________________ भाष्यगाथा-१४९-१५८] एमेव अजीवस्स वि परमाणू दर्वे एक्कदव्वं तु / खेत्ते एगपएसे, ओगाढो सो भवे णियमा // 155 // समयाइ ठिति असंखा, ओसप्पिणीऔं हवंति कालम्मि। वण्णादि भावऽणंता, एवं दुपदेसमादी वि // 156 // "एमेव य०" गाहाद्वयम् / एवमवधारणे / किमवधारयितव्यम् ? / जहा जीवदव्वस्स दव्वादीहिं चउहि अणुओगदारेहिं अणुतोगो भणिओ, तहा अजीवदव्वस्स वि / तं जहादव्वतो णं परमाणुपोग्गले एगं दव्वं / खेत्तओ एगपएसोगाढे / कालओ जहण्णेणं एगं वा दो वा तिण्णि वा समया, उक्कोसेणं असंखेज्जाओ उसप्पिणिओसप्पिणीओ / भावओ अणंता वण्ण-पज्जवा जाव अणंता फास-पज्जवा / एवं एगगुणादिणो विभासियव्वा / एतं दुपएसतिपएस जाव अणंतपएसियस्स उवउंजिउं विभासियव्वं / इदाणि दव्वाणं अणुओगं भण्णति / तत्थ गाहा दव्वाणं अणुयोगो, जीवमजीवाण पज्जवा णेया। तत्थ वि य मग्गणाओ, णेगा सट्ठाण परठाणे // 157 // "दव्वाणं०" गाहा / एत्थ दव्वाणं अणुओगे जीवपज्जवा य अजीवपज्जवा य जहा पण्णवणाए तहा वत्तव्वा / 'सट्ठाण परहाणे' त्ति / जइ एवं आलावओ होज्जा ___णेरइयाणं भंते ! असुरकुमाराण य केवइया पज्जवा पण्णत्ता ?' [प० 5 पदे] एवमादि / 'परमाणुपोग्गलाणं भंते ! दुपएसियाण य खंधाणं केवइया पज्जवा पण्णत्ता ? / गोयमा ! अणंता / से केणतुणं भंते ! एवं वुच्चइ ? / गोयमा ! परमाणुपोग्गले दुपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले, पएसट्ठयाए हीणे, नो तुल्ले नो अब्भहिए / जइ हीणे पएसहीणे, ओगाहणट्ठयाए सिय हीणे सिय तुल्ले / जइ हीणे पदेसहीणे द्वितीए चउट्ठाणवडिए वण्णातिपज्जवेहिं छट्ठाणवडिए' / एस एगवयणेण अत्थो दाइओ सुहगेज्झो त्ति काउं / इहरा दव्वाणं अणुओगो अहिगतो त्ति काउं पोहत्तिएण उवयुज्जिउं वत्तव्वो / दव्वस्स दव्वाण य सामित्ते गयं / इदाणि करणे भण्णति वत्तीए अक्खेण व, करंगुलादीण वा वि दव्वेण / अक्खेहि उ दव्वेहिं अहिगरणे कप्प कप्पेसु // 158 // "वत्तीए अक्खेण०" गाहा / दव्वेण अणुतोगो जहा वत्तीए / वत्ती नाम सेडियाए सलागा कतेल्लिया / आदिग्गहणेणं पलेवगादिणो / एस दव्वेणाणुओगो / दव्वेहिं अणुओगो जं 1. पलेवइयाणो पू० 1 /