________________ 108 बृहत्कल्पचूर्णिः // [पीठिका "णाण-दसण०" गाधा / पोढा णाम जा एगमेगस्स असुभं भावं जाणित्ता ण मंतक्खयं करेति, भणति 'आलोइयं, वच्चामो'त्ति / ण चेव तस्स पासे आलोएति / का? जा य इंगितेणं जस्स जारिसो भावो तं जाणति / सा पुण केदूरे ठाति ? / एगे आयरिया भणंति- . जत्थ आगारादी पासति / अण्णे भणंति-जत्थ सुणति वि / अट्ठकण्णा कधं ? उच्यते आलोयणं पउंजति, एगते बहुजणस्स संलोए। सब्बितियतरुणगुरुणो, सब्बितिया भिक्खुणी णिहुता // 399 // "आलोयणं प०" गाधा / जति तरुणो आलोयणायरिओ तो सो वि सब्बितिओ भिक्खुणी वि सब्बितिया चेव / णिग्गंथीए बितिज्जिता पुव्वभणिया / आयरियस्स बिइज्जिओ केरिसो ? उच्यते णाणेण दंसणेण य, चरित्त-तव-विणय-आलयगुणेहिं। वयपरिणामेण य अभिगमेण इतरो हवति जुत्तो // 400 // "णाणेण०" गाधा / कंठा / आलउ त्ति बाहिरा चेट्ठा पडिलेहणादि, उवसमो य / गुणसद्दो सव्वाणुवादी / अभिगमो अत्थो / सो वि तद्दूरे चेव ठाति जं पुव्वं भणितं // एसा परिसा वण्णिता // एत्थ कतराए अहिगारो ? उच्यते छत्तंतियाएँ पगतं, जति पुण सा होज्जिमेहि उववेया। तो देंति जेहिँ पगतं, तदभावे ठाणमादीणि // 401 // , "छत्तंतिया०" गाधा / कंठा / सेसाओ परिसाओ उच्चारियसरिसाओ त्ति काउं परूवियाओ / सा छत्तंतिया परिसा जति इमेहिं ति वक्ष्यमाणेहिं गुणेहिं उववेता भवति ता दिज्जति / 'जेहिं पगतंति कप्प-व्ववहारा / तदभावे त्ति अध वक्ष्यमाणेहिं न उववेता तो ठाणमादीणि दिज्जति / आदिग्गहणेणं पइण्णगाणि / के पुण ते गुणा ? उच्यते बहुस्सुते चिरपव्वतिते, कप्पिए य अचंचले। अवट्ठिए य मेधावी, अपरिस्सावी य जे विदू // 402 // पत्ते य अणुण्णाते, भावतो परिणामगे। एतारिसे महाभागे, अणुओगं सोउमरिहति // 403 // "बहुस्सुए०" दारगाधाओ दो / तत्थ पढमं दारं बहुस्सुतो / सोतिविधो बहुस्सुतो खलु, जघण्णतो मज्झिमो उ उक्कोसो। आयारपकप्पे कप्प णवम-दसमे य उक्कोसो // 404 // 1. पुव्वभणितं पा० /