majjhimayaM ceva geNhati nA / jatA ahAkaDaM na labbhati tayA appaparikammaM maggiyavvaM / tassa Niggato, tassa jogamakAuM saparikamma jahaNNayaM ceva geNhati / nA / arthAt prAptam / adhAkaDassa niggato joge kae alabbhamANe appaparikammaM geNhamANo suddho / appaparikammassa vA Niggato joge kate alabbhamANe saparikammaM geNhamANo suddho // voccatthagahaNe tti / assa vibhAsA egayaraNiggao vA, aNNaM geNhijja tattha saTThANaM / chettUNa sivviUNa va, jaM kuNai tagaM Na jaM chiMde // 611 // . "egayara0" puvvaddhaM / ukkosaNiggato majjhimayaM geNhati // 0 // [mAsikaM]; jahaNNayaM Page #178 -------------------------------------------------------------------------- ________________ 157 bhASyagAthA-608-614] gehati / nA [paMcakaM] / majjhimayassa Niggao ukkosaM ceva geNhati 4 [caturlaghu] / jahaNNayaM ceva geNhai // nA [paMcakaM] / jahaNNayassa niggao ukkosaM geNhati 4 [caturlaghu] / majjhimayaM geNhai 0 / [mAsalahu] / ANAdI dosA / taM kajjaM teNa ceva na paDipUrati, airegadosA ya / voccatthagahaNe tti gataM / iyANiM karaNaM___"chettUNa sivviUNa." pacchaddhaM / ukkosaM chidittA sivvittA vA majjhimayaM kareti / / [mAsalaghu] jahaNNayaM kareti nA[paMcakaM] / jahaNNayaM chidittA sivvittA vA ukkosayaM kareti 4 / [caturlaghu] jahaNNayaM kareti nA [paMcakaM] / jahaNNayaM chidittA sivvittA vA ukkosayaM kareti 4 / [caturlaghu] / majjhimayaM kareti / / [mAsikaM] / jaM kIrati tassa jaM pacchittaM taM bhavati, na vi jaM chijjati / ANAdI / saMjame chappadiyavirAhaNA, AtAe hatthovaghAto palimaMtho ya suttatthANaM / tamhA pAyacchittaM pariyANAmi / ANA. aNavatthA micchattavirAhaNA ya pariharitA bhavati / Na kappati NikkAraNe, dappeNa vA / voccatthakaraNaM gayaM / taM ca vatthaM imAhiM cauhiM paDimAhiM gavesitavvaM / taM jadhA uddisiya peha aMtara, ujjhiyadhamme cautthae hoi| caupaDimA gaccha jiNe, doNha'ggaha'bhiggaha'NNayarA // 612 // "uddisiya0" gAdhA / 'atra tisRNAM vyAkhyAuddiTTa tigegayaraM, pehA puNa daTTa erisaM bhaNai / aNNa Niyattha'tthurie, itarajvarNito u taiyAe // 613 // __ "uddiTTa ti0" gAdhA / 'uddisiya'tti adaTuM obhAsati-dehi me tiNhaM vatthANaM jahaNNayAdINaM egidiyAdiNipphaNNANa vA / egatara tti amugaM / pehA NAma vatthaM daTThaNaM bhaNati-he sAvayA ! erisaM me vatthaM dehi, jArisaM eyaM dIsati / taM hattheNaM dAeti, aMtarijjayaM uttarijjayaM vA / aMtarijjayaM nAma NiyaMsaNiyaM, uttarijjayaM pAuraNaM / adhavA aMtarijjayaM jaM sejjAe heTThillayaM potaM / uttarijjayaM uvarillayaM / taM aMtarijjayaM vA, uttarijjayaM vA, aNNaM NiyaMseuM pAuNituM vA itaraM ThavetukAmaM aMtarA jAtati / esA tatiyA paDimA bhavati / itANiM ujjhitadhammiyA cautthA paDimA / taM bhaNati davvAi ujjhiyaM davvao u thUlaM mae Na ghetavvaM / dohi vi bhAvaNisiTuM tamujjhiobhaTTha'NobhaTTha // 614 // "davvAdi0" gAdhA / AdiggahaNeNaM cauvvidhaM bhavati / taM jadhA-davyujjhitaM, khettujjhitaM, kAlujjhitaM, bhAvujjhitaM / jassa agArassa evaM patiNNA bhavati / jadhA-'mae thUlaM na ghettavvaM Na paribhottavvaM / ' taM ca se keNati uvaNItaM taM ca teNa paDisehitaM 'alaM mama 1. 0NipphaNNeNa pU0 2 / Page #179 -------------------------------------------------------------------------- ________________ 158 bRhatkalpacUrNiH // [pIThikA eteNaM'ti / itaro bhaNati-'mamaM pi alaM, diNNaM mae tujjhaM / ' etammi desakAle jaM labbhati obhaTuM aNobhaTuM vA, erisaM vatthaM davyujjhiyaM bhavati / khettujjhiyaM- . amugiccagaM Na bhuMje, uvaNIyaM taM ca keNaI tss| jaM vujjhe kappaDiyA, sadesa bahuvatthadese vA // 615 // "amugiccagaM" gAdhA / jadhA-'lADavisaticcayaM vatthaM mae Na ghetavvaM na paribhottavvaM / ' adhavA khettujjhiyaM taM jaM kappaDitA ujjhaMti sadesaM gatA desaMtaraM vA saMkamaMtA 'kiM corANaM kate vahAmo' tti / bahuvatthadese vA aNNaM cokkhatarayaM laddhaM iyaraM chaDDeti / kAlujjhiyaM kAsAtimAti jaM puvvakAlajoggaM tadaNNahiM ujjhe| . hohii va essakAle, ajoggayamaNAgayaM ujjhe // 616 // "kAsAtimAti0" gAdhA / kasAeNa rattA kAsAtItaM / gimhe kaiyaM vAsAsu ajoggaM paribhogassa tti kAuM chaDDejjA koti aDDao, AdiggahaNeNaM akasAyaM pi / adhavA aNAgae ceva kAsAti-ajoggakAle aNNaM cokkhataraM kAsAitaM laddhaM chaDDeti itaraM / bhAvujjhitaMlabhrUNa aNNa vatthe, porANe so u dei annnnss| . so vi aNicchai tAI, bhAvujjhiyamevamAIyaM // 617 // "laddhaNa0" gAdhA / kaMThA / 'caupaDimA gacchatti (gA0 612) / etAhiM cauhiM vi paDimAhiM gacchavAsiNo geNhaMti / jiNe doNha gahabhiggahaNNayaraM ti / jiNakappiyANaM uvarillANaM doNhaM Agraho / AG maryAdAyAM, graha upAdAne, maryAdayA grahaH AgrahaH / uparimAbhyAmeva dvAbhyAM grahaNaM nA''dimAbhyAmityarthaH / tAbhyAmapi abhiggaho aNNatariyAe, na yugapad dvAbhyAmapItyarthaH / kiM tarhi ? anyatarayA grahaNaM / tattha gacchavAsINaM vidhI jaM jassa Natthi vatthaM, so uNiveei taM pavittissa / so vi gurUNaM sAhai, Nivei vAvArae vA vi // 618 // "jaM jassa0" gAdhA / jaM jassa sAdhuNo vAsakappaM aMtarakappAdI vatthaM Natthi, so taM pavittiNo sAhati / jadhA-mama amugaM nAma vatthaM Natthi / tAdhe so pavattI gurUNaM ti AyariyANaM sAheti / jadhA-khamAsamaNo ! amugassa sAdhussa amugaM vatthaM Natthi / gacche ya sAmAyArI ceva 1. lADavisayobbhavaM pU0 1-2, pA0 vinA / 2. gimhe gateti jaM vAsA0 pU0 1-2 / Page #180 -------------------------------------------------------------------------- ________________ bhASyagAthA-615-622] 159 esA jaM AbhiggahiyA bhavaMti-amhehiM vatthANi vA pAtANi vA ANetavvANi aNNeNa vA jeNa paoyaNaM sAdhUNaM ? tAdhe so Ayario tesiM AbhiggahiyANaM Nivedeti / jadhA-ajjo ! amugassa sAdhussa amugaM vatthaM Natthi / adha duvidhAe asatIe Natthi AbhiggahiyA / jati so asamattho appaNA vatthaM uppAdeuM, to jo aNNo sAdhU samattho taM vAvAreti / jadhA-vatthANi maggasu tti / jo so Abhiggahito, jo vA so vAvArito, te kAe vidhIe uppAeMti ? ucyate bhikkhaM ciya hiMDaMtA, uppAyaMta'sai biia paDhamAsu / evaM pi alabbhaMte, saMghADekkka vAvAre // 619 // evaM pi alabbhaMte, muttUMNa gaNiM tu sesagA hiNdde| gurugamaNe guruga ohAma'bhiyogo sehahIlA ya // 620 // "bhikkhaM ciya0" gAthAdvayam / suttaporusiM atthaporusiM ca kAuM bhikkhaM ciya hiMDaMtA uppAdeti / adha bhikkhaM hiMDatehiM Na labhejjA, tAdhe bitiyaM ti atthaporusIe uppA-ti / asati suttaporusIe, dohi vA porusIhi uppAeMti / jati ekko Na labhejjA, saMghADao bahUNaM vA uppAtetavvaM / tAdhe ekkakkayaM saMghADagaM vAvAreti gurU / te vi tadheva maggaMti / bhikkhaM ciya hiMDaMtA ityAdi / adha tadha vi Na labhejjA tAdhe 'vRndasAdhyAni kAryANi' iti kRtvA piMDaeNaM savve utRRti, AyariyaM ekkaM mottUNaM / AyariyA jati appaNA hiMDaMti, caugurugA, obhAvaNAdosA / Ayario hoMtao appaNA hiMDati tti nUNaM etassa AyariyattaNaM pi erisayaM ceva, jo cIrANaM pi NADhAti / kamaNijjarUvaM vA daTuM kAti itthiyA AbhioejjA / aNNautthiyA vA visaM dejjA / obhAsie vA aladdhe sehANaM hIlaNijjo hojjA-AyariyANaM diTuM mAhappaM / jamhA ete dosA tamhA Ayario Na hiMDAvetavyo / taM mottUNaM je aNNe sesA tehiM savvehiM hiMDitavvaM / te puNa savve vA gIyatthA, mIsA va jahaNNa ekku gIyattho / ikkassa vi asaIe, kariti to kappiyaM ekkaM // 621 // "savve vA0" gAdhA / kaMThA / asati ekkaM kappiyaM kareMti jo paDU pagabbho / tattha AyariyA vatthesaNaM saussaggA'vavAtaM kaheMti / AvAsasohi akhalaMta samaga ussagga daMDaga Na bhuumii| pucchA devayalaMbhe, Na kiM pamANaM dhuvaM dAhi // 622 // "AvAsa0" gAdhA / tehiM ya sAdhUhi aNAgataM ceva kAiyasaNNAo ANakkhe 1. appaNo pU0 1 / Page #181 -------------------------------------------------------------------------- ________________ 160 bRhatkalpacUrNiH // [pIThikA tavvAo, cIrANaM gatANaM hojjA Na va tti / esa AvAsasohI / uTheMtehiM Na khalitavvaM pakkhulitavvaM vA / adhavA akkhalaMtatti avikUDeMtehiM ya udvaitavvaM / savvehiM 1ya 'samagaM' udvaitavvaM, Na vi aNNe uTTitayA paDikkhaMti aNNe uveTThatA / adhavA samagaM kAussaggo kAyavvo uvaogassa / daMDayA kAussaMggamAdi karettA jAva na paDuppajjatire vatthANi tAva bhUmIe na paiTThAvetavvA / kei bhaNaMti-jAva paDiAgayA, 'puccha' tti sIso pucchati-kiMNimittaM kAusaggaM kareMti ? kiM devatArAhaNaNimittaM jA vatthANi uppAeti ArAdhiyA samANI ? udAhu laMbho bhavissati ? tti / Ayario bhaNati-Na hoi devatArAdhaNaNimittaM lAbhaNimittaM vA, kiMtu uvaogaNimittaM kAussaggo kIrati / kiM pamANaM ghettavvaM ? ukkosaM majjhimaM jahaNNaM vA / 'dhuvaM dAhi' tti ko vA paDhamaM obhAsio avassaM dAhiti ? / jo Najjai 'esa avassaM dAhiti' so paDhamaM obhAsitavvo / kAusagge kate keNa paDhamaM ussAretavvaM ? kiM rAtiNieNaM omarAtiNieNaM? / ucyate rAtiNio ussAre, tassa'satomo vi gIto lddhiio| aggIto vi saladdhI, maggai iare paricchaMti // 623 // "rAtiNio0" gAdhA / jo rAtiNiyo so ta jati saladdhIo to teNa ussAretavvaM / 'tassa asati' tti, aha tassa rAtiNiyassa asai, laddhI Natthi tti bhaNitaM hoti, agItattho vA so, to omarAtiNio vi jo gItattho saladdhIo so ussariti / adha aladdhIo, tAdhe jo agItattho vi saladdhIo so ussAreti obhAsati ya, 2pAkaDDittaNaM ca kareti / 'iyare'tti je gItatthA te paricchaMti jA vatthassa vihI bhaNitA tAe, kappati Na vA ? / iyANi pacchittaM bhaNNati ussaggAI vitaha, khalaMta aNNoNNao a lahuo u|. uggama vippariNAmo, obhAvaNa sAvagaM Na tao // 624 // dAuM va uDDurusse, phAsuvvariyaM tu so sayaM dei / bhAviyakulaobhAsaNa, NINii kassea kiM AsI // 625 // "ussaggAi0" gAdhAdvayam / kAussaggamAdI kAuM savvesu padesu / kAusaggaM Na kareMti 0 / AvAsayaM na sodhiti 0 / khalaMti 0 / samayaM vA Na kareMti 0 / daMDae bhUmI chivAveMti 0 / pAdaM vA 0 / aNNaNNao jaMti Na vi piMDaeNaM kAussaggaM kAuM saMdisAveMti, aNNo vi juyao saMdisAveMti, aNNo vi juyao ceva 0 / saMdisadha tti Na bhaNaMti, 0 / AyariyA lAbhotti Na bhaNaMti, 0 / kidha giNhAmo tti na bhaNaMti, 0 / AvassiyA jadhA saMditullayaM ti Na bhaNaMti 0 / AvassiyaM Na kareMti nA / jassa ya jogaM Na bhaNaMti 0 / evaM karettA NiggatA.jati sAvayaM 1. vi pA0 / 2. paDupajjaMti pU0 1, pA0 / 3. prAkaSikatvaM-agraNItvamityarthaH / 4. lAhae pU0 1 / Page #182 -------------------------------------------------------------------------- ________________ bhASyagAthA-623-629] 161 1obhAsaMti / uggamadosA-teNa 2maMtakkheNa savvANi diNNANi, tAdhe aNNANi karejjA / vippariNAmo-so Navadhammo tAhe ciMtejjA-jo etesiM sAvao bhavati, taM caDheti / obhAvaNA tassa kayAti Na hojjA tAdhe micchAdiTThiNo bhaNejjA-'aho kharaMTo ! ete se devatA to vi Na deti / logo vA bhaNejjA-etesiM sAvagA vi Na deMti, aNNo ko dAhiti ? / uDDurussejjA vA logalajjAe dAtuM / jamhA ete dosA tamhA sAvato Na bhAsitavvo / sAvagassa majjAyA cevajaM phAsuyaM teNa jaiNo NimaMteyavvA / evaM so deti ceva, kiM teNa obhAsiteNaM ? / tamhA je aNNe bhAvitA kulA tesu obhAsitavvaM / kadhaM ? gaMtuM / jo pabhUtaM dhammalAbheuM bhaNati-sAvatA ! sAdhuNo tava sagAsaM AgatA / etesiM cIrehiM kajjaM / ohAsaNatA ucchAha dANaphalaM guNavayaNaM vA na kaDDiyavvaM, adha kaDaMti 0 / [mAsalahuM] / maggite so bhnnejjaa-'annuggho| tAdhe NINite bhANitavvaM-kassetaM ? kiM Asi ? kiM hohiti ? katthAsi? / kasseyaM ? ti jai na bhaNaMti 0 / [ mAsikaM] / ko doSaH ? ucyate kAsatta'pucchiyammI, uggama-pakkhevagAiNo dosaa| ki Asa'pucchiyammI, pacchAkammaM pavahaNaM va // 626 // "kAsatta0' gAdhA / uggamadosA tAva kahaM hojjA ? ucyate-kassetaM ti pucchito samANo bhaNejjA kIsa Na NAhiha tubbhe, tubbhaTTa kayaM va kiiy-dhoyaaii| ___ amueNa va tubbhaTThA, ThaviyaM gehe Na giNhaha se // 627 // "kIsa Na." gAhArddham / kaMThaM / "tubbhaTThA kataM ti" mUlaguNehiM uttaraguNehiM vA kataM ? / anayovibhAgArthamidamucyatetaNa viNaNa saMjayaTThA, mUlaguNA uttarA u pjjnnyaa| gurugA gurugA lahugA, visesiyA carimae suddho // 628 // "taNa viNaNa0" gAdhA / 'tataM vitataM ca saMjataTThA, pajjitaM pi saMjataTThA / evaM caubhaMgo / asya prAyazcittaM-gurugA pacchaddhaM / kaMThaM / pkkhevgdosaa| kadhaM ? ucyate-'amugeNa' pacchaddhaM / kaMThaM / taM puNa keNa ThavitellataM hojjA ? ucyate samaNe samaNI sAvaga, sAviga saMbaMdhi iti mAmAe / rAyA teNe pakkhevae aNikkhevagaM jANe // 629 // "samaNe0" gAdhA / samaNeNa vA, samaNIe vA, sAvae vA, sAviyAe vA, saMbaMdhieNa 1. bhAsaMti pU0 2 / 2. mandAkSeNa-lajjayA / 3. erisehiM pU0 1-2 / 4. kittitavvaM pU0 1-2, pA0 vinA / 5. kittIti pU0 1-2, pA0 vinA / 6. [] etadantargataM mu0 vRttau dRzyate / Page #183 -------------------------------------------------------------------------- ________________ 162 bRhatkalpacUrNiH // [ pIThikA vA, 'saMbaMdhiyAe vA, iDDimaMteNa vA, mAmAeNa vA, rAyAeNa vA, teNaeNa vA / pakkhevaya tti etehiM pakkhittayaM hojjA / esa pakkhevao bhavati / NikkhevayaM jANetti, Nikkhevao vi etesu ceva ThANesu bhavati / etesiM padANaM imAo vibhAsagAdhAo / jeNa kAraNeNaM te aNNattha pkkhivNti| liMgatthesu akappaM, sAvaga-NIesu uggmaasNkaa| iDDi apavesa sAviga, iDDissa va uggamAsaMkA // 630 // emeva mAmagassa vi, saDDI bhajjA u aNNahiM Thavae / niva tappiDavivajjI, mA hojja tadAhaDaM teNe // 631 // ee u aghippaMte, aNNahi~ saNNikkhivaMti smnntttthaa| .. Nikkhevao vi evaM, chiNNamachiNNo u kAleNa // 632 // amugaM kAlamaNAgae~, dijjaha samaNANa kappaI chinnnne| puNNa samakAla kappai, ThaviyagadosA aIammi // 633 // asivAikAraNehi~ puNNAIe mnnunnnnnnikkheve| paribhuMjaMti ThaviMti va, cha9iti va te gae NAuM // 634 // _ "liMgatthesu" gAdhApaMcakaM / tattha je te samaNA vA samaNIto vA te liMgatthayA hojjaa| tesiM hatthAto Na kappati ghettUNaM / te uggamAdIhiM asuddhANi vatthANi geNhaMti, sayaM ca samucchAveMti / te liMgato vi pavayaNato vi sAhammiya tti kAuM Na vaTTati tesiM hatthAo ghettuM / tAdhe 'amhaM na geNhaMti' tti aNNattha pakkhivaMti ete| 'jAdhe sAdhuNo tubbhe cIrANi maggejjA tAdhe imANi dejjaha' tti sAvao sAviyA vA NIo vA koti / sAdhUNaM etesiM tiNha vi uggamAdisu saMkAe sAhuNo 'amhaM te Na gehaMti' tti aNattha pakkhivaMti / iDDimaMtassa sAvitA bhajjA tattha paveso Na labbhati tAdhe sA aNNattha pakkhivati / adhavA iDDimaMto ko vi pAsaMDANa cIrANi deti tassa ya Na gheppaMti, teNa so pakkhevayaM karejjA / iDDimaMto tti iisro| mAmao NAma Na kassa vi ghare pavesaM deti, 3paMtattAe vA issAluyAe vA / tassa bhajjA saavitaa| sA aNNattha pakkhivejjA / kIta-kaDaM vA kAuM avidiNNadosaM ti vA Na gheppati / Nivo NAma rAyA, tassa piMDo na kappati / tAdhe so jadhA tadhA 'lAbhaM labhAmi'tti aNNattha pakkhivejjA / teNayassa vi ya Na kappati ghettuM, mA 'teNAhaDaM' hojja tti / so vi 'mama Na geNhaMti' tti aNNattha pakkhivati / evaM tAva pakkhevao, evaM ceva Nikkhevao vi / NavaraM so chiNNo acchiNNo ya / 'chiNNo' NAma te NikkhivittA jati bhaNaMti'amugaM kAlaM jai amhe Na ejjAmo to tubbhe samaNANaM dejjaha / ' evaM jai chiMdaMti to kappati / so 1. pU0 2 nAsti / 2. nikkhevayaM pU0 2 / 3. paNNatAe pU0 2 / Page #184 -------------------------------------------------------------------------- ________________ bhASyagAthA-630-639] 163 puNNakAlasamayameva kappati, atIte Na kappati 'Thaviyaga'dosa tti kAuM / je puNa sAdhU saMbhoiyA tehiM jaM NikkhittaM asivAdikAraNehiM desaMtaraM vaccaMtehiM paDibaMdhaTThitANaM sakAse taM te paDibaMdhaTThitA puNNe vA kAle atIte vA geNhaMti / jati cIrAsatI tesiM tAdhe paribhuMjaMti / adha Natthi asatI tAdhe ThaveMti, tesiM ceva dAhAmo tti kaauN| aha jANaMti te tato vi aNNaM visayaM gatA appaNo ya 2asatI natthi tAdhe chaDDeti / damae dUbhage bhaTThe, samaNacchaNNe a teNae / Na ya NAma Na vattavvaM, puDhe ruDhe jahAvayaNaM // 635 // "damae0" gAdhA / adhavA so kassetaM ti pucchio bhaNejjAkiM damao haM bhaMte ! damagassa vi kiM meM cIvarA nntthii| damaeNa vi kAyavvo, dhammo mA erisaM pAve // 636 // "kiM damao" gAdhA / kaMThA / to maM pucchadha, kassetaM ti ? damae tti gataM / idANi dUbhae ti dAraM, dUbhae tti kassetaM ti pucchio bhaNejjA, ahaM / jati raNNo bhajjAe, va dUbhago dUbhagA va jai paiNo / kiM dUbhago mi tubbha vi, vatthA vi Na dUbhagA ki me // 637 // "jati raNNo0" gAdhA kaMThA / 'dUbhae 'tti gataM / 'bhaTTe'tti-rajjAo bhaTTho bhaNejja / / jati rajjAo bhaTTho, kiM cIrehiM pi picchaheyANi / asthi mahaM sAbharagA, mA hIrejja tti pavvaio // 638 // "jati rajjAo0" gAdhA / kaMThA / 'etANi'tti imANi pAsadha / NAhaM cIrANaM3 4NAhAmi, 'samaNacchaNNe ya' tti, koi iDrimaMto samaNattaNeNa chaNNo acchati / so bhaNejjAatthi mamaM 'sAbharaga' tti / kevatitA te ? mA hIrejja tti to pavvaito / sakka-tAvasageruya-AjIvagA samaNA-etehiM chaNNo acchati / idANi 'teNaya' tti dAraM / so bhaNejjA atthi meM ghare vi vatthA, NAhaM vatthAi~ sAhu ! coremi / suTu muNiaM ca tubbhe, kiM pucchaha kiM va haM teNo // 639 // "atthi me0" gAdhA / kaMThA / 'Na ya nAma Na vattavvaM / puDhe ruTe jahA vayaNaM' (gA0 635) ti / spR(pa)STe sAdhubhiH kasyaitaditi ? ruSite tasmin dAyake kiM dramako'hamiti ? 1. cIrAsaMto pU0 2 / 2. satI pU0 2 / 3. cIrANi pU0 2 / 4. Na homi tti pA0 / 5. sAbharaga tti dezIvacanAt rUpakAH / Page #185 -------------------------------------------------------------------------- ________________ 164 bRhatkalpacUrNiH // [pIThikA ityAdi bruvan / ruSitena na vaktavyaM / yathArhavacanaM vaktavyamityarthaH / nAma zabdo avadhAraNe / kiM ca tadyathArhavacanaM yadvaktavyaM ruSite ? ucyate-na vi amhe pucchAmo jadhA-tumaM dUhaore ? tti / amhe pucchAmo-mA etaM tava NIyassa pariyaNassa vA hojjA, tesiM ca aNNaM natthi(Na) hojjA / tAdhe te aNNaM saMmucchAvejjA / evaM savve vi dUbhagAdiNo vi padA vibhAsitavvA / aMte'bhihitaM pratipadamupatiSThatIti kRtvA / "samaNe samaNI vA" [gAthA0 629] gAhA / esA vibhAsitavvA jadhAsaMbhavaM / adhavA imaM taM vayaNaM jadhArihaM jaM vattavvaM itthI purisa NapuMsaga, dhAI suNhA ya hoi bodhavvA / bAle avuDDayugale, tAlAyara sevae teNe // 640 // "itthI-purisa0" gAdhA / 'itthi 'tti / assa vibhAsAtivihitthi tattha theriM, bhaNaMti mA hojja tujjha jaayaannN| majjhima mA pai-devara, kaNNaM mA thera-bhAINaM // 641 // "tividhitthi0" gAdhA / kayAti aviratiyA deMtiyA hojjA / sA tividhA-therI majjhimA taruNI / e(ta)ttha theraM bhaNaMti / kNtthN| iyANi purisa-NapuMsaga-dhAI-suNhANaM vyAkhyA- .. emeva ya purisANa vi, paMDaga'paDisevi mA NiANaM te / sAmiyakulassa dhAI, suNhaM jaha majjhimA itthI // 642 // "emeva0" gAdhA / kaMThA / jadhAsaMbhavaM thero bhaNNati-'mA hojja tujjha jAtANaM' / majjhimo-'mA te mahilAe' / taruNo-'mA te piuNo mAUe bhAtINa vaa"| napuMsao jo Na paDisevAveti tassa gheppati, tassa ya jadhAsaMbhavaM jadhArihaM vayaNaM vattavvaM / jo puNa paDisevAveti tassa jati geNhati ha / ANAdI / jA dhAtI sA bhaNNati 'mA te sAmikulassa hojjA' / jA suNhA sA jadhA majjhimA itthI tadhA bhaNNati / bAlajuyalaM-bAlo bAlI vA / vuDDajuyalaM-vuDDo vuDDI vA / etesiM doNhaM pi a juyalANaM, jahAriyaM pucchiUNa jai phunno| geNhaMti tao tesiM, pucchAsuddhe aNuNNAyaM // 643 // "doNhaM pi0" gAdhA / jati pabhuNo ete juyalayA to gheppati / apabhUNaM pabhuaNuNNAtANaM pucchiuM gheppati / 'tAlAyara'tti, [640] jati tAlAyaro deti so tUrapatI vA 1. bruvati pU0 1 / 2. damago pA0 / Page #186 -------------------------------------------------------------------------- ________________ bhASyagAthA-640-648] 165 kuzIlao vA / te imaM bhaNNaMti. tUrapai diti mA te, kuzIlave tesu tUrie mA te / emeva bhogi sevaga, teNo ucauvviho iNamo // 644 // "tUrapai0" gAdhA / kaMThA / 'emeva 'tti sevao jai deti to bhaNNati-mA bhoiyassa hojjA / bhoio mA sevagassa te hojjA / teNo, imo cauvviho saggAma paraggAme, sadesa paradese hoi uDDAho / mUlaM cheo chammAsameva gurugA ya cattAri // 645 // "saggAma0" gAdhA / kaMThA / yathAsaMkhyaM 'uDDAho 'tti 'teNo kassa' tti gataM / evaM pucchAsuddhe, kiM Asi imaM tu jaMtu paribhuttaM / kiM hohii tti ahataM, katthA''si apucchaNe lahugA // 646 // "evaM pucchA0" gAdhA / jattha dosA Natthi pucchite samaNAdato, evaM pucchAe suddhaM / jaM paribhuttellayaM taM bhaNaMti-kiM etaM Asi ? jaM evaM Na pucchati to kiM Asa ? apucchitammi pacchAkammaM pavahaNaM vA bhavatIti vAkyazeSaH / jaM puNa 'ahayaM' Na tAva paribhujjati taM bhaNatikiM evaM hohiti ? bhaNNati yaM-kattha etaM Asi ? 2pellAe koThThiyAto vA ubbhidittA vA mAlohaDaM hojjaa| causu vi caulahugaM pacchittaM / NiccaNiyaMsaNa majjaNa, chaNUsave rAyadArie ceva / suttatthajANaeNaM, caupariyaTTe tao gahaNaM // 647 // NiccaNiyaMsaNiyaM ti ya aNNAsai pcchkmm-vhnnaaii| asthi vahaMte ghippai, iyaraya phusa-dhoya-pagayAI // 648 // "NiccaNitaMsaNitaM" gAdhA / jaM paribhuttaM taM kiM Asi tti pucchite te gihatthA bhaNejjA-NiccaNiyaMsaNiyaM Asi / adhavA 'majjaNiyaM' adhavA chaNUsaviyaM adhavA rAyaddAriyaM / NiccaNi'0 puvvaddhaM / jati bhaNejjA NiccaNiyaMsaNiyaM, tAdhe jati tassa NiccaNiyaMsaNiyaM aNNaM Natthi to na gheppati / ko doso? ucyate-pacchAkammaM karejjA / aNNaM samucchAvejja ityarthaH / kiNejja vA, pAmiccejja vA / caupariyaTTe tato gahaNaM ti / cauNhaM pi NiccaNiyaMsaNiyAdINaM pariyaTTayANaM jaM deti pariyaTTaNaM tassa jai aNNo pariyaTTao atthi vahati ya, to gheppati / adha atthi aNNo taM Na tAva "pavAhei, to Na gheppati / iyare tti avahaMte upphosejja vA dhovejja vA egaMtaM vA krejjaa| AdiggahaNeNaM dhUvejjA vA, appaNA ya pahAejjA 1. bhaNNati pU0 1-2 / 2. pelAe pU0 2 / 3. pariyaTTiyaM pA0 / 4. vAheti pA0 / Page #187 -------------------------------------------------------------------------- ________________ 166 bRhatkalpacUrNiH // [pIThikA NavayaM NiyaMsemitti kAuM / hohii va NiyaMsaNiyaM, aNNAsai gahaNa pcchkmmaaii| asthi Nave vi u giNhai, tahi~ tulla pavAhaNAdosA // 649 // "hohiti va0" gAdhA / adha katAdi taM ahataM hojjA tAdhe kiM hohiti tti ? pucchite se gihI bhaNejjA-NiccaNiyaMsaNiyaM etaM hohiti / tAdhe jati aNNaM Natthi, Na kppti| ettha vi te ceva pacchAkammAdiNo dosA / ettha vi jati aNNo pariyaTTao asthi to kappati / adha egataraM deti, na pariyaTTayaM, to jati aNNaM taNNibhaM atthi to kappati / kiMnimittaM? tullA tattha pavAhaNAdayo dosA / tullA NAma jati geNhati jati ya na geNhati tahA vi so appappayogeNa ceva aNNaM pavAdheukAmo kAhiti pavAhaNAdayo dosA egassa vA bitiyassa vA vatthassa / emeva majjaNAI, pucchAsuddhaM tu savvao pehe| maNimAI dAiMti va, asiDhe mA sehuvAdANaM // 650 // "emeva0" gAdhA / jadhA NiccaNiyaMsaNiyaM bhaNitaM-kappati vA Na vA ? tadhAmajjaNiya-chaNUsaviya-rAyaddAriyANi vi vattavvANi / etANi vi cattAri vi jAdhe pucchAsuddhANi kappaNijjAiM NiddhAriuM, tAdhe aMtesu dosu ghettUNaM, savvato samaMtA joetavvaM / mA tattha gihatthANaM maNI vA hiraNNaM vA taMbaM vA aNNaM vA kiMci uvaNibaddha hojjA / tAdhe te gihatthA bhaNNaMti-joeha 'savvaM savvao samaMtA / jati tehiM gihatthehiM diTuM, dilR NAma / adha Na pecchejjA, tAdhe sAdhuNo dAeMti, etaM pheDeha tti / Aha-kahaM puNa kahiyaM navi taM ahikaraNaM bhavati ? ucyate-thovataro se doso, akadhite puNa se sehovAdANaM hojjA / so taM ghettuM uppvvejjaa| gihatthANi vA uDDAhaM karejjA 'potteNa samaM mama samaNehi haDaM'ti / evaM tu gaviTThesuM, AyariyA diti jassa jaM nntthi|| samabhAgesu kaesu va, jaharAyaNiyA bhave bIo // 651 // "evaM tu0" gAdhA / kaMThA / 'bitiu' tti dAnaprakAra: / vatthakappio tti dAraM gataM / ||ch| idANi 'pAtakappito' tti dAram / ettha vi appatte akahettA, aNahigaya'paricchaNe ya cugurugaa| dohi gurU tavagurugA, kAlagurU dohi vI lahugA // 652 // "appatte aka0" gAdhA / pAdesaNAsuttaM / taM ca pAdaM cauvvihaM NAmaM ThavaNA davie, bhAvammi cauvvihaM bhave pAyaM / eso khalu pAyassA, NikkhevoM cauvviho hoi // 653 // ... 1. savve pU0 2 / Page #188 -------------------------------------------------------------------------- ________________ bhASyagAthA-649-656] 167 "NAmaM ThavaNA0" gAdhA / kaMThA / nAma-sthApane pUrvavat / davve tivihaM egidi-vigala-paMciMdiehiM NipphaNNaM / bhAve AyA pattaM, jo sIlaMgANa AhAro // 654 // "davve tivihaM0" gAdhA / egidiyaNipphaNNaM lAugAdi / vigaliMdiyaNipphaNNaM suttisaMkhamAdI / paMciMdiyaNipphaNNaM kutuva-daMtaya-saMgapAdAdI / "bhAve0" pacchaddhaM / kaMThaM / ettha davvapAdeNa adhikAro, taM tividhaM lAuya dAruya maTTiya, tivihaM ukkosa majjhima jahaNNaM / ekeka puNa tivihaM, ahAgaDa-'ppaM-saparikammaM // 655 // "lAuya0" gAhA / ekkekkaM tividhaM-ukkosAdi / ukkosaM paDiggaho, majjhimaM mattao, jahaNNaM 'ullukagAdi / puNo ekkekkaM tividhaM-adhAgaDaM appaparikammaM saparikammaM / voccatthe caulahugA, ANAi virAhaNA ya duvihA u| cheyaNa-bheyaNakaraNe, jA jahi~ ArovaNA bhaNiyA // 656 // "voccatthe0" gAdhA 1 voccatthe gahaNe karaNe vA caulahugA ukkoso / iyaresu dosu naa| 'ANAdi 'tti ANA aNavatthaM micchattaM / virAhaNA ya duvidhA-AtAe2 saMjame ya / etAsiM doNhaM virAdhaNANaM chedaNa-bhedaNakaraNe jA jahiM ArovaNA bhaNita tti / AtAe chidaMtassa bhidaMtassa vA paritAva mahAdukkhe, mucchAmucche ya kicchapANagate / kicchussAse ya tahA, samughAe ceva kAlagate // [ 1899 // ] "paritAva mahAdukkhe0" gAdhA / jadhAsaMkhaMcauro lahugA gurugA, chammAsA hoti lahuga gurugA ya / chedo mUlaM ca tahA, aNavaThThappo ya pAraMcI // [ 1993 // ] "cauro lahugA gurugA" gAdhA / aNAgADhAdi saMjame ghuNAdi / chakkAya causu lahugA, paritta lahugA ya guruga saahaare| saMghaTTaNa paritAvaNa, lahu guruga'tivAyaNe mUlaM // [465 "chakkAya causu" gAdhA / taMpi cauhiM ceva paDimAhiM gavesitavvaM / taM jahA 1. olaMkAdi pU0 1 / ulaMkagAdi pU0 2 / 2. AtA ya saMjameNa ya pU0 1-2, pA0 vinA / 3. bR0ka0ma0vR0 vibhAga 2 pR0 554 / 4. vibhAga 2 pR0 579 / 5. pR0 122 gA0 465, atraiva pustake / Page #189 -------------------------------------------------------------------------- ________________ 168 bRhatkalpacUrNiH // [ pIThikA uddisiya peha saMgaya, ujjhiyadhamme cautthae hoi / savve jahaNNa ekko, ussaggAI jayaM pucche // 657 // "uddisiya0" gaahaa| uddiTTa tigegayaraM, pehA puNa daTTha erisaM bhaNai / "uddiDha0" puvvaddhaM / kaMThaM / "ahAvarA taccA paDimA se bhikkhU vA bhikkhuNI vA se jaM puNa pAyaM jANejjA, taM jahA-saMgaiyaM vA vejayaMtiyaM vA" (AcArA0 2 / 6 / 1) / kimuktaM bhavati ? ucyate ___doNhegayaraM saMgai, vAhayaI vAraeNaM tu // 658 // "doNhegayaraM0" pacchaddhaM / jassa gihatthassa do pAdANi so diNe diNe tesiM vAraeNaM egataraM vAheti / jattha jaM vAhijjati taM saMgatiyaM / jaM dharijjati taM vejayaMtiyaM / erisaM koi sAdhU maggejjA abhiggahaviseseNa ujjhitaM davvAi davva hINAhiyaM tu amugaM ca me Na ghettavvaM / dohi vi bhAvaNisilu, tamujjhio bhaTTha'NobhaTuM // 659 // amuiccagaM Na dhAre, uvaNIyaM taM ca keNaI tassa / jaM vujjhe bharahAI, sadesa bahupAyadese vA // 660 // dagadoddhigAi jaM puvvakAla juggaM tadaNNahiM ujjhe / hohii va essakAle, ajoggayamaNAgayaM ujjhe // 661 // lakhUNa aNNapAe, porANe so u dei aNNassa / so vi aNicchai tAI, bhAvujjhiya evamAIyaM // 662 // obhAsaNA ya pucchA, diDe rikke muhe vahaMte ya / saMsaTe ukkhitte, sukke a pagAse daNaM // 663 // "davvAdi" gAdhA / kAsai gihiNo dvvaabhiggho| jadhA-imAto pamANAto hINaM adhiyaM vA mae Na ghettavvaM / adhavA amugaM ti caDDao olaMbiyApaDiggaho vA mae Na ghetavvo, taM ca uvaNIyaM, vastravaccarcA, jAva bhAvujjhitamevamAdIyaM / ettha vi caupaDimA / 'gaccha-jiNe doNhaggahabhiggahaNaMtarA' ityAdyArabhya / taheva gacchavAsINaM 'jaM jassa natthi pAdaM' etto Arabbha jadhA vatthaM, jAva savve tti gItatthA / jahaNNeNaM ego gIyattho avassa bhavati jo pricchti| ussaggAdi 1. jaM acchati taM pU0 1-2 / 2. paDimAto hI0 pU0 2 / 3. ghettavvaM pU0 2 / / Page #190 -------------------------------------------------------------------------- ________________ bhASyagAthA-657-667] tti / AvAsasodhi akhalaMta tadheva se pAyacchittaM / jataM ti / sAvaesu puNo na obhAsaNA / ki tahi ? bhAvitakulaobhAsaNA / etaduktaM bhavati 'obhAsaNA ya / pucche ti| NINIte kassetaM? kiM vA''si? etto Arabbha / sesaM jadhA vatthe bhaNitaM, tadhA pAde vi vattavvaM jadhAsaMbhavaM, jAva "evaM tu gaviDhesu AyariyA deMti jassa jaM Natthi / samabhAgesu katesu vi jaharAtiNitA bhave bitio // [651] // " "pucchA diDhe rikke muhe" dAragAdhA-(663) / pucchA-diDhe tti / diTThamadiTe diTuM, khamataramiyareNa dissae kAyA / dahimAIhi arikkaM, varaMtu iyare siyA pANA // 664 // 'diTTamadiDe', sIso pucchati-diTThamadiTThANaM kataraM khamataraM jaM gheppati ? Ayario bhaNati-diTuM khamataraM itare Na dissate kAyA / dRSTAdRSTayodRSTaM kSamataraM bhavati, varataraM ti vA, joggataraM ti vA egaTuM / kasmAt kAraNAt ? ucyate-'itare Na dIsae kAya' tti / itaraM NAma adiTuM / tammi cchakkAyA Na dIsaMti / kiM rikkaM gheppatu arikaM ? ucyate-jaM dadhimAdIhiM arikvaM taM gheppatu / itaraM ti rikkaM, AukkAyAdIhiM ya jaM rikkaM taM varaM / kiM katamuhaM gheppatu akayamuhaM ?, vahaMtayaM gheppatu avahaMtayaM ? ucyate___akayamuhe duppassA, bIyAI cheyaNAi dosA vaa| kuMthUmAdavahaMte, phAsuvahaMtaM ao dhaNNaM // 665 // "akayamuha0" gAdhA / kaMThA / eteNa kAraNeNaM jaM phAsueNaM vahaMtayaM taM cokkhayaM / Na vi jaM AukkAyAdiNA / kiM saMsaDhe gheppatu, asaMsarTa ?, NikkhittaM geNhatu, ukkhittaM ?, sukkhaM geNhatu ullaM ?, pagAsamuhaM geNhatu appagAsamuhaM ? evaM pucchite Ayario Aha emeva ya saMsaTuM, phAsuya apphAsueNa pddikuttuN| ukkhittaM ca khamataraM, jaM collaM phAsudavveNa // 666 // jaM hoi pagAsamahaM, joggayaraM taM tu appgaasaao| tasa-bIyAi adaTuM, imaM tu jayaNaM puNo kuNai // 667 // "emeva0" gAhAdvayam / 'emeva'tti, pucchite samANe jaM phAsuyadavveNaM saMsaTuM taM cokkhaM / aphAsuteNa jaM taM paDikuTuM ti Na vaTTati, jaM ca asaMsaTuM / sesaM kaMThaM / 'da?NaM' ti, [gA0 663] evaM diTThAdIhiM suddhaM samANaM ghettuM cakkhuNA paDilehiuM ti bhaNitaM hoti / jatire kiMci na pecchati tasAdiM tAdhe 'tasa-bIyAdiM aTuM imaM tu jataNaM puNo kuNati' / . 1. bahave pU0 2 / 2. jaM pU0 2 / Page #191 -------------------------------------------------------------------------- ________________ 170 bRhatkalpacUrNiH // [pIThikA omaMtha pANamAI, pucchA mUlaguNa uttaraguNe ya / tiTThANe tikkhutto, suddho sasiNiddhamAIsu // 668 // "omaMtha0" gAdhA / 'omaMtha'tti assa vibhAsAdAhiNakareNa koNaM, ghettuttANeNa vaammnnibNdhe| khoDei tiNNi vAre, tiNNi tale tiNNi bhUmIe // 669 // "dAhiNakareNa0" gaadhaa| kNtthaa| pANamAditti [665] assa vibhaasaa| khoDite smaanne| tasa-bItAdi va diTe, Na geNhaI geNhaI u addiDhe / gahaNammi u parisuddhe, kappai didehi vi bahUhi // 670 // "tasa-bItAdi va dive0" gAdhA / vA grahaNaM khoDite samANe diTuM vA hojjA Na diTuM vA / jati diTuM, Na geNhati / adha Na diTuM, to geNhati / gahaNe parisuddhe pacchA jati bIyAdI diTThA hojjA tAdhe vi geNhati ceva Na pariDhuveti vA, paDiallIvei vA saNiyaM jayaNAe pheDeti jattha na uddAiyaMti / pucchA mUlaguNa uttaraguNe ya [665] tti / sIso pucchati-pAdassa ke mUlaguNA ke uttaraguNA ? / ucyate muhakaraNaM mUlaguNA, pAe NikkoraNaM ca iare u| gurugA gurugA lahugA, visesiyA carimae suddho // 671 // "muhakaraNaM0" gAdhA / saMjataTThAe muhaM kataM, saMjayaTThAe NikkoritaM, ettha cugurugaa| dohi vi gurugaa| saMjayaTThAe muhaM kataM AyaTThAe NikkoritaM caugurugA, tavagurugA kAlalahU / AtaTThAe muhaM kataM saMjayaTThAe NikkoritaM caulahugA, tavalahu kAlaguru / cauttho suddho / muhakaraNaM mUlaguNA, NikkoraNaM uttaraguNA / visodhikoDI ya tiTThANe tikkhutto tti [665] jaM dAhiNakareNa koNe ghettuM vAmahatthamaNibaMdhe tiNNi vAre khoDeti, tiNNi tale, tAdhe tiNNi bhUmIe / etesu tisu ThANesu ekkakke tikkhutto khoDeti / jaM etaduktaM bhavati-'tiTThANe tikkhutto'tti / evaM kate pacchA suddho sasiNiddhamAdIsu / jattha AukkAyavahaMtayaM ahuNovaNIya-AukkAyasasiNiddhaM hojjA / taM ca na NeNa vibhAvitaM tiTThANAdividhi kareMteNaM / tattha ya suyaNANapamANato suddho| AdiggahaNeNaM bIyAdisu suddho| pAdakappito tti gataM ||ch| idANi uggahakappito tti dAraM / ettha vi appatte akahittA [gA0 475] suttaM / uggahapaDimA deviMda-rAya-gahavai-uggahoM sAgArie asaahmmii| paMcavihammi parUvie~, NAyavvo jo jahiM kamai // 672 // . 1. paDiyalleti pA0 / Page #192 -------------------------------------------------------------------------- ________________ 171 bhASyagAthA-668-675] "deviMdarAya0" gaadhaa| esa paMcaviho uggho| tattha deviMdoggaho' NAma jattiyassa sakko IsANo vA pabhavati / rAoggaho cakkavaTTimAdiNo rAyANo jattiyassa pabhavaMti / evaM sesA vi| hechillA uvarillehi~ bAhiyA Na u lahaMti pAhaNNaM / puvvANuNNA'bhiNavaM ca causu bhaya pacchime'bhiNavA // 673 // "hechillA0" gAdhA / heTThillo deviMdoggaho / tassa uvarillo rAoggaho / so deviMdoggahaM bAhati, teNa deviMdoggaho bAdhito pAdhaNNaM Na labbhati / jaM bhaNitaM hoti-rAuggahe rAyA ceva pabhavati Na deviMdo / teNa tattha rAyA ceva aNujANAvetavvo / taM pi gAdhApatiuggaho bAhati / taM pi sAgArioggaho bAdhati / taM pi sAhammioggaho bAdhati / 'puvvANuNNA' NAma jo aNNehiM 2puvvaehiM sAhUhiM uggaho aNujANAvito pacchA aNNehiM paribhujjati sA puvvANuNNA bhavati / jadhA purA sAdhUhi deviMdo aNujANAvito saMpayaM pi sA ceva puvvANuNNA aNusajjati / abhiNavA aNuNNA NAma jatA aNNo deviMdo uvavaNNo bhavati, tadA so aNujANAvijjati / sA tesiM ceva sAdhUNaM abhiNavA aNuNNA bhvti| aNNesiM puvvANuNNA cev| evaM rAyAdINaM pi| puvvANuNNAbhinavaM ca causu bhaya tti gataM / 'pacchime'bhiNava'tti / pacchimo sAdhammiuggaho / tattha abhiNavANuNNA ceva bhavati, 2Na puvvANuNNA / jeNaM jo jaM jAdhe uvasaMpajjati sAdhammio sAhammiyaM so taM tAdhe ceva aNujANAveti / jaM puNa puvvANuNNA taM sAdhuNo sAdhU vatthAti paribhuMjati tatrAtmIyopacAra eva bhavati / teNa sA puvvANuMNNA bhavatIti, paMcavidhammi parUvie / kadhaM ? ucyate davvAdI ekkeko, cauhA khittaM tu tattha pAhaNNe / ___ tattheva ya je davvA, kAlo bhAvo asAmitte // 674 // "davvAdI0" gAdhA / deviMdoggaho cauvviho / taM jadhA-davvao, khettao, kAlao, bhAvao / evaM sesA vi davvAdIyA cauvvidhA bhANitavvA / ettha paDhamaM khettovaggaho parUvijjati / kiMnimittaM ? ucyate kSetraM prAdhAnye vartate / asminneva kSetre yato yad dravyaM kAlo bhAvazca AdheyaH atastadAdhArabhUtaM svAmitve vartate dravyAdInAM kSetraM / tasmiMzca prathamaM prarUpite dravyAdayaH prarUpitA eva bhavanti / ataH kSetrameva prathamaM prarUpyate / Aha-pezalamapadiSTaM, sa prarUpyatAM kSetrAvagraha: idAnIm / 5zrUyatAM, brUmaH puvvAvarAyayA khalu, seDhI logassa majjhayArammi / jA kuNai duhA logaM, dAhiNa taha uttaraddhaM ca // 675 // ... 1. jatillayassa pU0 1 / 2. puvvasAhUhiM pA0 / 3. jadhA puvvA0 pU0 2 / 4. eva ityataH kSetra0 pU0 2 / 5. ucyate pU0 1-2 / Page #193 -------------------------------------------------------------------------- ________________ 172 bRhatkalpacUrNiH // [pIThikA sAdhAraNa AvaliyA, majjhammi abaddhacaMdakappANaM / addhaM ca parakkhitte, tesiM addhaM ca sakkhitte // 676 // "puvvAvara0" gAdhA / jA imA logassa majjhe maMdarassa pavvayassa uppi seDhI egapaesA tAe logo dudhA kato / dAhiNaTuM ca uttaraddhaM ca / tattha dAhiNaDDassa sakko vasAyati / uttaraDDassa IsANo / tAe majjhimaseDhIe jA vimANAvalitA ThitA sA tesiM duNha vi deviMdANaM sAdhAraNA / majjhammi abaDDacaMdakappANaM ti, yA madhye sthitA arddhacandrAkRtayo: kalpayoH saudharmezAnayorityarthaH, sA sAdhAraNA / kathaM ? je vaTTavimANA tA ete sakkassa, taMsa-cauraMsANaM 2egaMtaraM IsANassa / te ya je tAe AvaliyAe vimANA tesiM addhaM sakhette patiTThiyaM, addhaM parakhette / tattha seDhIe dAhiNeNaM, jA logo uDDamo skvimaannaa| heTThA vi ya logaMto, khittaM sohammarAyassa // 677 // "seDhIe0" gAdhA / kaMThA / etassa savvassa sakko pabhavati / esa deviMdoggaho / idANi rAoggaho saragoyaro a tiriyaM, bAvattari joyaNAi~ uTheM tu / ahalogagAma-aghamAi heTuo cakkiNo khittaM // 678 // "saragoyaro0" gAdhA / tiriyaM jAva cakkavaTTissa saro vaccati mAgahAdisu / uDhe jAva saro ceva cullahimavaMtakumArassa merAe vaccati causaTThI joyaNANi, suttAdeseNa vA bAvattari / adhe jAva adholoiyA gAmA, adhavA agha tti aghA NAma gaDDAo / AdizabdAd agaDAdayaH evatiyassa khettassa cakkavaTTI zvasayati / rAoggaho gato / idANiM gAdhAvatiuggahogahavaiNo AhAro, cauddisiM sAriyassa ghrvgddaa| heTThA aghA'gaDAI, urdu giri-geha dhaya-rukkhA // 679 // "5gAdhAvatiNo0" gAdhA / AdhAro NAma visao jattio jassa sa gahavatiuggaho ukkosao / sAgAriyassa gharavagaDa tti / sAgAriyauggaho ukkosato jAva gharassa vagaDA / vagaDA NAma palihataM vatiparikkheva ityanAntaraM / esa tAva tiriyaM bhaNito / idANi doNha vi adhe uDDe ca bhaNati / heThThA aghAgaDAdi / aghA gaDDA daho vA, agaDo 1. vasayati pU0 2 / 2. egataraM pU0 1-2, pA0 vinA / 3. vasAyati pU0 1, pA0 / 4-5. gahavati0 pU0 2 / Page #194 -------------------------------------------------------------------------- ________________ bhASyagAthA-676-683] 173 kUvo / AdizabdAt vAvimAdi / uDDhe pavvayA joyaNiyAdI / gharovariM vA caDhitavvayaM hojjA jhayA vA, jadhA-hatthijjhayo ityAdi / rukkhe vA tammi caDhiyavvayaM hojjA / esa sAgAriyagahavatINaM' hojjA / esa ukkosato bhnnito| ajahaNNamaNakkoso, paDhamo jo Avi cakkavaThThINaM / sesaNiva rohagAisu, jahaNNao gahavaINaM ca // 680 // NagarAi Niruddha ghare, jA yA'NuNNA u ducarima jhnnnno| ukkoso u aNiyao, acakkimAI cauNhaM pi // 681 // "ajahaNNamaNu0" gAdhA / paDhamo NAma deviMdoggaho, rAoggaho ya jo cakkavaTTissa / etesiM doNha vi jahaNNayaM ukkosayaM vA Natthi / NiyamA ete ajahaNNukkosayA / sesaNiva tti, cakkavaTTi mottuM je aNNe nivA tesiM jahaNNao uggaho bhavati / 'NagarAdi Niruddha0' jattha NagaraM NirohitaM aNNeNa raNNA / AdizabdAt kheDAdi / tattha NagaramajjAtA jahaNNao uggaho bhvti| gahavatiuggaho vi jahaNNao Nagararohae ceva bhavati / jattiyaM se 3apelliyaM loeNaM raNNA vA balavAhaNeNaM amAyamANe ghare jAtANuNNAo / 'ducarima jahaNNo 'tti do carimA uggahA ducarimA sAgAriyauggaho, sAhammiuggaho y| ete NagarAdirohae jAhe gharaM pellitaM bhavati loeNaM, tAdhe jA aNuNNA 'etaM tubbhaM imaM amhaM' ti / jehiM ya samaNehiM jA ghare tti uvassae merA katA, esa jahaNNao sAgAriuggaho, sAhammiuggaho ya bhavati / "ukkosa.''tti pacchaddhaM / jo cakkavaTTI Na bhavati rAyA tassa gahavatiuggaho sAgAriuggaho sAhammiuggaho etesiM ukkosao uggaho aNiyato / jaM bhaNitaM hoti aNNassa bahuo aNNassa thovao / aNuNNAe vi savvammI, uggahe gharasAmiNA / tahA vi sImaM chiMdaMti, sAhU tappiyakAriNo // 682 // jhANaTThayA bhAyaNadhovaNAI, doNha'TThayA acchaNaheugaM ca / miuggahaM ceva ahiTThayaMte mA so va aNNo va karejja maNNuM // 683 // "aNuNNAe0" silogo / jati vi sAgArieNaM savvaM aNuNNAtaM / taM jadhA-jattha jattha ruccati tattha tattha acchadha, bhAyaNe dhovedha, vosiradha kAyiyAdi / sajjhAyaM vA karedha / tadha vi mA sabAla-vuDDAkuleNaM gaccheNaM atibahue akaMte kAiyAdiNA bhagge mA 'maNNu' ti dukkhaM karehiti / varaM ca ciMteMto ettiyA sAdhU taha vi Najjati-ettha koi Na vasati, tAdhe tasya priyotpAdananimittaM meraM thAveti / he sAvata ! etthaM amhe jhANaM jhAissAmo, etto paraM Na vi, ettha bhAyaNe dhovissAmo, ettha Na vi / doNhaTThaya tti uccArassa ya pAsavaNassa ya / ettha uccAraM 1. 0gAdhAvatINa pA0 / 2. ajaha0 pU0 2 / 3. appelliyayaM pU0 1-2 vinA / 4. jAva pU0 1-2 / Page #195 -------------------------------------------------------------------------- ________________ 174 bRhatkalpacUrNiH // [pIThikA jati nAma kassai rattiM hojjA / ettha pAsavaNaM, aNNattha Na vi / ettha acchIhAmo kAei velAe lihaMtA vA, raMgeMtA vA bhANe / evaM Thavite mitoggahaM ceva adhiTThitaM / te jA katA merA taM ceva adhiTThayaMti / akae puNa aNNe vi je taM ogAsaM bhaMjaMti saNNAdIhi taM pi samaNANaM ceva uvarieNaM 'eti / 'so' tti sAgArio, aNNo NAma jo tassa nniello| esa khettoggaho go| idANi davvoggaho ceyaNamacitta mIsaga, davvA khalu uggahesu eesu| jo jeNa pariggahio, so davve uggaho hoi // 684 // "ceyaNamacitta0" gAdhA / kaMThA / 'etesu'tti deviMdoggahAdisu / idANi kaaloggho| do sAgarA u paDhamo, cakkI satta saya puvva culsiiii| sesaNivammi muhuttaM, jahaNNamukkosae bhayaNA // 685 // "do sAgarA0" gAdhA / paDhamo NAma deviMdoggaho / cakkavaTTiuggaho jahaNNeNaM sattavAsasatA baMbhadattassa / ukkoseNaM caurAsItiM puvvasatasahassAI bharahassa / 'sesaNiva'tti cakkavaTTi mottuM je aNNe rAyANo tesiM jahaNNao kAloggaho aMtomuhattaM, ettiyaM se AuyaM hojjaa| adhavA ettieNaM kAleNaM pheDito hojjA / 'ukkosae bhayaNa'tti / aMtomuhattao pareNaM samayAdhiyAto ThitIto jAva caurAsIti puvvasayasahassAiM / etthaMtare jeNaM raNNA jaM AuyaM NivvattitaM, jo vA jattiyaM kAlaM rajjAdhivaccaM kareti, tassa tassa so ukkosao kAloggaho bhavati / eteNa kAraNeNaM bhayaNA bhavati / evaM gahavai-sAgArie vi carime jahaNNao maaso| ukkoso caumAsA, dohi vi bhayaNA ukajjammi // 686 // "evaM0" gAdhA / evaM gahavai-sAgAriyANa vi kAloggaho jahaNNao ukkosao ya jahA sesanRpasyeti / carimo nAma sAhammioggaho so jahaNNeNaM ekko mAso uDubaddha mAsakappeNaM vasamANANaM / cattAri mAsA vAsAsure vasamANANaM / dosu vi bhayaNA o kajjammi tti jahaNNae ya ukkosae ya / sAhammiuggahe asivAdIhiM kAraNehiM kayAi mAso caumAso vA Na ceva pUrijjejjA, airitto vA hojjA / gao kAloggaho / iyANi bhaavoggho| 1. 0eNaM ti pU0 2 / 2. vAsAvAsesu pU0 1 / / Page #196 -------------------------------------------------------------------------- ________________ 175 bhASyagAthA-684-692] cauro odaiammI, khaovasamiyammi pacchimo hoi / maNasIkaraNamaNuNNaM, ca jANa jaM jattha U kamai // 687 // "cauro0" gAhA / cattAri AdillA uggahA odaie bhAve vaTuMti / sAdhammiuggaho khaovasamite bhAve vaTTati / jaM taM dAragAdhAe bhaNitaM-"paMcavihammi parUvie, NAtavvaM jo jahiM kamati" (gA0 672) esa so paMcavidho parUvito / etammi paMcavidhe parUvite kiM jJAtavyaM "jaM jahiM kamai"? ucyate-"maNasIkaraNamaNuNNaM ca jANa jaM jattha U kamati" jANittA kasseso uggaho, deviMdassa raNNo gahavaissa vA sAgAriyassa sAhammiyassa vA ? tAdhe deviMdarAyANo maNasA ceva bhaNati-'aNujANatu jassa uggaho'tti / sese aNuNNaveti / deviMda-rAIsu maNasIkaraNaM kamati / sesesu aNuNNA kmti| bhAvoggahA~ ahava duhA, mai-gahaNe attha-vaMjaNe u mii| gahaNe jattha u giNhe, 'maNasIkara' akaraNe tivihaM // 688 // "bhAvoggaho0" gAdhA / kaMThA / tividhaM ti pacchittaM ukkosAdisu sacittAdisu vA 3 / paMcavidhammi parUvie~, sa uggaho jANaeNa ghettavyo / aNNAe uggahie, pAyacchittaM bhave tivihaM // 689 // "paMcavidhammi0" gAdhA / jo esa heTThA parUvito etassi paMcavidhe parUvite, jo jANao uggahassa so geNhati / 'aNNAte'tti jo ajANao so maNasIkaraNamaNuNNANavidhi na yANati ato Na geNhati, jati ogeNhati to pAyacchittaM imaM tividhaM ikkaDa-kaDhiNe mAso, cAummAso a pIDha-phalaesu / kaTTha-kalice paNagaM, chAre taha mallagAIsu // 690 // "ikkaDa0" gAdhA / kaMThA / 'kaDhiNo'tti saro / uggaho tti dAraM gataM / idANi vihArakappio / so vihAro duvidhogIyattho ya vihAro, bIo gIyatthaNissio bhnnio| itto taiya vihAro, nANuNNAo jiNavarehiM // 691 // "gIyattho ya0" gAdhA / Aha, kimuktaM bhavati gItArthaH iti ? ucyategItaM muNitegaTuM vidiyatthaM khalu vayaMti gIyatthaM / gIeNa ya attheNa, gIyattho vA suyaM gIyaM // 692 // 1. etassa pU0 2 / Page #197 -------------------------------------------------------------------------- ________________ 176 bRhatkalpacUrNiH // [pIThikA "gItaM muNite." gAdhA / pacchaddhassa 'vyAkhyAgIteNa hor3a gII, atthI attheNa hoi nnaayvvo| gIteNa ya attheNa ya, gIyatthaM taM vijANAhi // 693 // "gIteNa0" gAdhA / kaMThA / Aha, ko gItattho ? ucyatejiNakappioM gIyattho, parihAravisuddhio vi gIyattho / gIyatthe iDdidugaM, sesA gIyatthaNIsAe // 694 // "jiNakappio0" gAdhA / api zabdAt pratimApratipannako adhAlaMdikazca gItArtha eva / ete gItArthA bhavanti / iDDidugaM ca gItArtham / Aha, kimiDDidugaM ? ucyate Ayariya gaNI iDDI, sesA gItA vi hoMti tnnnniisaa| gacchagaya NiggayA vA, thANaNiuttA'NiuttA vA // 695 // "Ayariya0" gAhA / kaMThA / ke ya te sesA ? ucyate-gacchagatA NiggatA ta gacchAto asivAdIhiM, 2ulmukadRSTAntAt / adhavA sesa tti, thANaNiuttA ya thANaaNiuttA ya, ThANaNiuttA pavittimAdI / tavvatirittA aNiuttA / AyArapakappadharA, caudasapuvvI a je a tmmjjhaa| taNNIsAe~ vihAro, sabAla-vuDDassa gacchassa // 696 // "AyArapakappa0" gAdhA / AyArapakappadharo jahaNNao gItattho / coddasapuvvI ukkosao, majjhe majjhimao / sesaM kaMThaM / ete gIyatthe mottuM etaNNissaM ca, sesassa na vaTTati / jo puNa egavihArI a ajAyakappio jo bhave cvnnkppe| uvasaMpaNNo maMdo, hohii vosaTTatiTThANo // 697 // "egavihArI0" gAdhA / jo egAgI viharati so egavihArI / so puNa jAtakappio vA hojjA, ajAtakappio vA / jAtakappio NAma gItattho, ajAtakappio agItattho / cavaNakappo nAma pAsatthAdivihAro / etersi imaM pacchittaM mottUNaM gacchaNiggata, gIyassa vi ekkagassa mAso u| avigIe caugurugA, cavaNe lahugA ya bhaMgaTThA // 698 // "mottUNa" gAdhA / gacchaNiggate jiNakappiyAdiNo mottuM jo aNNo gItattho vi 1. vakkhANijjai pU0 1-2, pA0 vinA / 2. ulumuka0 pU0 2 / Page #198 -------------------------------------------------------------------------- ________________ bhASyagAthA-693-702] 177 egallao viharati tassa mAsalahU / agItattho jo egAgI viharai tassa 4 // cavaNakappeNaM viharati caulahugA / manasA ityarthaH / ca zabdAd yaccApadyate / 'bhaMgaTTha'tti / egavihArI ajAtakappio cavaNakappeNaM viharati / aNNo egavihArI ajAtakappio vi No cvnnkppenn| evaM aTTha bhaMgA kAtavvA' / savvattha saMjogapacchittaM / carimo suddho / esa sattaviho / uvasaMpaNNo tti / egAgittamaNaTThA-uvasaMpajjai cuo va jo kappA / so khalu socco maMdo, maMdo puNa davva-bhAveNaM // 699 // "egAgitta0" gAdhA / kalpAditi saMvignakalpAt pracyutaH, zocanIyaH-zocyaH maMdazcAsau / maMdo duvidho-davvamaMdo bhAvamaMdo ya / ekkeko puNa uvacaya-avacaya bhAve u avacae pagayaM / talinA buddhI seTThA, ubhayamao kei icchanti // 700 // "ekkeko0" gAdhA / davvamaMdo duvidho-uvacae avacae ya / bhAvamaMdo vi duvidho uvacae avacae ya / ettha puNa bhAvAvacayamaMdeNaM pagataM / sesA vigovaNanimittaM uccAriyasarisa tti kAuM parUviyA / tattha davvamaMdo upacae jo thUlasarIro, avacae jo kisasarIso / uvacae bhAvamaMdo jo buddhimaMto / avacae jo reNibbuddhI / adhavA 'talinA' buddhiH, zreSThA iti kRtvA, sA yasya sa evopacayamaMdo bhavati, yasya sthUlA so avacayamaMdo bhavati / ataH ubhayathApyapacayamaMdaM kecidAcAryAH icchanti / vosaTThANi tiNNi ThANANi jeNa so vosaTThatihANo (gA0 697) / kayarANi punastAni trINi sthAnAni yAni tena vyutsRSTAni ? ucyate- . NANAdI tiTThANA, ahavaNa caraNa'ppao pavayaNaM ca / sutta'ttha-tadubhayANi va, uggama uppAyaNAo vA // 701 // "NANAdI0" gAdhA / kaMThA / vA zabdAdeSaNA ya / kathaM punarasau jJAnaM vyutsRjate ? ucyate-egAgissa / appuvvassa agahaNaM, Na ya saMkiya pucchaNA Na sAraNayA / guNayaMte a aTuM, sIdai egassa ucchAho // 702 // 1. aSTau bhaMgA:-1. ekAkI ajAtakalpika zcyavanakalpikaH 2. ekAkI ajAtakalpiko na cyavanakalpika: 3. ekAkI jAtakalpikazcyavanakalpikaH 4. ekAkI jAtakalpiko na cyavanakalpikaH / ekamekAkipadena catvAro bhagA labdhAH, anekAkipadenApi catvAro bhaMgA labhyante / sarvasaMkhyayA aSTau bhaMgAH / (bR0vR01 pR0 209) / 2. vikovaNa0 pU0 2 / 3. abuddhI pA0 / 4. tAlikA pU0 2 / Page #199 -------------------------------------------------------------------------- ________________ 178 bRhatkalpacUrNiH // [pIThikA "appuvvassa0" gAdhA / kaMThA / dasaNe caraNe ya / caragAI vuggAhaNa, Na ya vacchallAi daMsaNe sNkaa| thI sohi aNujjamayA, NippaggahayA ya caraNammi // 703 // "caragAI0" gAhA / kaMThA / strIprasaMga: syAt / 'sohI'NAma pacchittaM / taM se khaliyassa ko deu ? aNujjamaMtassa sAraNaM ko kareu ? "NippaggahatA ya" tti, Na kassa vi saMkitavvaM, tAdhe jaM se ruccati taM karei / kiJca sAmaNNAjogANaM, bajjho gihisaNNasaMthuo hoi| daMsaNa-NANa-carittANa mailaNaM pAvaI ekko // 704 // "sAmaNNa" gAdhA / zramaNabhAve ye yogA vaiyAvRttyAdayaH, teSAM bAhyaH-anAbhAgI bhavatItyarthaH / gihisaNNasaMthuto kadhaM hoti ? ucyate katamakate gihikajje, saMtappai pucchaI tahiM vsi| . saMthava-siNehadosA, bhAsA hiya NaTTa sogo a||705|| "katamakate0" gAdhA / kaMThA / 'bhAsa'tti sAvajjA / daMsaNamailaNA caragAdIhiM / NANamailaNA pAvasutANurAgato ummaggapaNNavaNAe vA / caraNaM egaNitassa viddAti ceva / vihAra iti vartate / gaccho ta NiyamA viharati, tassa ya Atariyo adhipatI / to icchAmo NAuM kerisassa gaccho dijjati ? / aNarihassa ya deto, aNariho ta dharemANo, ete kiM pacchittaM pAvaMti ? eteNa abhisambandheNa imA gAdhA abahussue agIyatthe Nisirae vA vi dhArae va gaNaM / taddevasiyaM tassA, mAsA cattAri bhAriyA // 706 // "abahussute'" bahussuta-abahussuta gIta-magItA puvvaM bhaNitA / abahussute agItatthe nisirae vA vi / assa vibhAsA abahussuassa dei va, jo vA abahussuo gaNaM dharae / bhaMgatigammi vi gurugA, carime bhaMge aNuNNAo // 707 // abahussutassa deti / abahussutassa agItatthassa jo deti 4] / abahussutassa gItatthassa deti jo tassa vi 4 / etassa AcArapagappo suttao naTTho, atthaM saMbharati / adhavA ANAdhAraNAhiM gItattho, bahussutassa agItatthassa deti 4 / bahussutassa gItatthassa deti ettha suddho / abahussute agItatthe dhArae va gaNaM / assa vibhAsA / jo vA abahussuto tu gaNaM dharae / 1. zrAmaNabhavA pU0 2 / 2. NaTuM pU0 2 / Page #200 -------------------------------------------------------------------------- ________________ bhASyagAthA-703-709] 179 abahussuto agItattho jati diNNaM gaNaM dharei 4 / abahussuto gItattho dharei 4 / bahussuo'gItattho dharei 4 / bahussuo gItattho dharei ettha suddho| carime bhaMge aNuNNAo tti / jo bahussutassa gItatthassa deti, etaM aNuNNAtaM / jo ya eteNa diNNaM bahussuto gItattho dhareti, esa vi annunnnnaato| Aha, jaM etaM deMtaya-dharaitANaM tisu bhaMgesu caugurugaM pacchittaM bhaNitaM ettieNa gataM? ucyate-Na vi 'taddevasitaM' (gA0 706) pacchaddhaM / assa vibhAsA sattarattaM tavo hoti, tao cheo phaavii| cheeNa'cchiNNapariyAe, tao mUlaM tao dugaM // 708 // "sattarattaM tavo hoti" / asyApi vyAkhyA ekkakaM satta diNe, dAUNa aicchiyammi u tavammi / paMcAi hoi chedo, kesiMci jahA kaDo tatto // 709 // "ekkekaM satta diNe" puvvaddhaM / satta divase' caugurugaM 2 pacchittaM bhavati / tAdhe jati ettie apuNakkAreNa ThitA to ettiyaM ceva pacchittaM / adha Na ThAyaMti to aNNe sattadivase diNe diNe challahugaM dijjati / jati dvitA suMdaraM, aha Na uvasamaMti to aNNe sattadivase divasere chagurugaM 2 dijjati / jati uvaratA, ThitaM pacchittaM ti / aha Na uvaramaMti tAdhe chedo padhAvati / so puNa cchedo keI bhaNaMti-paMcarAtidiyAto ADhaveti / aNNe bhaNaMti-jato tavo kaDo tti Araddho, tao cheo vi ADhaveti caugurugAdityarthaH / jadhA chedassa paMcarAiMdiyA ADhavaNAe caugurugA ADhavaNAe ete do AdesA diTThA tadhA lahu gurue vi do AdesA / kei bhaNaMtilahuehito paMcarAiMdiehito ADhaveti / keI bhaNaMti-guruehito paMcarAtidiehito ADhaveti / tattha lahuADhavaNA sattadivasANi, paNagalahuo 2 cheo / tao annANi 3satta paNagaguruo cheo, tao aNNANi satta dasalahuo chedo, tato aNNANi satta diNANi dasagurugo chedo, "tato aNNANi satta paNNarasalahugo chedo, tato aNNANi satta paNNarasagurugo chedo, tao aNNANi sattavIsalahuo cheo, tao aNNANi sattavIsagurugo cheo, tato aNNANi satta paMcavIsalahuo chedo / tato aNNANi satta paMcavIsagurugo chedo| tato mAsA Iol, tato mAsA |10|, tato hv| tao aNNANi satta 4ii chedo, tato aNNANi satta 6 chedo| tato aNNANi satta 6. chedo| guruADhavaNA imaa| chaggurugAto tavAto uvari aNNANi sattadivasANi 5paNagaguruo chedo / tato aNNANi satta dasalahuto chedo / tato aNNANi satta dasaguruo chedo| evaM jAva tato aNNANi satta paMcavIsalahuo chedo, tato aNNANi satta paNuvIsaguruo chedo / tao 1. sattadivase 2 caugurugaM pa0 pU0 2 / 2. divase 2 chagurugaM di0 pU0 2 / 3. sattadiNe gu0 pU0 4. abahussue tato pU0 2 / 5. paMca pA0 / 6. evaM jAva tato anANi satta chalahu chedo, tato annANi satta chaguruo chedo / jati ettieNaM0 pA0 / / Page #201 -------------------------------------------------------------------------- ________________ 180 bRhatkalpacUrNiH // [pIThikA aNNANi satta mAsalahuo chedo, tao aNNANi satta mAsaguruo chedo, tato aNNANi satta hva chedo, tato aNNANi satta hI chedo, tao aNNANi satta 6 chedo| tato aNNANi satta hI chedo| jai ettieNaM chiNNo pariyAyo bhavati, gataM cev| etto paraM jati vi desUNA puvvakoDI pariyAto sesA savvA 'egatarAe chijjati, etaM mUlaM chedeNaM chiNNapariyAe tti / ettha akAralopo draSTavyaH / yaduktaM bhavati-chedena yadA na chidyate paryAyastadA mUlaM bhavati / dugaM nAma tato paraM egadivasaM aNavaThappo, bititadivasaM pAraMcio / ettha ca tullA ceva uThANA, tava-cheyANaM havaMti doNhaM pi| paNagAi paNagavuDDI, doNha vi chammAsa NiTThavaNA // 710 // "tullA ceva0" gAdhA / tava-chedANaM tullA ceva ThANA bhavaMti / jattiyA tavANaM ThANA tattiyA chatANaM vi / tato paMcarAtidio lahuo, tao guruo, tao dasarAtidio lahuo, . tato gurugo / evaM ca paMca paMca vilaiMto jAva mAsio tavo lahuo / tato guruo / tato hv| tato 4 // tato 6 / tato 6 / / chedo vi etehiM ceva ThANehi- . paDhiya suya guNiya dhAriya, karaNe uvautto chahiM vi ThANehiM / chaTThANasaMpautto, gaNapariyaTTI aNuNNAo // 711 // "paDhiya suya0" gAdhA / paDhitaM nnaa(nne?)||2, paDhittA attho suto, suNettA savvo'NeNaM3 suguNito kto| dhareti ya taM savvaM / tassa ya sutassa ANaM kareti / uvautto NAma Na pamAdaM kareti Niccovautto / kutra? ucyate-chahiM ThANehi mahavvaehiM ti bhaNitaM hoti / etehiM paDhitAdIhiM chahiM ThANehiM saMpautto, samaNNAgato tti bhaNitaM hoti / so gaNapariyaTTI aNuNNAto titthagarehiM / satta'TTha Navaga dasagaM, pariharaI jo vihArakappI so| . tivihaM tIhi~ visuddhaM, parihara NavaeNa bheeNa // 712 // "satta-TuNavaga0" gAdhA / adhavA sattavidhaM vA aTThavidhaM vA NavavidhaM vA dasavidhaM vA pacchittaM pariharati jo| kadhaM ? ucyate-tividhaM ti dANapacchittaM, tavapacchittaM, kAlapacchittaM / maNeNa pariharai / Navago bhedo pUrvavat / joge paDisevaNAe tividhaM pacchittaM bhavati, tAe pariharitAe tividhaM pacchittaM pariharitaM ceva bhavatItyeSo'rthaH / syAnmatiH, kadhaM sattavidhaM pacchittaM bhavati ? ucyate-1 AloyaNArihaM, 2 paDikkamaNArihaM 3 tadubhayArihaM 4 vivegArihaM 5 viusaggArihaM, 6 tavArihaM, 7 chedArihaM, eyaM sattavihaM / Aha, mUlANavaThThacarimA kahiM paviTThA ? / ucyate duviho a hoi chedo, desacchedo a savvachedo a| mUlA-'NavaTTha-carimA, savvaccheo ato satta // 713 // . 1. egasA( sa )rA ceva pA0 / 2. paDhiyaM teNaM pa0 pU0 1 / 3. sattoNeNaM pU0 1 / / Page #202 -------------------------------------------------------------------------- ________________ bhASyagAthA-710-718] 181 "duviho a0" gAdhA / so sattamato chedo duvidho bhavati / taM jadhA-desachedo ya savvachedo ya / desaM pariyAgassa chiMdatIti desacchedo, paNagAdI jAva chammAsA, esa deschedo| savvacchedo jati vi desUNA puvvakoDI pariyAgassa taM savvaM egasarAe cceva chiMdati / so puNa mUlANavaThThapAraMciyA tiNNi vi ekko cceva savvachedo bhavati / eteNa kAraNeNaM sattavidhaM pacchittaM / aTThavidhaM kadhaM bhavati ? chedo sattamao, aTThamayaM mUlaM / chijjaMte vi Na pAvejja koi mUlaM ao bhave atttth| ciraghAI vA chedo, mUlaM puNa sajjaghAI u // 714 // "chijjaMte0" gAdhA / desachedeNaM jAdhe chijjaMte vi pariyAe cirapavvAittaNeNaM mUlaM Na ceva pAvati, tAdhe mUlaM se dijjati aTThamayaM / Aha, to vi viseso Natthi / 'savvachede ceva mUlaM paDati / ucyate-desacchedo cireNaM chiMdati, itaro khippaM chiMdati, esa viseso / NavavidhaM kadhaM ? etaM ca aTThavidhaM, NavamaM aNavaThThArihaM / vUDhe pAyacchitte, ThavijjaI jeNa teNa Nava hoti / jaM vasai khittabAhiM, carimaM tamhA dasa havaMti // 715 // "vUDhe0" puvvaddhaM / kunna sthApyate ? vrateSu / evaM NavavidhaM / dasavidhaM kadhaM ? eya heTThillA Nava, dasamaM pAraMciyaM / ettha gAhArddhaM "jaM vasati0" / kaMThaM / carimaM NAma sarvaprAyazcittAnAmante vartata iti carimaM bhavati / eyaM duvAlasavihaM, jiNovaiTraM jahovaeseNaM / jo jANiUNa kappaM, saddahaNA''yaraNayaM kuNai // 716 // ... "eyaM duvAlasa0" gAdhA / duvAlasavidhaM NAma duvAlasa ete dArA sutte atthe tadubhaya jAva vihArakappe ya tti / jJAtvA kiM karoti ? ucyate-jati saddahati 'evameyaM, nAnyathAvAdino jinAH', saddahittA jati Ayarati / kiM bhavati ? ucyate so bhaviya sulabhabohI, parittasaMsArio payaNukammo / acireNa u kAleNaM, gacchai siddhi dhuyakileso // 717 // "so bhaviya0" gAdhA / kaMThA / kappio tti dAraM, duvAlasavidhaM gataM bhavati / coyaga pucchA ussArakappio Natthi tassa kiha NAmaM / ussAre caugurugA, tattha vi ANAiNo dosA // 718 // "coyaga pucchA0" gAdhA / etasmin dvAdazaprakAre kalpikadvAre apadiSTe avasara 1. savvachedeNa mUlaM pU0 2 / 2. NavamaM se a0 pA0 / Page #203 -------------------------------------------------------------------------- ________________ 182 bRhatkalpacUrNiH // [ pIThikA prAptamAha codaka:-bhagavaM ! ussArakappio atthi ? Ayario bhaNai, Natthi / Aha-to tassa kato NAmaM ? Ayario bhaNati-jo ussAreti tassa hvA / ANAdIyA dosA / AdiggahaNeNaM ANA'Navattha micchA virAhaNA saMjame ya joge y| appA paro pavayaNaM, jIvaNikAyA pariccattA // 719 // "ANA-'NavatthA0" gAdhA / ANA sAmiNo Na katA, aNavatthA taM pAsittA aNNe vi ussArehiMti ussArAvehiti ya / micchattaM kadhaM ? ucyate 'puTiva maliyA ussAravAyae Agae pddimiliNti| paDileha puggaliMdiya, bahujaNa obhAvaNA titthe // 720 // "2puvi maliyA0" gAdhA / keyi vAyagA / sAvagagAmaM gatA viharaMtA / tattha tehiM. aNNautthitA NIsaTuM camaDhiyA / te ya tato vAyagA viharaMtA aNNattha kattha vi gatA / tesu gae vAyagesu te aNNautthiyA te sAvae vAyaM maggeti / sAvaehiM bhaNitaM-jAva vAyagA eMti gaNiNo vA / adha aNNayA ussArakappiyavAyago Agato sIsaparivAro attasamukkaseNa phuTTamANo / tAdhe te sAvagA te aNNautthie gaMtuM bhaNaMti-tubbhehiM tadA vAdo maggito / amhehi ya bhaNitaM-jAva vAyagA eMti / te AgatA, kareha vAdaM / tAdhe tedhi aNNautthiehiM ego paDilehago patthavito / kiM paDU vAyago Na va tti ? teNa AgaMtu vAyago bhaNNati-paramANupoggalassa kati iMdiyANi ? tAdhe vAyago citeti-jo logacarimaMtAo logacarimaMtaM egasamaeNaM gacchati avassa so paMciMdiyo tti / bhaNati-paMca iMdiyANi / teNa gaMtuM kadhitaM tesiM aNNautthiyANaM / tAdhe tehiM AgaMtuM NIsaTuM bahujaNamajjhe camaDhito / evaM titthobhAvaNA bhvti| tattha NavadhammANaM vikappo uppajjati-jati vAyao tesiM savvabahussuo vi Na sakketi uttaraM payacchiuM, nUNaM etesiM titthagareNa ceva Na NAtaM / evaM micchattaM bhavati / saMjamassa jogassa ya kadhaM virAdhaNA bhavati? / ucyate jIvA-'jIve Na muNai, aliyabhayA sAhae dg-mitaaii| karaNe avivaccAsaM, karei AgADha'NAgADhe // 721 // turiyaM NAhijjaMte, Neva ciraMjogajaMtitA hoti / laddho mahaMtasaddo tti kei pAsAi~ gehaMti // 722 // kamajogaM Na vi jANai, vigaIo kA ya kattha jogammi / aNNassa vi diti tahA, paraMparA ghaMTadiTuMto // 723 // 1-2. puvvaM pU0 2 / 3. je pU0 2 vinA / 4. gacchaMti pU0 2 vinA / Page #204 -------------------------------------------------------------------------- ________________ bhASyagAthA-719-726] 183 "jIvAjIve0" gAthAtrayaM / kaMThaM prAyazaH / karaNe tti / caraNe ussaggAvavAte ayANaMto AgADhe aNAgADhaM kareMti, aNAgADhe ya AgADhaM kareti, paDisevati tti bhaNitaM hoti NipphaNNaM / 'kamajogaM'ti / jadhA-ettiyA AyaMbilA visajjijaMti, 2evaM vA uddesasamuddesA kIraMti3 / 'vigatIo kA ya kattha jogammitti / jadhA kappitA'kappiyaNisIdhAdINaM vigatIo Na visajjijjaMti, paNNattIe ogAhimagavigatI visajjijjati, diTThIvAte modako / ghaMTadidruto imo ucchakaraNo va koTagapaDaNaM ghaMTA siyaalnnaasnnyaa| vigamAI puccha paraMparAe~, NAsaMti jA sIho // 724 // paDiyariuM sIheNaM, sa hao AsAsiyA migagaNA ya / iya kaivayAi~ jANai, payANi paDhamillugussArI // 725 // kiM pi tti aNNapuTTho, paccaMtussAraNe avocchittii| gItA''gamaNa kharaMTaNa, pacchittaM kittiyA ceva // 726 // "ucchukaraNova" gAdhAdvayam / egassa ucchukaraNaM ti ucchuvADaM siyAlA "paisaraMti / tAdhe teNa ucchukaraNasAmieNa siyAlagahaNanimittaM ovao kao / tammi ya ovae kae koTThaga tti siyAlo paDito / so varAgo giNhittA dIviyacammeNa veDhittA ghaMTe 5AvidhittA visajjito / so NAsaMto siyAlehiM diTTho dUrato / te siyAlA 'aNNAriso' tti kAuM bhaeNa palAyA / te virUehiM diTThA / pucchitA-kiM nAsaha ? tti / tehiM kadhitaM-apuvvaM saraM karemANaM kiMpi apuvvaM bhUtaM eti / te vi bhaeNa palAyaMtA varakkhUhi diTThA, pucchitA / tehiM kadhitaM-kiMpi kira eti, sigdhaM NAsadha / te palAyaMtA cittaehiM diTThA, pucchitA / kadhitaM-kiMpi kira eti, turiyaM palAyadha / te vi palAyaMtA sIhehiM pucchitA / kadhitaM tehiM / sIho ciMteti-mA pANiyasaddeNa uvAhaNAo muyAmi, gavesAmi tAva / teNa saNiyaM paDiyarittA "siyAlo' tti hato ghaMTAsiyAlo 'kIsa AulIkayA mo?' tti roseNaM / te aNeNaM siyAlAdayo miyA AsAsitA-mA bhAyaha, hato so varAo mae dIviyacammoNaddho ghaMTAsiyAlo / keNa vi avarAhe ghettuM tadhA kato / esa diTuMto / ayamatthovaNao-jassa taM ussArijjati so jAvatiehiM divasehiM jogo samappati 'tAvatiehi divasehiM kativayANaM AlAvagANaM kiMci vi suttaphAsiyaM sikkhittA paccaMtaM gaMtUNaM gacchapAgaDDittaNaM kareti, aNNesiM ca ussAreti / te vi ussArAvettA patteyaM patteyaM gacchapAgaDDittaNeNaM ThAettA sissANaM paDicchayANa ya ussArakappaM 1. vibhajji0 pA0 / 2. padaM vA pA0 / 3. 0ddeso kIrai pU0 1-2 / 4. khAyaMti pA0 / 5. AviddhitA pA0 / 'AbaMdhittA' iti syAt / 6. ehiM pU0 2 / 7. sigdhaM nAsadha pU0 1-2, pA0 vinA / 8. tAvatie divase pU0 1-2 / Page #205 -------------------------------------------------------------------------- ________________ 184 bRhatkalpacUrNiH // [pIThikA kareMti-amhe kira suttatthANaM avvocchittiM karemo / tattha jo so paDhamillugaussArI so jahA te siyAlA, tassa ya ghaMTAsiyAlassa Akiti ghaMTAsadaM ca jANaMti, Na puNa NicchaeNaM jANaMtiko esa ? / kiM vA eyassa galae ? kassa vA esa saddo ? / evaM so paDhamillugussArI kiMci jANati Na savvaM sabbhAvaM / jo eyassa pAse ussArakappaM kareti, so kati vi AlAvae jANeti na puNa atthaM / so sisseNaM pucchito bhaNati-kiM pi keriso vi atthi eyassa attho / sesA kativae vi AlAvae Na kaTuMti / te sissehiM pucchijjaMtA bhaNaMti-na yANAmo / atthi puNa kiM pi etaM tassa tubbhe jogaM vahaha / evaM te appANaM ca paraM ca NAseMtA viharaMti / aha aNNayA kayAi gItatthA AyariyA AgatA, tehiM te uvAladdhA / gacchA ya acchiNNA / gacches ya pavesiyA savve / jamhA ete dosA tamhA na ussAreyavvaM / kettiyA te bhavissaMti, je evaM nihoDehiMti ? / evaM saMjamassa jogassa ya virAdhaNA bhavati / appA paro ya kadhaM catto bhavati? ucyate appattANa uditeNa appao iha parattha vi ya ctto| so vi a hu teNa catto, jaM Na paDhai teNa gavveNaM // 727 // "appattANa0" gAdhA / kaMThA / apAtrANAmityarthaH / pavayaNaM kadhaM pariccattaM ? / so bhaNNati vAyao / tAdhe keyi paDuNo purisA eMti-pucchAmo vAyagaM, siddhataM / pucchio Na kiMci jANati / tAdhe te jANaMti-NUNaM savvaM pavayaNaM NissAraM jattheriso Ayario vaaygo| tattha keyi desaviratiM savvaviratiM vA paDivajjitukAmA vippariNamaMti / evaM pavayaNaM pariccattaM / kiJca ajjassa hIlaNA lajjaNA ya gaarviakaarnnmnnjje| Ayarie parivAo, vocchedo sutassa titthassa // 728 // "ajjassa" gAdhA / yo hyAryo jano bhavatyasau hi 'vAcaka' ityapadizyamAno lajjate'hIleyaM mama yadahaM nAma vAcako vAcaketi apadizyA(zA)mi' / athavA anyaiH pRSTaH 'kathamayamAlApaka' iti, bhRzaM lajjAparo bhavatyavyAkurvANa:2 / anAryasya punastadeva gAravakAraNaM bhavati / yathA "'haM 'vAcaka' iti apadizye iti ko'nyo mayA tulyaH ?" / AyariyaparivAdo kathaM bhavati ? ___ 'keNeriso ajjhAvio ? hayA se vAyagattaNassa kAragA' / so ya bahussuyassa Ayariyassa 'pAsAto gato ussAritUNaM / aNNehiM pucchito-'kadhaM esa AlAvago ? kiMci vA vAgaraNaM ? / ' jAva Na kiMci jANati, tAdhe te bhaNaMti-"nUNaM so vi eriso ceva Ayario, 1. apadizya iti pA0 / 2. bhavatyavyAkarayamANaH pU0 2 / 3. apadizyAmi pU0 2 / apadizyAmaH pU0 1 / 4. hatAseNa vAyagattaNassa kArako pA0 / 5. pAsANAgato pU0 2 / Page #206 -------------------------------------------------------------------------- ________________ bhASyagAthA-727-732] 185 jAriso ceva so gaamo|" gAhA (?) / NAmaTTayaM' pussAlaMbaM suttavocchedo / so aNNassa ussAreti, so vi annnnss| evaM apaDhijjaMtaM suttaM vocchijjati / suttavocchedeNaM titthamavi vocchijjati / taM ca pavayaNaM / evaM so pavayaNavocchee vaTTamANo jinnvynnbaahirmiio| baMdhai kammaraya-malaM, jaramaraNamaNaMtayaM ghoraM // 729 // "pavayaNavocche0" gAdhA / kaMThA / jamhA ete dosA tamhA Na ussAretavvaM / kameNaM paDhaMtassa ete dosA na saMbhavaMti / ime ya se guNA bhavaMti ANA vikovaNA bujjhaNA ya uvaoga NijjarA gahaNaM / guruvAsa joga sussUsaNA ya kamaso ahijjaMte // 730 // "ANA." gAdhA / ANA titthagarANaM katA bhavati / vikovijjati paDhaMto gacche sAmAyArIe joge vA / gacche ya avassameva atthaporusI bhavati, teNa saMbujjhati / paDhaMtassa ya NiccakAlaM sutovayogo bhavati / sutovauttassa ya mahatI NijjarA bhavati / uktaM ca "bArasavihammi vi tave" gAhA2 / Niccovautto ya lahuM geNhati / gurukulavAso ya ajjhavasito bhavati / uktaM ca- ' "NANassa hoti0" gAhAre / AyariyAdINa ya sussUsA katA bhavati / iti dosa-guNe NAuM, ukkama-kamao ahijjmaannaannN| ubhayavisesavihaNNU, ko vaMcaNamabbhuvejjAhi // 731 // "iti dosa0" gAhA / kaMThA / evamapadiSTe AcAryeNa codaka Aha jai. Natthi kao NAmaM, asai hu atthe Na hoi abhihANaM / tamhA tassa pasiddhI, abhihANapasiddhio siddhA // 732 // "jai Natthi0" gAdhA / yadi utsArakalpiko na vidyate, kuta idamAyAtaM nAma utsArakalpika iti ? / katham ? iha hi satyarthe'bhidhAnaM bhavati, na hyasati / yatazcaivamataH utsArakalpika iti abhidhAnamastIti kRtvA'rthe prasiddhiriSTA / evamapadiSTe codakena, Aha sUriH 1. nAma uTTayaM pU0 1-2, pA0 vinA / NAmaDvayaM pU0 2 / 2. bArasavihammi vi tave, sabhitarabAhire kusaladiTe / na vi atthi na vi a hohI, sajjhAyasamaM tavokammaM // [ bhA0 1169] . 3. NANassa hoti bhAgI, thirayarao daMsaNe caritte ya / dhannA gurukulavAsaM, AvakahAe na muMcaMti // [ bhA0 5713] Page #207 -------------------------------------------------------------------------- ________________ 186 bRhatkalpacUrNiH // [pIThikA jati savvaM ciya NAmaM, saatthagaM hojja to bhave doso| jamhA saatthagatte, bhajiyaM tamhA aNegaMto // 733 // "jati savvaM0" gAdhA / yadi sarvameva nAma sArthakaM syAt, syAdayaM doSaH utsArakalpiko asti iti / yasmAccA'bhidhAnasya sArthakatve nirarthakatve vA astu AtmAdi kharaviSANA-''kAzapuSpa-kUrmaroma-vandhyAputrAdIn bhAvAn pratItya bhajanA bhavati / syAt sArthakaM, syAt nirarthakamiti / tasmAd anekAnto'yaM yathA-satyarthe'bhidhAnaM bhavati nahi asati iti / Aha-pezalamapadiSTaM, nizcaya ucyatAm-kiM sArthakametadabhidhAnamuta nirarthakamiti ? ucyate NikkAraNammi NAma, pi Nicchimo icchimo a kajjammi / ussArakappiyassa u, coyaga ! suNa kAraNaM taM tu // 734 // "NikkAraNammi0" gAdhA / avidyamAne kAraNe nAmApi necchAmaH, kutaH taoNrthaM ? kAraNe tu prApte icchAmo vayaM 'utsArakalpika' iti / punarapyAha ruSitaH ziSyaH-'kiM nirarthakaM kAraNaM yannocyate ? / ucyatAM yadi kiJcit kAraNamastIti / ' ucyate-tiSThatu tAvatkAraNaM, utsArakaM tAvad brUmaH AyAra-diTThivAyatthajANae purisa-kAraNavihiNNU / saMviggamaparitaMte, arihai ussAraNaM kAuM // 735 // "AyAradidi0" gAdhA / jo ussAreti so jati paMcavidhassa AyArassa atthaM jANati diTThivAtassa ya / jati ya purisaM jANati-'kiM eso arahati ussArakappaM Na va' tti / kAraNaM ca jo jANati-jArise kAraNA(Ne) ussArijjati / so ya jati saMviggo ussAreMtao aparitaMto y| jati so gAhessati 3rati viratiM / jassa taM ussArijjati so jati imehiM guNehiM uvaveto bhavati abhigate paDibaddhe, saMvigge aslddhie| avaTThie a mehAvI, paDibujjhI joakArae // 736 // "abhigate0" gAdhA / assa vibhAsAsammattammi abhigao, vijANao vA vi abbhuvagao vA / sajjhAe paDibaddho, gurUsuNIellaesuM vA // 737 // "sammattammi0" gAdhA / abhigao NAma sammatte thiro / jo ya jIvAjIvAdipadattha 1. yasmAttvabhi0 pU0 2 / 2. amvA (svA ?) di pU0 2 / 3. rattiviratiM pU0 2 / Page #208 -------------------------------------------------------------------------- ________________ bhASyagAthA-733-742] 187 jANao so abhigao bhavati / jo vA abbhuvagato AyariyANaM 1amuyI ityarthaH / paDibaddho sajjhAe gurUhi vA, NiellagA vA se pavvatiyagA, tesu paDibaddho / saMvigge ya saladdhie [gA0 736] tti| anayorvyAkhyA saMviggo davva mio, bhAve mUluttaresu u jyNto| laddhI AhArAisu, aNuoge dhammakahaNe ya // 738 // "saMviggo0" gAdhA / kaMThA / avaTThite ya [736] pacchaddhassa vibhAsAliMga vihAre'vaTThioM merAmehAvi gahaNao bhio| paDibujjhai jaM katthaI, kuNai a jogaM tadaDhussa // 739 // "liMga vihAre0" gAdhA / avadvito NAma jo liMge vihAre ya avasthito nA'navasthitaH sthira ityarthaH / medhAvI duvidho-merAmedhAvI ya, gahaNamedhAvI ya / merAmedhAvissa ussArijjati / so puNa gahaNamedhAvI vA hojjA itaro vA, esa bhayaNA / duvidhassa vi etassa ussArijjati kAraNe / paDibujjhI nAma jaM se kahijjati taM savvaM pariyacchati / jogakArao nAma tasminneva sUtrArthe gRhItavye jogaM kareti Na vi pamAdeti / imA aNNaparivADie gAdhAre - "puvvabhaNitaM tu jaM bhaNati" kAraga gAhA / abhigaya gAdhA [736] (?) / abhigaya thira saMvigge, guruamuI jogakArae cev| ... dummehasaladdhIe, paDibujjhI pariNaya viNIe // 740 // "abhigaya0" gAdhA / jo vA dummeho vi saladdhito pariNao vaeNa pariNAmao vA tassa ussArijjati / AyariyavaNNavAdI, aNukUle dhammasaDDie ceva / etArise mahAbhAge, ussAraM kAumarihai // 741 // "Ayariya0" gAdhA / AyariyANaM vaNNaM vayati / aNukUlo ya AyariyANaM cev| je vA pUyaNijjA / sesaM kaMThaM / erisANaM ussAretavvaM / aNabhigatamAiANaM, ussAritassa caugurU hoti / uggahaNammi vi gurugA'kAlamasajjhAya'vakkheve // 742 // "aNabhigata0" gAdhA / AdiggahaNeNaM savve padA gahitA / taM jadhA-aNabhigae appaDibaddhe asaMvigge aladdhite ya aNavaTThie amedhAvI apaDibujjhI ajogakArae apariNate aviNIe AyariyANaM avaNNaM vadati aNaNukUle Navi dhammasaddhIe / etArisANaM jo ussAreti 1. sammata pA0 / 2. gAdhA / abhigaya gAdhA / puvvabhaNitaM0 pA0 / Page #209 -------------------------------------------------------------------------- ________________ 188 bRhatkalpacUrNiH // [pIThikA tassa 4 / 'oggahaNammi vi guruga'tti / jati uggahaNasamatthassa vi medhAvissa NikkAraNe ussAreti to vi 4 / kiM kAraNaM ? so medhAvI ANupuvvIe ceva paDhihiti / ahavA 'uggahaNammi vi guruga' tti jassa joggassa kAraNe ussArijjati so jati vi ussArakappe samayaM suttaM atthaM ca ogiNhati / api zabdAt jati vi Na ogiNhati dummehattaNeNa, to vi akAlo asajjhAiyaM vakkhevo vA Na kAtavvo / jati kareti 4 / 'ukAlamasajjhAya 'vakkheve 'tti , taM uvariM bhaNNihiti / adhavA 'uggahaNammi vi guruga'tti, jo oggahaNasamattho uttamamedhAvI, apiH padArthasambhAvane / jAvatiyaM uddisati taM savvaM suttaM samaM attheNa uTThaveti, padANusArI vA bahuvidhamavi aNusarati, tassa ussAretavvaM / jati Na ussAreti 4] / jaM taM puvvabhaNitaM taM ciTThatu kAraNaM / taM idANi bhaNNati gaccho a aladdhIo, omANaM ceva aNahiyAsA y| .. gihiNo a maMdadhammA, suddhaM ca gavesae uvahiM // 743 // "gaccho0" gAdhA / gaccho aladdhIto AhArovahi-sejjAsu, omANaM ca sapakkhaparapakkhao, te ya sAhuNo Na sakeMti sItaM chuhAdINi vA adhiyAsittae / gihatthA ya maMda-dhammA apaNNavitA Na deMti / suddho ya uvahI gavesiyavvo / erise vi kajje hiMDatu gIyasahAo, saladdhi aha te haNaMti se laddhi / to ekkao vi hiMDati, AyArussAriyasuattho // 744 // "hiMDatu0" gAdhA / 'te' tti gItatthA jati tassa laddhi uvahaNaMti to ussAritasuttattho ekkao hiMDati / Aha-to kiM koi aNNassa puNNe uvahaNati ? ucyate-AmaM / kiM te Na suo paMcasatabhikkhU ? bhikkhu viha taNha vaddala, abhAgadhejjo jahiM tahiM Na pdde| duga-tigamAIbhede, paDai tahiM jattha so Natthi // 745 // "bhikkhu" gAdhA / koi kira paMcasatio sattho aDaviM pavaNNo / tattha ya ego rattapaDo paMcaNha vi sayANaM bhagge uvahaNati / so ya sattho tahAe prddho| dUre ya abbhavaddalayaM vAsati, tesiM uvariM Na paDati / te dudhA bhiNNA / itaresiM puvvillANaM majjhe milio| savvattha paDati, jattha so tattha Na paDati / jAva NivveDito ekkao jAo / jattha so tattha Na pddti| evaM parassa bhagge uvahaNaMti / so puNa kadhaM uppAeti ? / ucyate bhikkhaM vA vi aDato, biIya paDhamAe~ ahava svvaasu| sahio va asahio vA, uppAe vA pabhAve vA // 746 // 1. miliyA pU0 2 / Page #210 -------------------------------------------------------------------------- ________________ bhASyagAthA-743-749] 189 "bhikkhaM0" gAdhA / bhikkhaM hiMDaMto uppAeti / vA vibhaassaayaam| jati Na sakketi bhikkhaM hiMDiuM, cIrANi vi maggeuM, ussUro vA jAyati bhikkhassa, na vA labbhati bhikkhaM hiMDaMtehi, tAdhe bItiyAe porusIe hiMDiuM cIrANaM atthaporisiM parihAveuM2 mA ya suttaporisiM / adha na saMbhAijjejjA bahugA hiMDI, tAdhe paDhamAe vi porisIe hiMDau / aha bahU pecchitavvayA, dukkhaM ca labbhati, tAdhe dohi vi porisIhiM savvAhi vA maggati / so puNa jati se laddhI Na uvahammati, to sabitio hiMDati / pabhAveti vA dANadhamma-'eriso vA sAhUNaM dhammo' / tAdhe NijjarAveti / aha se haNaMti laddhi 4asahie vi uppAeu vA pabhAveu vA / evaM tAva vatthAINaM kappio bhavatu tti / jeNeva kappio bhavati taM ussArijjati / AyAra ityarthaH / diTThivAto keNa kAraNeNaM ussArijjai ? / ucyate kAliyasuANuogammi, gaMDiyANaM samoyaraNaheuM / ussAriti suvihiyA, bhUyAvAyaM Na aNNeNaM // 747 // "kAliyasuA0" gAdhA / jo diTThivAtaM apatto paDhiuM dhammakadhAladdhisaMppaNNo puNa, tassa kAliyANuogeNa dhammaM kaheMtassa gaMDiyAo uvayujaMti tti kAuM, tAsiM samotaraNaNimittaM apaDhite aNuddiDhe ya Na vaTuMti tAo ajjhAtiuM / eteNa kAraNeNaM diTThivAto ussArijjati, Na vi 'varaM vAyago hoto' tti / idANi jaM taM heTThA bhaNitaM-"'kAlaM asajjhAya'vakkheve [gA0 742] etaM uvari bhaNIhAmi" tti, taM ettAhe bhaNNati sajjhAyamasajjhAe, suddhAsuddhe va uddise kAle / do do a aNoesuM, oesu u aMtimaM evaM // 748 // eMgataramAyaMbila, vigaIe makkhiyaM pi vajjeti / jAvaiaMca ahijjai, tAvaiyaM uddise kei // 749 // "sajjhAyamasa0" gAdhAdvayam / kaMThaM / kiMci vi bhaNAmi / 'do do a aNoesuMti / aNoyA NAma samA uddesayA jadhA kappassa / tassa diNe diNe do do uddesayA uddissaMti / paDhama porisIe ego uddivo ya samuddiTTho ya, tAdhe bitiyaM uddisati / bitiyaporusIe / etesiM ceva saattho kadhijjati / carimaporusIe taM paDhamaM aNujANittA bitiyaM samuddisati, aNujANati y| oyA NAma visamA / jadhA 'satthapariNAe' / tIe do do udisittA tihiM divasehi, cautthe divase ego ceva / taM paDhamaporisIe uddiTThasamuddiTuM karettA caramAe aNuyANati / keI . 1. addhaporisiM pU0 1 / 2. parihaveu pA0 / pahAveu pU0 2 / 3. paTThAveti pU0 2 / 4. asahio pA0 / to asahie pU0 1 / 5. kAliyANugao gaNaharadhammaM pU0 1 / Page #211 -------------------------------------------------------------------------- ________________ 190 bRhatkalpacUrNiH // [pIThikA bhaNaMti-jAvatiyaM adhijjati tAvatiyaM uddisati / jati vi ajjhayaNANi do tiNNi cattAri pareNa vA uTThaveti to vi uddisijjejjA / 'ukAla-asajjhAyaM' ti gayaM / idANi 1 avakkheve' tti / taM bhaNNati AhAre uvagaraNe, paDilehaNa leva khettapaDilehA / appAhAro parihAra moa jaha appaNiddo a // 750 // "AhAre0" gAdhA / AhAre tti, assa vibhAsAhiMDAviti Na vA NaM, ahavA aNNaTThayA Na so addi| pehiti va se uvahiM, pehei va so Na aNNesi // 751 // "hiMDAviti0" puvvaddhaM / jati asaMtharaNaM to aNNesiM 2Na ANeti / so appaNA jaM bhuMjati tattiyamettaM aDati / uvagaraNe paDilehagetti / 'pahiti' pacchaddhaM / kaMThaM / leva tti / assaM vibhAsA emeva levagahaNaM, liMpai vA appaNo Na aNNassa / khettaM ca Na pehAve, Na yAvi tesovahiM pehe // 752 // "emeva0" puvvaddhaM / kaMThaM / 'khettaM ca' pacchaddhaM / kaMThaM / tesiM ti khettapaDilehagANaM / : appAhAro tti deMti paNIyAhAraMNa ya bahugaM mA hu jaggato'jiNNaM / moAiNisaggesu a, bahuso mA hojja palimaMtho // 753 // deMti paNIyA0 puvvaddhaM / kaMThaM / parihAretti saNNA, moyatti kAiyaM / moyAdi pacchaddhaM / kaMThaM / jadha appaNiddo ya hoti paNItAhArAdiNA tadhA kAtavvaM / evaM ussArite jaM taM kajjaM taM kaarvijjti| evaM dvAdazaprakAre kalpikadvAre apadiSTe tadanuSaMgAcca codakena coie ussArakappie tti gataM / 'kappie' tti dAraM gataM / / idANi acaMcale ya tti dAraM / caMcalo jo so NArihati aNuogaM souM / so caMcalo cauvviho / taM jahA gati-ThANa-bhAsa-bhAve, lahuo mAso u hoi ekkakke / ANAiNo ya dosA, virAhaNA saMjamA''yAe // 754 // "gati-ThANa" gAdhA / cauNha vi mAsalahuM pacchittaM / ANAdI / saMjamavirAdhaNA / 1. avvakkheve0 pA0 / 2. pA0 pratau nAsti / Page #212 -------------------------------------------------------------------------- ________________ bhASyagAthA-750-759] 191 gaticaMcalassa davaddavAe vaccaMtassa AtavirAdhaNA-paDejjA / devatA vA chlejjaa| paDicoyaNAto vA asaMkhaDe aTThibhaMgAdI / evaM sesesu vi Ata-saMjamANaM virAdhaNA vattavvA / gati-ThANacaMcalANaM imA vibhAsAdAvaddavio gaicaMcalo uThANacavalo imo tiviho / kuDDAda'saI phusai va, bhamai va pAe va vicchubhai // 55 // "dAvaddavio0" gAdhA / kaMThA / bhAsAcapalo cauhA, asa tti aliyaM asohaNaM vA vi / asabhAjoggamasabbhaM, aNUhiuM taM tu asamikkhaM // 756 // "bhAsAcapalo" gAdhA / 1bhAsAcavalo catuddhA / taM jadhA-asappalAvI, asabbhappalAvI, asamikkhiyappalAvI, adesakAlappalAvI / AdillANaM tiNhaM vibhAsA-asa ttItyAdi, gAdhA-kaMThA / UhitaM jaM puvvaM buddhIe pAsittA, tao vkkmudaahre| acakkhuo vva NeyAraM, buddhimaNNeu te girA // 1 // etavatirittaM aNUhitaM, taM asamikkhaM palaviuM sIlaM jassa so asmikkhiy-plaavii| adesakAlappalAvI imo kajjavivattiM dardU, bhaNAi puTvi mae uviNNAyaM / evamidaM tu bhavissai, adesakAlappalAvI u||757|| "kajjavivatti0" gAdhA / kaMThA / bhAvacavalo imojaM jaM suyamattho vA, uddir3ha tassa pAramappatto / aNNaNNasuyadumANaM, pallavagAhI u bhAvacalo // 758 // "jaM jaM suya0" gAdhA / kaMThA / bhave kAraNaM caMcalattaNaM pi karejjAteNe sAvaya osaha, khittAI vAi sehavosiraNe / Ayariya-bAlamAI, tadubhayachee ya biiyapayaM // 759 // "teNe0" gAdhA / teNa-bhaeNaM sAvaya-bhaeNaM vA davaddavAe gacchejjA osahaheuM vA / Na ya pacchittaM / 2ThANacaMcalattaNaM pi karejjA khittacitto, AdiggahaNeNaM dittacitto jakkhAiTTho ummAyapatto vA / na ya pacchittaM / bhAsAcaMcalattaNaM pi karejjA / vAtissa buddhi paribhUya asa tti aliyaMpi bhaNejjA / seho vA paMDagAdi vosiriyvvo| so asabhAjoggAdiNA kharapharusehiM ya 1. bhAsAcaMcalo pA0 / 2. ThANe caM0 pU0 1 / ThANaM caM0 pA0 / 3. so asabbhavAtijogAdiNA pU0 1 / Page #213 -------------------------------------------------------------------------- ________________ 192 bRhatkalpacUrNiH // [pIThikA Nibbhacchijjati, varaM nnaasNto| AyariyA vA dosesu Na uvaramaMti / pacchA adesakAlapalAvittaNaM pi karejjA / jahA-amugo amugo amugaM bhaNati tubbhaM, teNaM to mae tubbhaM kahitaM jahA-ayaso hohiti / pacchA te teNa bhaeNa uvaramaMti / bAlo vA Na ThAti vArijjaMto, tAdhe aNUhiu~ kharehiM pi bhAsijjati / AdiggahaNeNaM paDiNIo va samaNAdisu bhAvacaMcalattaNaM pi karejjA / kiMci suttaM attho vA vocchijjati tAdhe aNNaM addhapaDhiyaM mottuM taM geNhejjA / idANi 'avaTTite ya' tti dAraM / avaTThito jo so aNuyogaM souM arihati, aNavaTThitassa Na dAtavvaM / so duvidho liMga vihAre, ekkekko ceva hoi duviho u| cauro ya aNugghAyA, tattha vi ANAiNo dosA // 760 // gihiliMga aNNaliMgaM, jo u kareI sa liMgao duviho|| caraNe gaNe a athiro, vihAraaNavaTThio esa // 761 // "duvidho liMga0" gAdhA / so duvidho liMge vihAre ya / ekkeko ceva hoti duvidho u tti| tattha liMgANavaDhio duvidho imo-kaMdappeNa vi / 'gihiliMgaM' puvvaddhaM / gihiliMgaM vA karei paraliMgaM vA karei mUlaM / cauro ya aNugghAta tti / colapaTTayaM baMdhati 4 / garulapakkhiyaM karei 4 / addhaMsakaDAe 4 / saMjatipAuraNe 4 / sIsaduvAre gopucchae ya / / / evaM liMge / vihArANavaTThio imo duvidho / 'caraNe' pacchaddhaM / 'caraNANavaTThitoM puNo puNo caraNAo paDati / erisassa suttaM deti hva / atthaM deti hvA / gaNANavaTThio gANaMgaNio / so uvariM sapacchitto bhaNNihitti / tamhA etaddosavimukkassa avaTThitassa dAyavvaM / Na dei, taM ceva pacchittaM / avaTThite tti dAraM gataM / idANi mehAvi tti dAraM / jo mehAvI tassa dAyavvaM / so tiviho uggahaNa dhAraNAe, merAe ceva hoi medhaavii| tivihammi ahIkAro, merAsaMjuttoM mehAvI // 762 // "uggahaNa" gAdhA / ettha aTTha bhaMgA / jattha jattha merAmehAvI Na bhavati tattha tattha Na dAyavvaM / jai dei 6pAsatthAdINaM 4 / ahAchaMde 4 / sesANa ya adANe suttassa 4 / atthassa hyaa| ko puNa merAmehAvI ? ucyate-merAsaMjutto / merA sImA maryAdA cAritramityanarthAntaraM / trividhenApyadhikAro dAne cAdAne ca / iyANi aparissAvI ya tti, dAraM / aparissAviyassa dAyavvaM parissAviyassa na vi| 1. bhaNaMteNa pA0 / 2. hAvijjati pA0 / 3. liMgANava0 pU0 1-2 / 4. caraNe'Na0 pU0 1 / 5. grahaNamedhAvI dhAraNAmedhAvI maryAdAmedhAvI, grahaNamedhAvI dhAraNAmedhAvI amaryAdAmedhAvI ityAdibhistribhiH padairaSTau bhedAH / TI0 / 6. pAsatthANaM pU0 1 / 7-8. 0ssAi0 pU0 2 / / Page #214 -------------------------------------------------------------------------- ________________ bhASyagAthA-760-764] paMrisAi aparisAI, davve bhAve ya loga uttarie / ekkeko vi ya duviho, amacca baDuIeN diTuMto // 763 // __ "parisAi aparisA0" gAdhA / so parissAI aparissAI ya duvidho-davve ya bhAve y| 1davve parissAI ghaDAdiNo / aparissAI doddhiyAdINi / bhAve vi parissAI ya aparissAI ya duvidhA-loiyA louttariyA ya / ekkeko vi ya duvidha tti / loiyA parissAI ya aparissAI ya, evaM loguttariyA vi / tattha loie parissAimmi imo amaccadiTuMto ego rAyA / tassa kannA gaddabhassa jArisA / so NiccaM kholAe amukkiyAe acchti| so amacceNa pucchio-ki tubbhe bhaTTArayapAdA NiccaM kholAe AviddhiyAe acchadha ? Na. 2kassai sIsaM kaNNA ya darisedha ? / raNNA siTuM / rahassabhedo na kAtavvo / teNa aNahiyAsamANeNaM aDavi gaMtuM rukkhaDhoDDarere muhaM choNaM bhaNitaM-gaddabhakaNNo rAyA gaddabhakaNNo raayaa| taM rukkhaM aNNeNa chettuM vAdina kataM / saMpattIe ya raNNo purato paDhamaM pavAitaM / taM vajjaMtaM bhaNatigaddabhakaNNo rAyA, gaddabhakaNNo raayaa| raNNA amacco pucchito-tume paraM eyaM rahassaM NAyaM, kassa te kadhitaM ? / amacceNa sabbhAvaM siTuM / esa loio prissaaii| ___ louttario jo aNadhiyAsemANe pucchito vA apucchito vA apariNatANaM avavAdapadANi kadheti / erisassa suttaM dei hra / atthaM deti 4 / imaM loie aparissAimmi udAharaNaM rAyA seTTI amacco Arakkhio mUladevo ya egAe purohiyabhajjAe baDuiNIe ajjhovvnnaa| tAe savvesiM saMketao diNNo / te AgatA / dAre tthitaa| tAe bhaNNaMti-jati mahilArahassaM jANadha to pavisaha / te bhaNaMti-Na yANAmo / mUladeveNa bhaNitaM-ahaM jaannaami| tAe bhaNitaM-pavisaha tti / paviTTho / pucchito-kiM mahilArahassaM? teNa bhaNitaM-mArijjatehiM vi aNNassa na kadhetavvaM / tvaM vidagdhaH kAmukaH / tuTThAe savvarattiM raamito| kalle raNNA pucchito mUladevo-kiM taM mahilArahassaM? mUladevo bhaNati-ahaM etaM ullAvaM pi Na yANAmi / 'avalavati'tti vajjho ANatto, tadha vi Na kadheti / dhijjAtiNIe AgaMtuM raNNo kadhitaM jadhA-etaM ceva mahilArahassaM, jaM sarIraccAe vi Na kassaI sIsati / esa loio aprissaaii| - louttario suNettA udruitaM saMtaM jai koi pucchati-ki etaM rahassitaM kahijjati ? / bhaNati-caraNakaraNaM sAdhUNaM vaNNijjati / eriso aparissAvI / etassa suttaM Na deti 4 / atthaM Na deti 4 / aparissAI tti dAraM gatam / je vidu tti vidu jANae viNIe, uvavAe jo u vaTTae gurUNaM / tavvivarIya'viNIe, adita dite alahu-gurugA // 764 // .. 1. davvapari0 pU0 1-2 / 2. kAsai pU0 2 / 3. 0DhoDaramuhaM pU0 / 4. vaIe pU0 2 / 5. kahijjai pU0 2 / Page #215 -------------------------------------------------------------------------- ________________ 194 bRhatkalpacUrNiH // [pIThikA "vidu jANa0" gaadhaa| vidU nAma jaanno| viNayassa jANittA ya jo viNIto / ko viNIto ? ucyate-1"uvavAe'tti Niddese jo uvaciTThati gurUNaM etassa sutta-attha-adANe hva, hvA / avidU NAma 'tavvivarIto' tti / jo viNayaM Na jANati, jANittA vA aviNIto / etassa sutta-atthadANe hva, hra / 'je vidu'tti gataM / idANi 'patte ya' tti dAraM / pAtrasya prAptasya vyaktasya ca dAtavvaM / eyapaDipakkhANaM Na dAtavvaM / tatrA'pAtrA: titiNie calacitte, gANaMgaNie a dubbalacaritte / AyariyapAribhAsI, vAmAvaTTe ya pisuNe ya // 765 // "titiNie" gAhA / aprAptA avyaktAzca / AdIadiTThabhAve, akaDasamAyAri taruNadhamme y| gavviya paiNNa NiNhai, cheasue vajjae atthaM // 766 // "AdI adiTTha bhAve0" gAdhA / aMtimA tiNNi apAtrA eva / titiNio duvihodavvatitiNo bhAvartitiNo ya / / DajhaMtaM tiMburudAruyaM va divasaM pi jo tiDitiDe / aha davvatitiNo bhAvao u AhAruvahi-sejjA // 767 // "DajhaMtaM0" gAdhA / tattha davvatitiNo jadhA-2tiMburugakaTuM aggimmi chUDhaM 3tiDitiDataM acchati / evaM jo kiMci bhaNito samANo divasamapi kaDu raDato acchati / esa davvatiMtiNo bhaNito / bhAvartitiNo tividho-AhAre uvadhimmi sejjAe ya / ekkekko duvidhoaMto bAhiM ca / tattha AhAre tAva * aMto-bahisaMjoaNa, AhAra bAhi khiir-ddhimaaii| aMto u hoi tivihA, bhAyaNa hatthe muhe ceva // 768 // "aMto0" gAdhA / saMjoyaNA NAmaM bhikkhAyariyAe cceva gatato khIraM palabhrUNaM zAlyodanaM maggati / zAlyodanaM labhrUNaM dadhimAdINi maggati / esA bAhiM saMjoyaNA / aMtosaMjoyaNA NAma paDissae Agato samANo kareti / sA tividhA-bhAyaNe hatthe muhe / tattha bhAyaNe majjiyaM kareti / adhavA khIraM jAveti / hatthe cibbhiDAdINi ugAhimageNaM veDhettA vadaNe cchubhati / muhe ogAhimagaM choDhuM kusaNagaMDUsaM kareti / esa tAva aahaare| 1. uvAtitti pA0 / uvAutti pU0 1 / 2. teMDuruga0 pU0 2 / 3. atibhaNieNaM divasamavi tiDi0 pU0 2 / 4. ruDuruDeMto pU0 2 / 5. duguNaM pA0 / Page #216 -------------------------------------------------------------------------- ________________ bhASyagAthA-765-773] -emeva uvahi sejjA, guNovagArI u jassa jaM hoi| so teNa joyayaMto, tadabhAve tiMtiNo hoi // 769 // "emeva0" gAdhA / 'emeva'tti uvadhi-sejjAsaMjoyaNA vi evaM ceva duvidhA-aMto bAhiM ca / uvadhIe bAhiM saMjoyaNA-aMtarakappaM suMdaraM laddhaM aNurUvaM se uNNiyaM kappaM maggati / aMtosaMjoyaNA-kRSNakaMbalIe paMDare saraDe deti / sejjAe bAhiM saMjoyaNA-suMdaraM paDissayaM labhettA mIraM(?sIraM?) maggati varaM tAe aDDitiyAe sobhaMto uvassayo / aMtosaMjoyaNA-liMpai, seDiyAe ya ullAeti / saMthArayaM pi labhittA suMdaraM tayaNurUvaM atthuraNayaM maggati / esa bAhiM sNjoynnaa| aMtosaMjoyaNA-suMdaraM patthareti, sobhati tti kAuM / erisaM jati AhArAdI Na labbhati, tAdhe tiDatiDeti-hA ! Natthi, ityAdi / titiNie tti gataM / idANi calacitte tti dAraM / calacitto bhAvacalo, ussagga'vavAyato ujo puTvi / bhaNito so ceva ihaM, gANaMgaNiyaM ato vocchaM // 770 // "calacitto0" gAdhA / kaMThA / idANi gANaMgaNie tti dAraM / chammAsa apUrittA, gurugA bArasasamAsu caulahugA / . teNa paraM mAsalahU, gANaMgaNi kAraNe bhaito // 771 // .. "chammAsa0" gAdhA / chammAse apUrettA gaNAto gaNaM saMkamati 4 / pareNaM chaNhaM mAsANaM, jAva bArasavAsANi, etthaMtare saMkamati caulahugA / pareNaM bArasaNhaM vAsANaM NikkAraNaM saMkamai / / gANaMgaNi kAraNe bhatito tti sevito sAdhuNA / jaM bhaNiyaM kAraNe aMtochaNhaM 'vAsANaM pareNa vA * gaNAto gaNaM saMkamati apAyacchittI bhavati / idANi dubbalacaritte tti dAraM / mUlaguNa uttaraguNe, paDisevai paNagamAi jA carimaM / dhiti-vIriyaparihINo, dubbalacaraNo aNaTThAe // 772 // "mUlaguNa" gAdhA / kaMThA / ko doSaH IdRzasya redAne ? / ucyatepaMcamahavvayabhedo, chakkAyavaho atenn'nnunnnnaao| suhasIla-'viyattANaM, kahei jo pavayaNarahassaM // 773 // "paMcamahavvaya0" gAdhA / sukhaM zIlaM bhajatIti sukhazIlaM, kAMkSatItyarthaH / na vyakto'vyaktaH / zrutena vayasA cetyarthaH / kadhaM punastena paJcamahAvratabhedaH SaTkAyavadhazcAnujJAto 1. mAsANaM pU0 1 vinA / 2. dIpayaMte pU0 1-2 / Page #217 -------------------------------------------------------------------------- ________________ 196 bRhatkalpacUrNiH // [pIThikA bhavati ? / ucyate NissANapadaM pIhai, aNissANavihArayaM Na roei| taM jANa maMdadhammaM, ihalogagavesagaM samaNaM // 774 // "NissANa0" gAdhA / so suhasIlo eriso maMdadhammo bhavati / 'dubbalacarittetti gataM / idANi 'AyariyapAribhAsitti dAraM / Daharo akulINo tti ya, dummeho damaga maMdabuddhi tti / avi appalAbhaladdhI, sIso paribhavai AyariyaM // 775 // "Daharo" gAdhA / api zabdAt kadAcit sa AcAryaH Daharo vA siyA, akulINo vA, dummedho vA, damago vA, maMdabuddhI vA, appaladdhI vA, aladdhI vA / tAdhe so sIso etehiM kAraNehiM paribhavati taM AyariyaM, Na bahumANIkareti / 'sIso 'tti / asya vyAkhyA so vi ya sIso duviho, pavvAviyago a sikkhao ceva / so sikkhao ativiho, sutte atthe tadubhae ya // 776 // "so vi ya0" gAdhA / kaMThA / AyariyapAribhAsi tti dAraM gataM / idANi 'vAmAvaTTe'tti dAraM / ehi bhaNio u vaccai, vaccasu bhaNio dutaM samalliyai / jaM jaha bhaNNati taM taha, akareMto vAmavaTTo u // 777 // "ehi bhaNio0" gAdhA / kaMThA / pisuNe ya tti dAraM- . pItIsuNNaNa pisuNo, gurugAi cauNha jAva lahuo u / ahava asaMtAsaMte, lahugA lahugo gihI gurugA // 778 // "pItIsuNNaNa0" gAdhA / prIti zUnyAM karotIti pizunaH / Ayariyassa jati kareti to hvA / vasabhassa hv| bhikkhussa / / khuDDagassa 0 / athavA anyo vikalpaH / saMjatassa asaMteNaM pIti sunnIkareti 4 / saMteNa 0 / gihatthassa asaMteNa 4 / saMteNa 0 / etaM jo kareti tassa pacchittaM / erisassa jo suttatthe dei tassa uvariM pacchittaM bhaNNihiti / 'pisuNe 'tti gataM / idANi AdimadiTThabhAve tti dAraM AvAsagamAIyA, sUyagaDA jAva AimA bhAvA / te uNa diTThA jeNaM, adiTThabhAvo havai eso // 779 // 1. AdI AdiTTha0 pU0 2 / Page #218 -------------------------------------------------------------------------- ________________ 27 bhASyagAthA-774-783] "AvAsa" gAdhA / kaMThA / idANiM akaDasAmAyArI duvidhA sAmAyArI, uvasaMpada maMDalI' bodhavvA / aNAloiyammi gurugA, maMDalimeraM ato vocchaM // 780 // suttammi hoi bhayaNA, pamANato yAvi hoi bhayaNA u| atthammi u jAvaiyA, suNeti thevesu aNNe vi // 781 // "duvidhA sAmAyArI0" gAdhAdvayam / akaDasAmAyArI duvidhA / uvasaMpadasAmAyArIe uvasaMpaNNaM jo aNAloiyaguNadosaM. pari jati tassa 4 / 'suttammi hoi bhayaNA / sutta porisIe NisajjA kajjejja vA Na vA / kadhaM ? jati taruNo NIrogo Ayario appaNo ya se paDibhAti to appaNijjayAe rayaharaNaNisejjAe uveTThao suttaM 'vAetu / ahavA kAraveti, thero vA, rogI vA jassa tassa sAdhussa kappe, pamANato yAvi tti, egammi vA dosu vA, jattiehiM vA kappehiM 2uve?o suhaM vAyaNaM deti, tattiehiM kappehi NisejjA kIrati, esa bhynnaa| atthamaMDalIe puNa jAvatiyA suNeti tehiM savvehiM ekekko kappo dAtavvo / adha thovA ceva suNeti to aNNe vi kappe deMti asuNetagA, jattiehi NisajjA bhavati / majjaNa Nisijja akkhA, kiikammussagga vaMdaNaga jette| pariyAga jAi sua suNaNa samatte bhAsaI jo u||782|| "majjaNa" gAdhA / "majjaNaM"ti maMDalIbhUmI Na pamajjaMti 0 / NisejjAto do Na kareMti ha / akhe Na pamajjati ha / kitikammaM na kareMti guruNo / 0 / sammaM paTThavaNakAusaggaM na kareMti / 0 / khelamattayaM Na DhoeMti / 0 / vaMdaNaga jeTe tti / NaMdIe kaDDiyAe jeTThassa paNAmaM Na kareMti / / Aha-kiM jo pariyAyeNa jeTTho so jeTTho, adha jo jAtIe, adha bahusuyattaNeNaM, adha jassa bahugIo parivADIo gatAo? / Ayario bhaNati-etesiM ego vi Na bhavati / jo samatte3 vakkhANe uTThitANaM aNubhAsati so jeTTho / avitadhakaraNe suddho, vitaha kareMtassa mAsiyaM lahugaM / akkha NisajjA lahugA, sesesu vi mAsiyaM lahugaM // 783 // "avitadha0" gAdhA / etehiM savvehiM pamajjaNAdIhiM padehiM avitadhaM kareMto suddho| vitahaM kareMtassa tti, kaMThaM / 'akaDasAmAyAritti gataM / idANi 'taruNadhamme 'tti dAraM / / 1. vAyatu pU0 2 / 2. uvaTThio pA0 / 3. tte prapAThake u0 pU0 2 / Page #219 -------------------------------------------------------------------------- ________________ 198 bRhatkalpacUrNiH // [pIThikA tiNhA''reNa samANaM, hoi pakappammi taruNadhammo u| paMcaNha dasAkappe, jassa va jo jattio kAlo // 784 // "tiNhA''reNa" gAdhA / AyArapakappassa tivarisa-pariyAgassa Arato taruNadhammo bhavati / kappa-vavahAra-dasANaM paMcaNhaM saMvaccharANaM Arato taruNadhammo bhavati / 'taruNadhamme 'ti gataM / idANi 'gavvige' tti dAraM / purisammi duvviNIe, viNayavihANaM Na kiMci aaikkhe| Na vi dijjai AbharaNaM, paliyattiyakaNNa-hatthassa // 785 // "purisammi0" gAdhA / aviNItattaNeNaM dUsito viNato jassa sa bhavati duvvinniito| so gavveNaM Necchati atthamaMDalIe souM 'kadhamahaM etassa NIyatarae uvavisissAmi ?' jo vA suNettA aviNIto bhavissati, tassa vi Na vaTTati kadhetuM / 'viNayavidhANaM'ti, sutaNANa1viNayabhedaM / kiM kAraNamiti ceducyate-jahA hattha-kaNNacchiNNagassa AbharaNaM NAvijjhati, Na sobhati tti kAuM evaM / maddavakaraNaM NANaM, teNeva uje madaM samavahati / UNagabhAyaNasarisA, agado vi visAyate tesiM // 786 // "maddavakaraNa0" gAdhA / jadhA cullucchuleti jaM hoti UNayaM / evaM je kiMcimavi jANittA gavvAyaMti te apAtrA / Na kappaMti suNAvetuM, tesiM agado viSAyate-viSatayA pariNamatItyarthaH / 'gavvie'tti gataM / idANi 'paiNNa'tti dAraM / so duvidho patiNNapaNho ya patiNNavijjo ya / souM aNabhigatANaM, kahei amugaM kahijjaI itthaM / esa u paiNNapaNNo, paiNNavijjo u savvaM pi // 787 // "souM aNabhigatANa." gAdhA / tattha maMDalIe suNettA udvito aNabhigatANaM ayogyAnAmityarthaH, pucchito apucchito vA kadheti-eyaM ettha kadhijjati / jadhApuDhavIkAyAdI vi chakkAyA kappaMti / paMcamahavvayAI vitadhaM karejjA / 'esa patiNNapaNho' / paiNNavijjo NAma jo savvaM ceva vijjaM ti suttaM ussaggAvavAdehiM apAtrANAM aprAptAnAM avyaktAnAM ca kadheti / ko puNa doso duvidhassa vi paiNNassa ? / ucyate 1. 0NANaM viNayaheuM pU0 2 / Page #220 -------------------------------------------------------------------------- ________________ 122 bhASyagAthA-784-792] appaccao akittI, jiNANa ohAva mailaNA ceva / dullahabohIattaM, pAvaMti paiNNavAgaraNA // 788 // "appaccao0" gAdhA / appaccayo-puvvAvaraviruddhaM, Na kappati tti bhaNittA pacchA kappati tti aNuNNAtaM / jadhA etaM aliyaM tadhA savvaM ceva jiNavayaNaM / te vipariNatA samANA akitti tti avaNNaM titthagarANaM bhAsaMti-'kato tesiM savvaNNuttaNaM jehiM erisaM bhAsitaM ?' / 'odhAe'tti evaM te vipariNatA uppavvaejjA / mailaNa tti / tasyAprAyogyasyApavAda sotuM apariNAmagattaNeNaM atipariNAmagattaNeNa vA saMkitassa NANAdINi mailiyANi bhavaMti / sesaM kaMThaM / idANi NiNhaga tti sutta'ttha-tadubhayAiM, jo ghettuM NiNhave tamAyariyaM / lahuyAM guruyA atthe, geruyaNAyaM abohI ya // 789 // "suttattha0" gAdhA / jassa sagAse suttatthANi gahitANi taM NiNhaveti apalavatItyarthaH / aNNaM vaDyaraM AyariyaM uddisati / adhavA bhaNati-mae sayaM ceva 'ukkelliyaM / NavaraM tehiM disA diNNA / suttAyariyaM NiNhavati hva / atthAyariyaM NiNhavai 4ii / erisassa Na kadhetavvaM / kiM kAraNaM ? / ucyate uvahayamai-viNNANe, Na kaheyavvaM suyaM va attho vaa| Na maNI sayasAhasso, Avijjhai kotthu bhAsassa // 790 // "uvahaya-mai viNNANe" gAdhA / kadhaM so uvahatamati-viNNANo ? / jeNa gihiNo vi tAva micchadiTThIhotayA ihalogaNimittaM jassa sagAse sikkhitA taM jAvajjIvaM guruM maMNNamANA salAhaMti / kimaMga puNa dhammaM jANaMteNaM vAyaNArio avalavitavvo? / evaM jassa uvahatA matI viNNANe tassa Na kadhetavvaM / jadhA 2kotthubhamaNI bhAsassa ajogo tti kAuM NAvijjhati / 'bhAso' mIDhasauNato3 / evaM so vi sutarataNassa ajoggo / idANiM etesiM ceva dArANaM pacchittaM bhaNNati avvatte a apatte, lahugA lahugA ya hoMti appatte / lahugA ya davvatitiNi, rasatitiNi hoti catugurugA // 791 // aMto bahiM ca gurugA, Ayariya-gilANa-bAla biiapayaM / AyariyapAribhAsissa hoMti cauro aNugghAyA // 792 // "avvatte0" gAdhAdvayam / avvatto nAma taruNadhammo, tassa deti hra / apAtrA NAma 1. ukko0 pU0 1 / 2. gotthubha0 pU0 1-2 / 3. zakuntapakSiNaH / mIDhasaDeto pU0 1-2 / Page #221 -------------------------------------------------------------------------- ________________ 200 bRhatkalpacUrNiH // [pIThikA calacitta-gANaMgaNiya-dubbalacaritta-vAmAvaTTa-pisuNa-gavvita-paiNNa-NiNhaga-akaDasAmAyAriyA, etersi deti ha / appatto NAma AdIadiTThabhAvo tassa deti hva / davvatitiNassa deti hva / rasatiMtiNo tti bhAvartitiNo tassa deti 4 / titiNiyattakaraNe etaM / jaM puNa aMto bAhiM vA saMjoeti tattha 4 / Ayariya-gilANa-bAlamAdINaM aTThAe saMjoIto visuddho / AyariapAribhAsissa 4 / jamhA pacchittaM parijANAmi tamhA Na kaheyavvaM, AyarieNaM tu pavayaNarahassaM / khettaM kAlaM purisaM, NAUNa pagAsae gujjhaM // 793 // "tamhA Na kaheyavvaM AyarieNa0" gAdhA / khettaM addhANaM pavajjitukAmeNaM addhANakappo khetvvo| tAdhe te puvvaM kahiteNaM palaMbagahaNaM saddahissaMti / etaM davvaM khettaM ca gataM / kAle vi dubbhikkhe AdhAkammAdiggahaNaM / puriso jati pariNAmao tassa kadhijjati ceva avvaato| .. iyANi jaM taM heTThA sUtiyaM Ayariya-gilANa-bAlANa bitiyapadaM, taM vitthareNa bhaNNatidavvatitiNiyattaM pi karejjA / Ayariyassa sIsA ANaM na kareMti, te coemANA bhAvartitiNiattaM pi karejjA / Ayarito khIreNaM vosirAvijjati tAdhe saMjoejjA / evaM aNNo vi sAdhU / uvadhimmi ya Ayariyassa aMtarakappANurUvA sAmalI melejjejjA / saMthArao ya se atthurejjaa| gilANo vA davvatitiNiyattaM karejjA / 2bhesayanimittaM davvANi vA sNjoejjaa| etehiM kAraNehiM vaTTamANANaM kadhijjati / evaM patteya tti dAraM gataM / idANi aNuNNAe tti dAraM caubhaMgoM aNuNNAe, aNaNuNNAe a paDhamato suddho| sesANaM mAsalahU, aviNayamAI bhave dosA // 794 // "caubhaMgo0" gAdhA / koi pADicchio Agato suttatthaNimittaM, uvasaMpaNNo / Ayariehi aNuNNAo-uvajjhAyassa sagAse paDhAhi / uvajjhAeNaM Ayario pucchiyavvo'pADhemi khamAsamaNo ! ?' AmaM ti bhaNite pADheto suddho / esa aNuNNAto aNuNNAtassa / idANi bitio-aNuNNAtaM aNaNuNNAto vAeti / AyariehiM bhaNito-uvajjhAyassa sagAse pddhaahi| uvaTThie jati uvajjhAo AyariyaM apucchiuM pADheti mAsalahu~ / tatito-aNaNuNNAtaM aNuNNAto vAteti / tassa samakkhaM AyariehiM uvajjhAto bhaNito-'pADhejjAsi' / itaro asaMdiTTho / uvajjhAyassa uvaTThito / uvajjhAeNaM pucchiyavvo-'tumaM khamAsamaNeNaM saMdiTThato Na va tti ?' / bhaNati-'mae suyaM khamAsamaNehiM tubbhe saMdiTThA jadhA mae pADhejjAha' / jati pADheti / 1. tamhA Na kahe0 pU0 1, pA0 / 2. teyani0 pU0 1-2, pA0 / 3. suttaNimittaM pU0 1 / 4. saMdiTThitA pU0 2 / saMTThiyA pU0 1 / saMdiTThAya pA0 / Page #222 -------------------------------------------------------------------------- ________________ bhASyagAthA-793-799] 201 doNha vi jnnaannN| adha Na pADheti to uvajjhAo suddho / cauttho-aNaNuNNAtaM aNaNuNNAto vAeti / doNha vi mAsalahuM / aviNayo bhavati / AdiggahaNeNaM aNavatthAdao dosA / aNuNNAe tti dAraM gataM / idANi bhAvato pariNAmae tti dAraM / bhAvagrahaNAt zeSagrahaNaM / pariNAma apariNAme, aipariNAma paDiseha crimdue| aMbAIdiTuMto, kahaNA ya imehi~ ThANehiM // 795 // "pariNAma apariNAme" gAdhA / pariNAmagrahaNAt pariNAmae apariNAmae atipariNAmae tiNNi purisA parUvijaMti / tattha pariNAmao jo davva-khettakaya-kAla-bhAvao jaM jahA jiNakkhAyaM / taM taha saddahamANaM, jANasu pariNAmayaM sAdhuM // 796 // "jo davvakhetta0" gAdhA / jo davvakataM khettakataM kAlakataM bhAvakataM jaM jeNa prakAreNa jiNehiM kadhitaM taM saddahati so pariNAmago NAtavvo / davvato sacittAcitta-mIsae davve saddahati / jArise kajje kappaMti vA Na vaa?| khettato-addhANe jaNavate vA AyariyavvaM taM saddahati / kAlaodubbhikkha-subhikkhesu jo kppo.| bhAvato-gilANassa AgADhANAgADhesu jo kappo taM saddahati / eriso jo so pariNAmato bhavati NAtavvo ya / ... imo apariNAmao jo davva-khetta-kaya-kAla-bhAvao jaM jahA jiNakkhAyaM / te taha asaddahaMtaM, jANa apariNAmayaM sAhuM // 797 // "jo davva0" gAdhA / ete ceva davva-khetta-kAla-bhAve jahA bhaNie jo Na saddahati, . so apariNAmao / imo aipariNAmao jo davva-khettakaya-kAla-bhAvao jaM jahiM jayA kAle / tallesussuttamaI, aipariNAmaM viyANAhi // 798 // ___"jo davva" gAhA / etesu ceva puvvaparUvitesu davvAdisu jo tallesso-acchati / pecchAmi tAva ettha kiMci NissANapadaM to taM dhaNitamavalaMbissAmi / ussuttamatI NAma avavAtasuttAto atiregA matI jassa so ussuttamatI / aparitussamANo Ayario puNo lakkhaNagAdhaM paDhati pariNamati jahattheNaM, maI u pariNAmagassa kajjesu / biie Na u pariNamaI, ahigaM mai pariName taio // 799 // Page #223 -------------------------------------------------------------------------- ________________ 202 bRhatkalpacUrNiH // [ pIThikA "pariNamati0" gAhA / kaMThA / adhavA imo aNNo pagArodosu vi pariNamai maI, ussagga'vavAyao u paDhamassa / biitassa u ussagge, aiavavAe ya taiyassa // 800 // "dosu vi" gAdhA / jo pariNAmao bhavati tassa ussagge patte ussagge pariNamati mii| avavAde patte avavAde. pariNamati matI / jatthussaggo balio tattha ussaggaM Acarati / jattha avavAto balio tatthAvavAtaM ceva geNhati / bitio nAma apariNAmao / tassa. ussagge ceva egammi pariNamati matI / avavAdaM Na saddahati / tatio NAma atiprinnaamo| tassa atiapavAde pariNamati matI / so davvAdisu aNuNNaM suNettA Na kiMci pariharati / citeti-aticirassa sutaM, vaMciyA mo puvvaM / paDiseha carimaduge, (gA0 795) tti paDisedho cheyasuttadANassa apariNAmaga-atipariNAmagadugassa / aMbAdI diTuMto tti / etesiM tiNha vi jANaNAnimittaM AyariyA sIse bhaNaMti-aMbehiM ajjo ! kajjaM ti / tattha jo pariNAmao so bhaNati ceyaNamaceyaNa bhAviya, kehaha chiNNe a kettiyA vA vi| laddhA puNo va vocchaM, vImaMsatthaM va vutto si // 801 // "ceyaNamace0" gAdhA / kiM sacittANi acittANi suttAdIhiM vA bhAvitANi ? / 'keddaha' tti kiM vaDDalayANi khuDDalayANi pramANena ? / chiNNaMti kiM puvvachiNNANi ANemi chidittA idANi ? / adhavA kiM gaMDiyAo katayaM, uta sagalaM ? / kettiyA vA ? / vA vibhASAyAm / kiM baddhaTThiyANi ANemi abaddhaTThitANi ? / taruNaM jaraDhaM veti ? / evaM ukte ziSyeNa AcAryeNa vaktavyaM-alAhi laddhANi / adhavA bhujjo' bhaNIhAmi jArisANi ANetavvANi / adhavA kiM aMbehiM mamaM ? viNNAsaNA(vImaMsaNA?)NimittaM mae vutto'si-kiM tumaM pariNAmao Na vA, viNIto Na va tti vA ? / jo apariNAmao so bhaNati kiM te pittapalAvo, mA bIyaM erisAiM jaMpAhi / mA NaM paro vi socchihi, kahaM pi NecchAmoM eyassa // 802 // "kiM te pitta0" gAdhA / so NAtavvo apariNAmao / jo atipariNAmao so bhaNati kAlo siM aivattai, amha vi icchA Na bhANiuM trimo| kiM eccirassa vuttaM, aNNANi vi kiM va ANemi // 803 // "kAlo siM0" gAdhA / ettAhe ceva ANemi, aNNehiM divasehiM jaraThIbhavaMti / 1. vA puNo bha0 pU0 1-2 / Page #224 -------------------------------------------------------------------------- ________________ 203 bhASyagAthA-800-806] 'aNNANi vi' tti mAuliMgAdINi ANemi // etesiM apariNAmaga-atipariNAmagANaM AyarieNaM imaM uttaraM dAtavvaM NAbhippAyaM geNhasi, asamatte ceva bhAsasI vynne| sukkaMbila-loNakae bhiNNe ahavA vi doccaMge // 804 // "NAbhippAyaM0" gAdhA / na tvayA'bhiprAyo mama gRhIta iti / yAvanna tAvan me vANI samApyate tAvadeva tvayA IdRzaM samayaviruddhaM nighRNaM vacanaM uktam / mae bhaNitaM-suttabhAvitANi loNabhAvitANi vA davvato bhAvato ya bhiNNANi doccaMgANi vA AmbrANi ANehi / mae bhaNitaM, AdiggahaNeNaM bhaNitA-rukkhehiM ajjo ! kajja, bIehiM vA / ettha vi tadheva apariNAmaga-atipariNAmagehiM bhaNie, AyarieNaM 5bhaNitavvaM NipphAva-koddavAINi bemi rukkhANi Na harie~ rukkhe| aMbila viddhatthANi a, bhaNAmiNa virohaNasamatthe // 805 // "NipphAva0" gAdhA / NipphAva-koddavA NijjIvA je rukkhA te mae bhaNitA, Na vi hariyA rukkhA / bIyaNi aMbilabIyANi viddhatthANi vA mae bhaNitANi Na vi rohnnsmtthaanni| esa aMbAdI diluto gato / kahaNA ya imehiM ThANehiM ti (gA0 795) / jaM eyaM AyarieNaM paDibhaNitaM esA kadhaNA, uttaraM ti bhaNitaM hoti / adhavA kadhaNA ya atthassa imehiM ThANehiM vaTuMtassa ityarthaH / tadyathA NiddA-vigahAparivajjieNa, guttidieNa pNjlinnaa| bhattI bahumANeNa ya, uvautteNaM suNeyavvaM // 806 // .."NiddA-vigahA" gAdhA / Na NiddAitavvaM suNiteNaM / NiddAyato Na kiMci geNhati / vikahAhiM vAghAto bhavati / guttidieNa sotavvaM / zrotrAdInAmindriyANAM svaM svaM arthaM prApya nigrahaH karaNIyaH / atthaporusIe niccameva aMjalI kayA acchati / bhattIe bahumANeNa ya suNeyavvaM / bhaktirnAma sevA, itikartavye AcAryasya bAhirA ceSTA, bahumAnastu bhAvAbhiSvaMgaH / yasya bahumAnastasya bhaktiH syAd vA na vA / yasyApi bhaktiH tasyApi bahumAnaH syAd vA na vA / ettha bhattIe bahumANeNa ya imaM udAharaNaM / egassa girissa Nijjhare vANamaMtaraM / tattha sivassa paDimA / taM ego dhammito sussUsati / bhattIe pattAmoDaM gugguluM ca deti / AvarisaNovalevaNaM ca / aNNo ya ego puliMdao / so je jammi udummi suMdarA pupphA te ANettA gallodaeNaM NhANettA accetuM sutuTTho . 1. ANeti pU0 1 / 2. na tvabhi0 pU0 2 / 3. gRhItaste pU0 1-2 / 4. aMbANi pA0 / AmrANi pU0 1-2 / 5. vattavvaM pU0 1 / 6. pattAmodaM gu0 pU0 2 / 7. AvarisaNA levaNaM pU0 1-2 / Page #225 -------------------------------------------------------------------------- ________________ 204 bRhatkalpacUrNiH // [pIThikA Naccati / NaccittA ya gacchati / aNNatA so vANamaMtaro puliMdeNa samaM bolleti / dhammito ya Agato / ruTTho ciMteti-ahaM suieNa accaNaM karemi, esa asuiNA, taha vi esa jahaNNo eteNa samaM bolleti / NUNaM esa vi asUio ceva / vANamaMtareNa bhaNitaM-saccaM, tumaM mamaM sevsi| jAriso uNa etassa mamovari bahamANo tAriso tudhaM Natthi / kadhaM? kalle pecchaahi| pabhAtAe rataNIe vANamaMtareNaM evaM appaNo acchi NiddAritaM / pulideNa diTuM / ruTTho 'keNaM?' ti / tAdhe ciMteti-mama sAmissa egaM acchi, mama doNNi, Na juttaM / appaNayaM'NeNa acchi 3NiDDArittA lAtiyaM / vANamaMtareNa dhammio bhaNNati-kidha ? pecchasi etassa bahumANaM ? tAdhe NeNa paDilAiyaM puliMdassa / dhammitassa bhattI, puliMdassa bahumANo / esa bhatti-bahumANANaM viseso| dosu vi ettha adhikAro / bhattibahumANe Na kareti hv| uvautto aNaNNamaNaso so uggiNhati / kiM cAnyat abhikaMkhaMteNa subhAsiyAi~ vayaNAi~ atthmhuraaii| vimhiyamuheNa harisAgaeNa harisaM jaNaMteNa // 807 // "abhikaMkhaMteNa0" gAdhA / kerisANi subhAsitANi ? / ucyate-vayaNANi attha mahurANi / eteNa uvadeseNa suNamANassa vimhaya-harisA jAyaMti / te ya tassa sotArassa NayaNamuhesu pAsati kadhao, taM ca pAsittA Ayariyassa hariso jAyati / erisaguNajuttassa sIsassa AdhArita suttattho, saviseso dijjae prinnyss| . suparicchittA ya suNicchiyassa icchAgae pacchA // 808 // "AdhArita" gAdhA / jo jehiM AyariehiM AdhArito / saviseso NAma saapvaado| suTTha paricchittA sApavAdo sUtrasya artho dIyate / suNicchitassa tti suttatthe ghettavve bhdrbaahorpi| NANAdINaM ca avirAdhaNAe suTTa Nicchito jo, tassa saviseso dAtavyo / 'icchAgae paccha' tti| apariNAmaga-atipariNAmagadugassa puNa 4jatA sA appaNitA 'icchAgata' tti naTThA bhavati, tadA chedasuttANi dijjaMti / 'parisA ya'tti dAraM gataM / evaM NikkhevANuogaddArassa lakkhaNa-tadarihaparisa tti tiNNi pasaMgadArANi samattANi / se taM Nikkhevatti / kalpacUAM pIThikA parisamAptA / 1. tava pU0 1-2 / 2. 0cchi niDDoritaM pU0 1 / NiDDolitaM pU0 2 / 3. NiDDorettA pU0 1-2 / 4. atthasArANi pU0 1 / 5. jAtA yA0 pA0 / Page #226 -------------------------------------------------------------------------- ________________ bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA // (taiyAra karanAra: muni trailokyamaNDanavijaya) (noMdha : prathama gAthA- Adi-caraNa ApavAmAM AvyuM che. pachI cUrNipustakagata-gAthA-kramAGka che; tyArabAda prastuta pustakano pRSThAGka che; chelle bR.ka. vRttinA mudrita pIThikA (prathama) vibhAgamA svIkAravAmAM Avela gAthAkramAGka Apela che. je gAthA be paikI jemAM na hoya te sthale - Ama lITI karela che.) gAthA cUrNikramAGkaH vRttikramAGkaH 665 662 12 292 290 42 42 330 225 31 3 akayamuhe duppassA akkharatigarUvaNayA akkharapayAiehiM akkharasaNNIsamma akkhevo suttadosA aggI bAla gilANe accaMtamaNuvaladdhA accaMtA sAmaNNA accitteNa acittaM accitteNaM mIsaM accitteNa sacittaM ajahaNNamaNukkoso ajjakkAliya levaM ajjassa hIlaNA la0 ajjuyaliyA aturiyA aTTagaheuM levA aNabhigatamAiANaM aNavaTuMte taha vi u aNAvAtamasaMloe aNAvAyamasaMloe aNiutto aNiuttA aNuogammi ya pucchA aNuNA jogo aNuyogo 420 472 473 680 113 124 124 173 125 184 117 476 33 46 418 468 469 677 472 725 441 520 739 524 419 443 234 250 190 728 446 523 742 527 421 134 187 bh s h 448 235 h m 251 190 sh Page #227 -------------------------------------------------------------------------- ________________ 206 bRhatkalpacUrNiH // [pIThikA 682 173 209 58 53 189 187 580 52 149 679 208 189 187 577 126 512 353 439 133 131 515 355 444 600 98 117 153 17 193 54 331 aNuNNAe vi savvammI aNupuvvI parivADI aNu bAdare ya uMDiya aNuyogo ya Niyogo aNNakulagottakahaNaM aNNANa matI micche aNNoNNe aMkammi aNNo dujjhihi kalaM atiregagahaNamuggA attaTTakaDaM dAuM attAgamappamANeNa attAbhippAyakayA atthaM bhAsati arahA atthavasA havati padaM atthassa uggahammi vi atthassa kappito khalu atthassa darisaNammi vi atthassa vi uvalaMbhe atyAbhivaMjagaM vaM0 atthANaMtaracAra attitte saMbaddhA asthi me ghare vi vatthA atthesu dosu tIsu va addAragaM anagaraM adhabhAveNa pasariyA adhavA aNicchamANa adhavA AyArAdisu adhavA mucchita matte adhigaraNa mAraNA'NI0 adhigo jogo niogo apamajjaNA apaDi0 aparAyattaM NANaM apuvvamatihikaraNe apuvveNa tipuMjaM appakkharamasaMdiddhaM appaggaMtha mahatthaM appaccao akittI orrow. orwmww, 4. 163 639 288 259 78 101 239 168 83 142 555 195 459 636 286 257 100 238 168 82 552 194 454 29 568 108 285 277 785 121 12 147 29 572 109 287 77 279 75 788 Page #228 -------------------------------------------------------------------------- ________________ 207 63 184 111 112 125 136 166 177 151 236 724 411 415 471 531 649 699 585 704 703 513 804 733 737 331 430 178 178 134 204 186 187 92 435 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA appaNyA ya goNI 237 appattANa uditeNa 727 appatte akadhettA 413 appatte akahettA 417 appatte akahettA 475 appatte akahettA 534 appatte akahettA 652 appuvvassa agahaNaM 702 apphAsueNa dese 588 abahussuassa dei va 707 abahussue agIya0 706 abhataTThINaM dAuM abhikaMkhaMteNa subhA0 807 abhigate paDibaddha 736 abhigaya thira saMvigge 740 abhiNavaNagaraNivese amaNuNNetaragamaNe amuiccagaM Na dhAre amugaM kAlamaNAgae amugiccagaM na bhuMje aliyamuvaghAyajaNayaM 280 avi gopayammi vi pibe 351 avitadhakaraNe suddho 783 avibhAgehiM aNaMtehiM 73 'avvattamakkharaM puNa 76 avvatte a apatte 791 avvocchittinayaTThA 135 asarIrateNabhaMge 579 asivAikAraNehi~ 634 ahavA vi vibhUsAe 493 ahINakkharaM aNahiya0 290 aMgANaMgapaviTuM 89 aMguTThapaesiNi majjhi0 514 aMtimakoDAkoDI aMto bahiM ca gurugA 792 aMto barhi saMjoaNa 768 aMbattaNeNa jIhAi 349 115 168 657 660 633 615 162 630 612 278 158 75 97 197 349 780 22 75 23 199 34 149 162 128 78 788 135 576 631 490 288 26 / 133 94 27 199 194 789 765 347 96 Page #229 -------------------------------------------------------------------------- ________________ 208 bRhatkalpacUrNiH // [pIThikA 27 12 93 361 176 595 266 719 71 359 176 592 264 716 727 432 182 730 185 115 119 446 437 451 477 255 766 125 68 473 254 763 805 194 204 808 170 170 90 339 26 89 93 337 692 A| AuyavajjA u ThiI AgaMtu vAdhikhobho Agamato sutaNANI AgADhamicchadiTThI AgAriMgitakusalaM ANANavattha micchA ANA vikovaNA bujjha0 Ata para tadubhae vA AtA pavayaNa saMjama AtA pavayaNa saMjama AdillANaM duNha vi AdIadiTubhAve AdhAritasuttattho AdhAro AdheyaM AbhiNibohamavAyaM Ayarie suttammi ya Ayariya gaNI iDDI AyariyattaNaturito AyariyavaNNavAdI AyAradiTThivAya0 AyArapakappadharA AyasamutthA tirie AlaMbaNamalahaMtI AloyaNaM pauMjai AloyaNaM pauMjati AloyaNaM pauMjati AloyaNaM pauMjati AvAtadosa taie AvAsagamAIyA AvAsagamAdI yA AvAsasohi akhalaM0 Aloeu ya disA AlogaM pi ya tivihaM AsaNNapatIbhattaM AsAdeuM va gulaM AhaNaNAdI ditte 373 176 103 187 186 375 741 735 696 441 119 738 732 693 176 116 436 120 397 395 392 394 396 107 107 107 108 116 394 397 437 776 384 619 442 779 386 622 447 196 105 159 442 460 388 386 121 128 433 438 Page #230 -------------------------------------------------------------------------- ________________ 209 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA AhAre uvagaraNe.. 750 190 747 690 731 175 185 687 728 67 21 ikkaDakaDhiNe mAso iti dosaguNe NAuM iti poggalakAyammI itthaM puNa ahigAro itthiNapuMsAvAe itthiNapuMsAvAte itthI purisa NapuMsaga 148 453 148 458 471 640 120 124 164 467 637 604 154 192 . 183 762 724 321 598 481 323 89 153 601 759 721 319 595 477 321 126 462 uggamaupyAyaNae. uggahaNadhAraNAe ucchukaraNo va koTThaga0 ujjayasaggussaggo uDuvAsA samatItA . uDDAdINi u virasammi - uNNatamavikkha NiNNassa uttaraguNaNipkaNNA uttara puvvA pujjA uttarie jadha dumAdI uddiDha tigegayaraM uddiDha tigegayaraM uddisiya peha aMtara . uddisiya peha saMgaya uya vaikAro ha ci ya ulleUNa na sakkA uvagaraNaM vAmaga0 uvadeseNa sayaM vA uvamAi alaMkAro uvamArUvagadoso uvayAra aNi?rayA uvayogaM ca abhikkhaM uvayoga sarapayattA uvaladdhI agurulahU uvavAeNa va sAyaM uvasamasammA paDamA0 121 85 157 168 157 310 613 658 612 657 289 337 457 307 610 655 609 654 287 168 78 93 335 464 1 459 28 98 286 284 281 316 80 283 318 525 141 134 522 72 117 120 124 127 Page #231 -------------------------------------------------------------------------- ________________ 210 bRhatkalpacUrNiH // [ pIThikA 91 90 113 118 787 790 199 145 560 uvasAmaga sAsANaM uvasAmagaseDhigayassa uvahayamaiviNNANe uvahIlobha bhayA vA uvvarae koNe vA ussaggAI vitahaM ussaNNaM savvasuyaM ussaNNeNaM asaNNI uMDiya bhUmI peDhiya 147 570 563 573 624 271 54 160 621 73 .269 332 330 S 30 usaradesaM daDDe0 UsasiyaM NIsasiyaM 632 274 709 162 73 177 700 198 526 749 192 . 629 272 706 60 73 697 197 523 746 192 51 55 134 189 ee u aghippaMte ekvekvaM taM cauhA ekkakkaM satta diNe ekkekkamakkharassa u ekkeko jiyadeso ekkakko puNa uvacaya0 ekkeNaM ekkadalaM ekko ya jahaNNeNaM egaMtaramAyaMbila ega vA atthapadaM egatthe uvaladdhe egadutIcaupaMcaga egapade dutigAdI egammi aNegesu va egayaraNiggao vA egavihArI a ajAya0 egAgittamaNaTThA egeNa visati bIeNa etaddosavimukvaM ete pade Na rakkhati emeva ajIvassa vi '54 17 450 . 118 445 199 198 611 156 176 608 694 699 177 696 346 133 512 567 155 344 509 564 155 146. Page #232 -------------------------------------------------------------------------- ________________ bahatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA 211 60 218 62 766 195 143 146 556 101 219 62 769 559 568 365 553 650 631 542 642 666 752 142 166 162 139 565 363 550 647 628 539 639 663 749 713 107 164 716 108 emeva adhAuM ujjhi0 emeva asaMtA viu emeva uvahi sejjA emeva kaiyavA te emeva gilANe vI emeva goNi bherI emeva cAraNa bhaDe emeva majjaNAI emeva mAmagassa vi emeva ya pihiyammI emeva ya purisANa vi emeva ya saMsaTuM emeva levagahaNaM eyaM duvAlasavihaM evaM appaDivaDie evaM khaovasamie evaM khu thUlabuddhI evaM gahavaisAgA0 evaM tu aNaMtehiM evaM tu gaviDhesuM evaM pi alabbhaMte evaM pi bhANabhedo evaM pi hu uvaghAto evaM pucchAsuddhe evaM maNavisaptINaM evaM levaggahaNaM evaM saMsArINaM evamega tUbhayato vI esussaggaThiyappA eseva ya diTuMto ehi bhaNio u vuccai 87 227 686 71 651 226 683 70 648 166 620 617 488 490 646 159 127 128 165 484 487 643 85 134 519 105 516 104 - 248 194 249 24 81 82 ooo 774 660 obhAsaNA ya pucchA omaMthapANamAI ohavibhAguddese ohi maNapajjave yA 168 170 137 668 537 665 534 30 12 Page #233 -------------------------------------------------------------------------- ________________ 212 bRhatkalpacUrNiH // [pIThikA 754 184 493 757 184 496 705 560 257 129 . 178 144 702 557 445 117 182 723 281 440 720 279 435 75 440 116 222 kajjavivattiM dRTuM kaDakaraNaM davve sA0 katakitikammo chaMdeNa katamakate gihikajje katieNa sabhAveNa va kappavvavahArANaM kappeUNaM pAe kamajogaM Na vi jANai kamabhiNNa vayaNabhiNNaM kalusa dave asatI ya kaMkaDae ko doso kAuM sarayattANaM kAUNa NamokkAraM kAesu u saMsatte kArakagato cautthe kAraNajisevi lahusaga kAraNe sapAhuDi ThiyA kAlajaicchavidoso kAlamakAle saNNA kAlammi bititaporisi kAlassa samayarUvaNa kAlAikvaMte lahu0 521 134 1 2 592 1 329 379 571 75 282 443 164 164 163 597 594 152 189 kAlAtivaMtovaTThANa kAliyasuANuogammi kAleNuvakkameNa va kAlo siM aivattai kAsa ta'pucchiyammI kAsAtimAti jaM puvva0 kiMcimmattaggAhI kiM te pittapalAvo / kiM damao haM bhaMte ! kiM domi tti NaravaI kiM pi tti aNNapuTTho kIsa Na NAhiha tubbhe kuppavayaNaosaNNehi 596 747 111 803 626 616 371 802 636 501 726 104 147 569 280 116. . 438 40 40 163 153 .(kAlAtIte lhugo)| 593 744 30 110 202 800 161 623 158 613 102 369 202 799 163 130 * 498 183 161 624 94 341 723 627 343 Page #234 -------------------------------------------------------------------------- ________________ bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA 213 105 383 385 70 26 26 kuviyA tosetanvA keNa havejja Niroho kesiMci iMdiyAI ko kallANaM Necchati ko doso eraMDe komudiyA saMgAmiyA kollugaparaMpara saMkaM0 66 248 217 358 578 59 247 216 356 575 149 92 334 576 532 299 332 573 529 297 299 479 559 579 148 135 82 83 126 144 301 * 483 562 582 80 149 79 khaNaNaM koTTaNa ThavaNaM khamaNaM NimaMtite U khara ayasikusaMbha sarisava khalite pattharasIyA khaliya miliya vAiddhaM khaMDammi maggiyammI khaMdhArabhae NAsati khaMdhArAdI NAuM khaMdhe'NaMtapaese khittammi u jAvatie khINammi udiNNammi tu khIramiupoggalehi khIramiva rAyahaMsA khuDDo dhAvaNa jhusire khuraaggimoyagoccA0 khettammi u aNuyogo khette bharaheravae khettehi~ bahU dIve or 114 m 229 368 . 460 121 34 121 228 366 455 58 162 140 161 18 162 40 140 188 70 gaccho a aladdhIo gaNadharatherakayaM vA gaNiyA marugI'macce gatiThANabhAsabhAve gamaNAgamaNe gahaNe gahavaiNo AhAro gaMtuM ducakkamUlaM girisariyapattharehi gihavAse atthasatthehiM 743 144 264 754 479 679 190 740 144 262 751 475 676 497 125 172 130 28 500 97 98 390 106 388 Page #235 -------------------------------------------------------------------------- ________________ 214 bRhatkalpacUrNiH // [pIThikA 761 692 693 498 gihiliMga aNNaliMga gItaM muNitegaTuM gIteNa hoi gII gIyattha pariggahite gIyatyo ya vihAro guNadosavisesaNNU guNasuTTitassa vayaNaM gurugA ahe ya caramati0 gurugA baMbhAvAe geNhaMtagAhagANaM 192 175 176 129 175 101 691 758 689 690 495 688 365 245 533 590 233 66 367 246 536 593 234 136 152 ghaDasadde ghaDakArA 63 200 138 794 687 505 541 258 703 770 175 131 138 68 178 195 132 caudasapuvvI maNuo caubhaMgo aNuNNAe cauro odaiammI cauro lahugA gurugA caulahugA caugurugA cattAri duvArAI caragAI vuggAhaNa calacitto bhAvacalo calajuttavacchamahiyA caMdaguttapaputto tu cAummAsukkose ciMdhehi~ AgameuM cirapavvatito tividho ceyaNamacitta mIsaga ceyaNamaceyaNa bhAviya ceyaNNassa u jIvA codeti rAgadose coddasa dasa ya abhiNNe coyaga pucchA ussA0 coyagavayaNaM gaMtUNa 138 791 684 502 538 256 700 767 508 294 606 563 403 681 798 18 506 296 609 156 145 109 405 684 801 174 202 18 9 221 211 132 32 132 718 181 127 715 483 487 461 chakkAya causu lahugA chaDDaNe kAuDDAho 465 554 122 . . 142 551 Page #236 -------------------------------------------------------------------------- ________________ 215 97 143 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA chaDDeuM bhUmIe. 353 chaDDeUNa va jai gayA 556 chaNNAlayammi kAUNa 376 chattaMtiyAe pagataM 401 chammAsa apUrittA 771 chavviha sattavihe yA 276 chAyAe NAliyAi va 263 chijjate viNa pAvejja 714 103 108 195 74 70 351 553 374 399 768 274 261 711 732 729 485 22 22 305 308 252 489 247 128 251 486 246 74 635 m s 163 638 637 145 163 634 37 207 jai Natthi kao NAmaM jai vA hatthuvaghAo jai vi ya tiTThANa kayaM jati eva suttasovIra0 jati kappAdaNuyogo jati NevaM to puNaravi jati pavayaNassa sAro jati puNa so vi varijjejja jati rajjAo bhaTTho jati raNo bhajjAe jati vi ya bhUtAvAde jati vi ya vatthU hINA jati savvaM ciya NAmaM jattha matI ogAhati jattha'mhe pAsAmo jadha araNI Nimmavito jadha savvajaNavaesuM jamidaM pagayaM iMdo jamhA u moyage abhi0 jaha iMdo tti ya etthaM jaha ThavaNiMdo thuvvai jaha mayaNakoddavA U jaha vA tiNNi maNUsA jaM abbhuvicca kI jaM jaM suyamattho vA jaM jassa Natthi vatthaM jaM taM dusattagavidhaM jaM tu niraMtaradANaM 733 232 439 57 186 61 116 145 206 730 232 434 225 205 17 226 206 17 59 11 9 29 110 103 183 758 618 177 302 102 183 755 191 158 615 40 177 300 Page #237 -------------------------------------------------------------------------- ________________ 216 bRhatkalpacUrNiH // [pIThikA 218 217 160 160 667 602 40 169 154 599 16 27 366 101 364 581 578 599 324 90 176 694 243 416 112 182 11 135 60 721 25 529 596 322 * 691 242 412 718 25 526 222 368 jaM pi ya dArUM joggaM jaMbuddIvapamANaM jaM hoi pagAsamuhaM jA khalu jahuttadose0 jA gaMThI tA paDhamaM jANaMtiyA ajANaM0 jANati ya pihujaNo vi hu jA tAva Thavemi vae jA maMgala tti ThavaNA jAvaMtiyA u sejjA jAvatiyA ussaggA jiNakappio gIyattho jitapariso jitaNiddo jIvAjIvAbhigamo jIvAjIve Na muNai jIvo akkho taM par3a jutti u pattharAyI je u alakkhaNajuttA je khalu abhAvitA kussu0 je cittabhittivihiyA je jammi uummi kayA je jammi juge pavarA jeNa u siddhaM atthaM jeNa visissati rUvaM je puNa abhAvitA te je rAyasatthakusalA je logavedasamae0 jesi pavittiNivittI je hoti pagatimuddhA je u udiNNe khINe jo uttamehi~ pahao jo khalu sataMtasiddho jogamakAumahAgaDe jo carimapoggale puNa jo ceva balI' gamo jo ceva ya hariesuM jo jadhA vaTTae kAlo 223 370 453 201 179 261 344 384 383 448 201 179 259 342 382 381 86 369 122 367 129 249 181 607 250 181 610 123 561 510 130 156 32 144 132 558 506 297 . 295 Page #238 -------------------------------------------------------------------------- ________________ 217 60 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA jo jaha kahei sumiNaM 224 jo jeNa pagAreNaM 265 jo jeNa viNA attho jo davvakhettakayakA0 796 jo davvakhettakayakA0 797 jo davvakhettakayakA0 798 jo puNa jahatthajutto 21 223 263 21 793 794 795 201 201 201 15 173 .jhANaTThayA bhAyaNa jhImIbhavaMti udayA 683 116 680 123 30 194 DajhaMtaM tiMburudA0 - Daharo akalINo ttiya 767 775 764 772 97 27 681 517 574 373 173 134 148 102 96 678 514 571 371 11 h h h h h Nai paha jara vattha jale NagarAi Niruddha ghare Na tarijjA jati tiNNi u Natthi kahAladdhI me Na ya katthai NimmAto Na vi iMdiyAi~ uvala0 Na vi ya hu hoya'NavatthA Na hi jo ghaDaM viyANai NaMtapaesANaM pi ya NaMdI catukka davve NaMdI maMgalaheDaM NaMdI ya maMgalaTThA NAUNa kiMci aNNassa NANaM tu akkharaM jeNa NANadaMsaNasaMpaNNA NANAdI tiTThANA NANeNa daMsaNeNa ya NAbhippAyaM geNhasi NAmaM ThavaNA davie NAmaM ThavaNA davie NAmaM ThavaNA davie NAmaM ThavaNA vatthaM sh 372 102 22 .107 74 398 701 400 804 370 72 396 698 398 801 177 108 203 5 151 653 606 166 155 151 650 603 Page #239 -------------------------------------------------------------------------- ________________ bRhatkalpacUrNiH // [pIThikA 327 256 275 205 262 233 236 62 325 255 273 204 260 230 235 240 731 202 149 150 271 431 241 734 186 218 NAma NivAuvasaggaM NAmasuya ThavaNasuyaM NAme chavvidha kappo NAyajjhayaNAharaNA NAvAti uvakkamaNaM NiuNe NiuNaM atthaM NiuttA aNiuttANaM Niutto ubhayakAlaM NikkAraNammi NAmaM NikkhevA ya NiruttA0 NikkhevegaTTha Nirutta Nikkhevo NAso ttiya Nikkhevo hoi tihA NiggaMthANaM paDhamaM NiccaNiyaMsaNa majjaNa NiccaNiyaMsaNiyaM ti ya Nicchayato savvaguruM Nicchiyamutta niruttaM NihAvigahAparivajji0 NiddosaM sAravaMtaM ca NipphAva koddavAINi NiyamA suyaM tu jIvo Niravayavo Na hu sakko NissANapadaM pIhai NIhammiyammi pUrati NegaMtiyaM aNaccaM0 NeruttiyAi~ tassa u Nehi jito mitti ahaM 38 115 165 644 645 0 203 149 150 273 436 647 648 65 188 806 284 805 139 214 774 382 188 m 803 203 77 , 203 282 802 35 139 213 771 196 , 104 6 380 10 311 358 314 360 135 161 525 625 466 tajjAya juttilevo taNa viNaNa saMjayaTThA tatto itthiNapuMsA tatto ya vaggaNAo tatthAvAyaM duvihaM tatthego u niyatto tadabhAve na dumu ttiya tadubhayakappiya jutto 528 628 470 68 422 104 311 124 21 113 420 103 308 409 411 Page #240 -------------------------------------------------------------------------- ________________ 219 519 253 67 146 130 200 84 499 790 301 667 389 170 106 56 35 Mm 291 78 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA taddivasaM paDilehA 522 tamhA u NikkhivissaM 254 tamhI khalu abbAle 569 tamhA ducakka patiNA 502 tamhA na kaheyavvaM 793 tavakAle Asajja va 303 tasabItAdi va diDhe 670 taM puNa cetiyaNAse 391 taM puNa jahatthaNiyataM 56 taM maNapajjavaNANaM tAvasakhaurakaDhiNayaM 347 tiTTi tti NaMdagovassa 78 tiNhAreNa samANaM 784 tittakaDuosahAI tipayaM jaha ovamme 307 tiriesu vi evaM ciya 433 tiriyamaNuitthiyAto 594 tividho bahussuto khalu 404 tivihaM ca hoi karaNaM tivihitthi tattha theriM 741 titiNie calacitte tucchA gAravabahulA . 146 turiyaM NAhijjaMte 722 tullA ceva u ThANA 710 tulle ccheyaNabhAve tUrapai diti mA te 644 tegicchamate pucchA te gurulahupajjAyA te ceva vivaDhuMtA 230 te cciya lahu kAlaguru 431 teNa paraM AvAtaM 469 teNa paraM purisANaM 468 teNe sAvaya osaha 759 ' 85 115 152 108 345 77 781 289 304 428 591 402 94 638 762 146 95 27 765 164 194 37 182 719 180 707 83 165 378 103 641 376 68 9 114 123 123 465 464 756 dagadoddhigAi jaM puvva0 dRTuM piNe na labdhAmo 661 575 168 148 658 572 Page #241 -------------------------------------------------------------------------- ________________ 220 bRhatkalpacUrNiH // [pIThikA 106 635 185 175 153 105 632 185 175 153 611 136 656 157 614 157 34 168 136 659 157 186 52 186 38 171 119 42 38 155 167 . dRTTaNa jiNavarANaM damae dUbhage bhaTTe davvavatI davvAI davvasutaM pattagaputtha0 davvassa u aNuogo davvAi ujjhiyaM davva0 davvAicaukkaM vA davvAi davva hINA0 davvANaM aNuyogo davvANa davvabhUto davvAdikasiNavisayaM davvAdI ekvekko davvAsaNNaM bhavaNA0 davve NiyamA bhAvo davveNegaM davvaM davve tivihaM egidi davve tivihaM egidi0 davve nANApurise davve puNa talladdhI dabve bhAve ya calaM daMDiya asova ticciya daMsaNamoggaha IhA dasaNamohe khINe daMsiya chaMdiya guru se dAuM va uDDarusse dAruM dhAtuM vAhI dAvaddavio gai caM0 dAhiNakareNa koNaM diTuMto ghaDakAro diTThamadiTTe diTuM dittamadittA tiriyA disapavaNagAmasUriya duradhitavijjo paccaM0 duvidhA sAmAyArI duvidho liMga vihAre duvihakaraNovaghAyA 38 671 450 169 154 604 651 142 2 l Mr. 674 455 169 154 607 654 142 14 507 432 133 124 513 625 216 755 669 309 664 426 461 374 780 760 583 ln mr 622 215 752 666 306 661 424 170 85 169 114 121 102 197 192 372 777 757 150 580 Page #242 -------------------------------------------------------------------------- ________________ 221 138 491 128 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA duviha Nimitte lobhe 539 duvihA ya hoMti pAtA duvihI ya hoti sejjA 544 duviho a hoi chedo 713 dUmiya dhUviya vAsiya 587 deMti paNIyAhAraM 753 deviMdarAyagahavai0 672 desakulajAirUvI 242 dehe abhivaDate 228. doNhaM aNANupuvvI 268 doNhaM pi a juyalANaM 643 dosA khalu aliyAdI 285 do sAgarA u paDhamo / 685 dosANaM parihAro dosu vi pariNamai maI 800 139 180 150 190 170 536 488 541 710 584 750 669 241 227 61 W0 266 164 77 174 126 202 640 283 682 476 797 480 . N dhAvaMto uvvAo dhitisaMghayaNe tullA dhUmanimittaM NANaM 322 204 28 11 318 320 ... 39 Pok 102 101 268 . 72 150 183 55 pagaraNato puNa suttaM paccakkha parokkhaM vA paccoruhaNaTThA khA0 pajjava puvvuddiTTA . paTTIvaMso do dhA0 paDiyariThaM sIheNaM paDisaddagassa sarisaM paDhamacarimAu sisire paDhamammi ya caulayA paDhamAsati vAghAe paDhamillugassa asatI paDhie ya kahiya ahigaya paDhitasutaguNiyamaguNiya paDhite ya kahiya ahigaya paDhite.ya kahiya ahigaya paDhiyasuyaguNiyadhAriya 270 585 725 197 524 546 467 466 535 474 414 134 140 123 122 136 124 111 113 582 722 196 521 543 463 462 532 470 414 416 708 418 711 180 Page #243 -------------------------------------------------------------------------- ________________ 222 bRhatkalpacUrNiH // [pIThikA 136 155 530 602 34 137 40 533 605 137 159 403 277 577 272 424 108 74 148 73 159 401 275 574 270 422 796 792 760 114 799 795 201 201 193 763 729 726 185 126 482 415 111 37 paDhiyasuyaguNiyamaguNiya paDhiyasuyaguNiyamaguNiya paNagaM khalu paDivAe paNNatti jaMbudIve patte ya aNuNNAte patto vi na Nikkhippar3a pabhu aNupabhuNo va nive0 parapakkhaM dUsittA parapakkhe vi ya duvihaM pariNamati jahattheNaM pariNAmaapariNAme parisAi aparisAI pavayaNavocchee vaTTa0 pavayaNovaghAtA aNNe pavvAvaNa muMDAvaNa paMkasalile pasAo paMcamahavvayabhedo paMcavidhaM puNa davve paMcavidhammi parUvie paMcavidhe AyAre paMthammi ya Aloe pAuM thovaM thovaM pAgaiya'soyavAdI pAgayakoDuMbiya daM0 pADala'soga kuNAle pADicchagasehANaM pAtaggahaNammi u de0 pAsaMDakAraNA khaLu pAsuttasamaM suttaM pItIsuNNaNa pisuNo puDhavi daga agaNi hariyaga puDhavIi tarugiriyA puNaravi davve tivihaM purimehiM jati vi hINA purisammi duvviNIe purisAvAyaM tivihaM puvvaM pacchA jehiM 773 178 689 244 457 195 50 175 478 413 . 37 330 178 686 243 452 352 65.. 120 97 354 430 114 429 114 427 292 294 79 492 489 485 481 598 312 601 313 778 591 33 128 127 153 86 196 151 12 156 775 588 32 608 605 .207 198 208 785 425 389 114 .. 782 423 387 106 Page #244 -------------------------------------------------------------------------- ________________ 223 182 717 191 410 412 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA puvvaM pi aNuvaladdho puvvaM maliyA ussA0 720 puvvaM suttaM pacchA 191 puvvabhave vi ahIyaM puvvaNhe lepagahaNaM 495 puvvaNhe levagamaM 494 puvvAvarAyayA khalu 675 pUtaliyalagga agaNI 484 pUraMtiyA mahANo 381 pUraMtI chattaMtiya 380 492 491 53 110 129 129 171 126 104 104 672 480 379 378 phalaeNekko gahAya / 202 200 557 406 402 bali dhammakahA kiDDA bahusuta cirapavvaio bahussute cirapavvatite baMdhaTThitI pamANaM baMdhANulomatA khalu bIe vi Natthi khIraM bIyamabIyaM NAuM 143 109 108 27 554 404 400 91 92 173 173 238 221 M0 237 220 115 429 143 132 504 166 339 265 bhadda tirI pAsaMDe. bhaMgagaNiyAdi gamiyaM bhAvacalagaMtukAmaM bhAvassegatarassa u bhAviya iyare ya kuDA bhAve uvakkama vA bhAveNa saMgahAdI0 bhAvoggaho ahava duhA bhAsAcapalo cauhA bhikkhaM ciya hiMDaMtA bhikkhaM vA vi aDato bhikkhu viha taNha vaddala bhijjejja lippamANaM bhedA sohi avAyA bhedo ya mAsakappe 434 143 508 166 341 267 167 688 756 619 746 745 530 175 685 753 191 159 188 188 135 113 743 742 528 417 546 419 549 140 Page #245 -------------------------------------------------------------------------- ________________ 224 bRhatkalpacUrNiH // [pIThikA 99 138 100 540 213 782 427 428 41 786 197 114 114 212 779 425 426 41 352 97 100 maila darasuddha suddhaM makkhitte sasiNiddhe maccharatA avimuttI majjaNa Nisijja akkhA maNuyatiriesu lahugA maNuyatiriyapuMsesuM mativisayaM matiNANaM maddavakaraNaM NANaM masago vva tudaM jaccA mA NiNhava iya dAuM mA Ne hujja avaNNo mAlavateNA paDiyA micchatta baDuga cAraNa micchattammi akhINe micchattAo ahavA micchattAo mIse micchattA saMkaMtI mukkaM tayA agahite muriyANa appaDihayA muhakaraNaM mUlaguNA mUtaM huMkAraM vA mUlaguNauttaraguNe mUluttaracaubhaMgo mottUNaM gacchaNiggate mottUNa paDhamabIe 363 356 564 547 783 350 361 . 354 561 544 117 113 32 112 33 114 100 360 293 126 125 127 362 295 671 211 772 590 698 300 170 668 195 151 210 769 587 695 298 176 82 140 125 542 474 rakkhaNa gahaNe tu tahA radhapaDaNa uttamaMgA0 ravitu tti Thito meho rAtiNio ussAre rUve houvaladdhI 545 478 338 623 81 93 336 160 24 80 lakkhaNato khalu siddhI labhrUNa aNNapAe lakSNa aNNa vatthe 278 662 617 74 168 158 .. . 276 659 614 Page #246 -------------------------------------------------------------------------- ________________ bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA 225 lAuya dAruya maTTiya litte chANiya chArI lithAriyANi jANi u liMgatthesu akappaM liMgavihArezvaDhio loiya veiya sAmA0 655 520 518 630 739 167 134 134 652 517 515 627 736 385 187 105 387 m w dh mmm m w 496 171 195 505 158 340 333 165 583 507 119 sh 499 171 196 509 158 342 335 165 586 511 118 20 298 449 293 392 764 130 395 150 133 31 WW. Mor N vaccaMteNa ya diTuM vacchaga goNI khujjA vacchaNiyoge khIraM vaccho bhaeNa NAsati vattIe akkheNa va vammA ya avammA vi ya vaya iTTagaThavaNa NibhA vayaNeNAyariyAdI vaMsaga kaDaNokkaMcaNa vAyammi vAyamANe . ' vAhI asavvachiNNo vigyovasamo saddhA viccAmelaNa aNNuNNa vicchiNNe dUramogADhe vijjAhararAyagihe vitadhaM vavaharamANaM vidu jANae viNIe vibbhaMgI u pariNamaM virahammi disAbhiggaha vivarIyavesadhArI visama palloTTaNe A0 vuDhe vi doNamehe vUDhe pAyacchitte voccatthe caulahugA 20 296 118 79 106 193 33 107 444 291 390 761 125 393 32 12 31 447 452 340 715 93 338 712 181 656 653 359 98 357 sakkatapAgatavayaNA sakkapasaMsA guNagA0 sakyapAyayabhAsA0 saggAma paraggAme 57 18 165 645 642 Page #247 -------------------------------------------------------------------------- ________________ 226 bRhatkalpacUrNiH // [pIThikA 137 189 538 260 748 325 317 565 306 712 708 584 13 258 745 323 315 562 87 145 84 303 180 179 150 709 705 581 13 626 * 156 629 39 33 . 116 734 156 129 737 107 350 678 393 186 29 106 348 saggAmabhihaDi gaMThI saccittAdI tiviho sajjhAyamasajjhAe saTANe saTTANe saNNAya kArage paka0 saNNAyagehi NIte saNNikariso paro ho0 sattaTTha Navaga dasagaM sattarattaM tavo hoti satteva ya mUlaguNe sabbhAvamasabbhAve samaNe samaNI sAvaga samayAi Thiti asaMkhA sammattapoggalANaM sammattammi abhigao sammatte puNa laddhe sayamavi Na pitati mahiso saragoyaro a tiriyaM salluddharaNe samaNassa savvajjhayaNA NAme savvaNNuppamANAo savvaNNuppAmaNNA savve vA gIyatthA sasamayaparasamayaviU sasarakkhe sasiNiddhe saMghiyA ya payaM ceva saMjamaheuM levo saMjANaNeNa saNNI saMjuttAsaMjuttaM saMjoga saiMgAle saMThANamagArAMI saMti pamANAti pame0 saMti laMbhammi aNiyayA saMtharato saTThANaM saMbhicceNa va acchaha saMviggamasaMviggA saMviggo davva mio 675 96 172 106 72 88 391 269 319 348 96 159 mm Fr Sm3 267 317 346 618 244 537 302 527 84 135 543 139 540 44 180 567 50 180 570 326 551 P0 324 141 423 113 548 421 735 738 187 Page #248 -------------------------------------------------------------------------- ________________ 227 122 141 63 458 549 239 673 172 143 558 555 178 701 199 1 D NU 4 152 50 172 103 147 bRhatkalpasUtra-cUrNi-pIThikAvibhAgasatka-gAthAnAM anukramaNikA saMsattaggahaNI puNa 463 sAgariyasaMjayANaM sAgAriyaappAhaNa 240 sAdhAraNa AvaliyA 676 sAbhAvitA taNNIsA0 sAmaNNa viseseNa ya 45 sAmaNNA jogANaM 704 sAmAiyassa atthaM 240 sAmittakaraNaahigara0 152 sArikkha vivakkhehi ya 50 sAvagabhajjA sattava0 siddhatthae vi giNhati 231 sIsA paDicchagANaM 357 sIsA vi ya tUraMtI 377 suNetIti suyaM teNaM suNNaM dar3e baDugA 550 suta sutta gaMtha siddhata 174 suttaM kuNati parijitaM 409 suttaM tu suttameva u . 312 suttaM padaM payattho 304 suttatthatadubhayAiM 789 suttatthe kadhayaMto 215 suttattho khalu paDhamo suttammi hoi bhayaNA 781 suttassa kappito khalu sutte atthe tadubhaya 407 suyakhaMdho ajjhayaNA 253 suhasajjho jatteNaM 220 sUijjati sutteNaM 315 sUramaNI jalakaMto 316 seDhIe dAhiNeNaM 677 selakuDachiddacAliNi 364 selaghaNakuDagacAliNi 336 sele ya chidda cAliNi 345 sese vi pucchiUNaM 497 sesesu phAsueNaM 589 so adhikaraNo jadhiyaM 182 37 141 49 109 86 84 199 172 231 355 375 147 547 174 407 310 309 786 214 209 778 406 405 252 219 313 314 674 210 408 197 109 109 67 60 87 87 172 100 362 334 343 494 586 182 Page #249 -------------------------------------------------------------------------- ________________ 228 bRhatkalpacUrNiH // [pIThikA 198 140 souM aNabhigatANaM soccA pattimapattiya soccA va abhisamecca va sotUNaM ahisamecca so bhaviya sulabhabohI so vi ya sIso duviho 787 548 134 112 717 776 784 545 134 111 714 30 181 196 773 454 449 486 119 127 130 482 503 500 504 131 501 128 744 188 741 hatthAyAmaM caurasa hatthovaghAya gaMtUNa harite bIe cale jutte harite bIesu tahA hAyaMte pariNAme hiMDatu gIyasahAo hiMDAviti Na vA NaM heTThillA uvarillA0 heTThillA uvarille0 hoti asIlA NArI hoti padattho cauhA hohii va NiyaMsaNiyaM hoti bile do dosA 751 603 673 87 190 154 171 748 600 670 328 649 166 120 .. 326 646 451 456 Page #250 -------------------------------------------------------------------------- ________________ bRhatkalpacUNi jana saMskRti meM sAdhanA kA sthAna sAcca hai| zragaNa sAdhanA ke RMAHAR pratipAdaka chedasUtra evaM una para ke vyAkhyAsAhitya kA pratyeka pRSTha sAdhanA ke ujjvala-samujvala Aloka se Alokita hai| sAdhaka apane jIvana ko tyAga, tapa, svAdhyAya aura dhyAna rUpa saritA ke nirmala jala se AtyA ko vizuddha kara bhava sAgara ko pAra karatA hai / jaina sAdhanA ke do patha hai| eka asarga aura dUsarA apavAda / utsarga zabda kA artha hai mukhya aura apavAda zabda kA artha hai gauNa / utsarga mArga kA artha hai Antarika jIvana, cAritra aura sadguNoM kI rakSA, zuddhi aura abhivRddhi ke lie pramukha niyamoM kA vidhAna aura apavAda kA artha hai Antarika jIvana kI rakSA ke lie usakI zuddhivRddhi ke lie bAdhaka niyamoM kA vidhAna / utsarga aura apavAda donoM kA eka hI lakSya hai saMyama kI vizuddhi / ekAnta utsarga mArga kA vidhAna yA apavAda mArga kA vidhAna kabhI kabhI saMyamI ke lie ghAtaka bhI ho sakate hai ata: ye sApekSa haiM / mAnava kI zArIrika aura mAnasika durbalatA ko dhyAna meM rakhakara hI gItArtha AcAryoM ne utsarga aura apavAda mArga kA nirUpaNa kiyA hai|