________________ 122 भाष्यगाथा-७८४-७९२] अप्पच्चओ अकित्ती, जिणाण ओहाव मइलणा चेव / दुल्लहबोहीअत्तं, पावंति पइण्णवागरणा // 788 // "अप्पच्चओ०" गाधा / अप्पच्चयो-पुव्वावरविरुद्धं, ण कप्पति त्ति भणित्ता पच्छा कप्पति त्ति अणुण्णातं / जधा एतं अलियं तधा सव्वं चेव जिणवयणं / ते विपरिणता समाणा अकित्ति त्ति अवण्णं तित्थगराणं भासंति-'कतो तेसिं सव्वण्णुत्तणं जेहिं एरिसं भासितं ?' / 'ओधाए'त्ति एवं ते विपरिणता उप्पव्वएज्जा / मइलण त्ति / तस्याप्रायोग्यस्यापवाद सोतुं अपरिणामगत्तणेणं अतिपरिणामगत्तणेण वा संकितस्स णाणादीणि मइलियाणि भवंति / सेसं कंठं / इदाणि णिण्हग त्ति सुत्तऽत्थ-तदुभयाइं, जो घेत्तुं णिण्हवे तमायरियं / लहुयां गुरुया अत्थे, गेरुयणायं अबोही य // 789 // "सुत्तत्थ०" गाधा / जस्स सगासे सुत्तत्थाणि गहिताणि तं णिण्हवेति अपलवतीत्यर्थः / अण्णं वड्यरं आयरियं उद्दिसति / अधवा भणति-मए सयं चेव 'उक्केल्लियं / णवरं तेहिं दिसा दिण्णा / सुत्तायरियं णिण्हवति ह्व / अत्थायरियं णिण्हवइ 4ii / एरिसस्स ण कधेतव्वं / किं कारणं ? / उच्यते उवहयमइ-विण्णाणे, ण कहेयव्वं सुयं व अत्थो वा। ण मणी सयसाहस्सो, आविज्झइ कोत्थु भासस्स // 790 // "उवहय-मइ विण्णाणे" गाधा / कधं सो उवहतमति-विण्णाणो ? / जेण गिहिणो वि ताव मिच्छदिट्ठीहोतया इहलोगणिमित्तं जस्स सगासे सिक्खिता तं जावज्जीवं गुरुं मंण्णमाणा सलाहंति / किमंग पुण धम्मं जाणंतेणं वायणारिओ अवलवितव्वो? / एवं जस्स उवहता मती विण्णाणे तस्स ण कधेतव्वं / जधा २कोत्थुभमणी भासस्स अजोगो त्ति काउं णाविज्झति / 'भासो' मीढसउणतो३ / एवं सो वि सुतरतणस्स अजोग्गो / इदाणिं एतेसिं चेव दाराणं पच्छित्तं भण्णति अव्वत्ते अ अपत्ते, लहुगा लहुगा य होंति अप्पत्ते / लहुगा य दव्वतितिणि, रसतितिणि होति चतुगुरुगा // 791 // अंतो बहिं च गुरुगा, आयरिय-गिलाण-बाल बिइअपयं / आयरियपारिभासिस्स होंति चउरो अणुग्घाया // 792 // "अव्वत्ते०" गाधाद्वयम् / अव्वत्तो नाम तरुणधम्मो, तस्स देति ह्र / अपात्रा णाम 1. उक्को० पू० 1 / 2. गोत्थुभ० पू० 1-2 / 3. शकुन्तपक्षिणः / मीढसडेतो पू० 1-2 /