________________ भाष्यगाथा-३८८-३९८] 107 "सल्लुद्धर०" गाधा / सल्लो दुविधो-दव्वे भावे य / दव्वे कंटादिसल्लो, भावे मायाणिदाण-मिच्छा / अधवा भावसल्लो मूलुत्तरगुणातिचारो / तं आलोएंतस्स आयरिय-सगासे रहस्सिता परिसा भवति, जाव चउकण्णा आयरियस्स 2, आलोयंतस्स साहुस्स 2, एते चत्तारि साहू जदा आलोयणं पउंजति, गारवपरिवज्जितो गुरुसगासे / एगंतमणावाते, एगो एगस्स णिस्साए // 394 // "आलोयण" गाधा / कंठा / 'गारवपरिवज्जितो' त्ति, गारवेणं ण किंचि गूहियव्वं / तं पुण कहं आलोएयव्वं ? उच्यते विरहम्मि दिसाभिग्गह, उक्कुडुतो पंजली णिसेज्जा वा / एस सपक्खे परपक्खें मोत्तु छण्णं णिसिज्जं च // 395 // "विरहम्मि०" गाधा / जत्थ ण कोइ अच्छति छण्णे ठाणे पुव्वं णिसेज्जं काउं पुव्वं उत्तरं चरंतियं वा. दिसं अभिगेज्झ वंदणगं दाउं उकुडुओ पंजलीए अध अरिसालो बहुं च आलोएयव्वं ताधे णिसेज्जं अणुजाणावेति, ताधे आलोएतव्वं / परपक्खो णाम संजती। जया संजतिं संजतस्स आलोएति तदा छण्णं वज्जेति / जत्थ लोगस्स संलोगो तत्थ आलोएति, णिसेज्जं च ण करेति आयरियस्स, अप्पणा वि उद्वितिया ईसिं ओणेता आलोएति / अज्जाण चउकण्णा छक्कण्णा अट्ठकण्णा व त्ति / जता णिग्गंथी णिग्गंथीए आलोएति तदा तह चेव चउकण्णा आलोयणा, जधा णिग्गंथस्स णिग्गंथे / सा पुण आलोयणं पउंजति, गारवपरिवज्जिया उ गणिणीए / एगंतमणावाए, एगा एगाएँ णिस्साए // 396 // "आलोयणं०" गाधा / कंठा / छक्कण्णा कधं ? उच्यतेआलोयणं पउंजइ, एगंते बहुजणस्स संलोए। अब्बितियथेरगुरुणो, सबिईया भिक्खुणी णिहुता // 397 // "आलोयणं प०" गाधा / कंठा / थेरायरियस्स अब्बितियस्स णिग्गंथी सब्बितिया, णिहुत त्ति ण वि दिसाओ पलोएति जं किंचि वा उल्लावेति / सा पुण केरिसी तीसे बितिज्जिता भवति ? उच्यते णाण-दंसणसंपण्णा, पोढा वयस परिणया। इंगियागारसंपण्णा, भणिता तीसे बितिज्जिया // 398 // 1. पंजली पू० 2, पा० / 2. अण्णोअत्ता पू० 2 / अण्णता पू० 1 /