________________ भाष्यगाथा-७९-८८] तुल्ले च्छेयणभावे, जं सामत्थं तु चक्करयणस्स / तं तु जहक्कमहीणं, न होइ सरपत्तमादीणं // 84 // "तल्ले च्छेयणभावे" गाहा / आदिग्रहणात् दर्भाणाम् / एष दृष्टान्तः / अयमर्थोपनयःएवं मणविसतीणं, जा पडुया होइ उग्गहातीसु / तुल्ले चेयणभावे, न होइ अस्सण्णिणं सा तु // 85 // * "एवं मणवि०" गाहा / "पडुत"त्ति समत्थता उग्गहादीहिं चउहि पगारेहिं अत्थावधारणे कायव्वे / "न होति असण्णीणं सा तु" उग्गहादीहिं अत्थावधारणा / से तं कालिओवएसेणं / इयाणि हेतूवदेसेणं भण्णइ जेसि पवित्ति-णिवित्ती, इट्ठा-ऽणिढेसु होइ विसएसु। ते हेतुवाउ सण्णी, वइहम्मेणं घडो णाई( यं)॥८६॥ "जेसिं पवित्ति०' गाहा / जेसिं सत्ताणं इट्ठाणिढेसु सद्दादिविसएसु पवित्ति१णिवित्तीओ भवंति, ते हेउवातसण्णी / जहा-२पिपिलियाणं गुलादिसप्पणं / अतो हेतुवादसंज्ञिनो द्वीन्द्रियादय इति नः प्रतिज्ञा / कस्मात् ? इष्टानिष्टविषयप्रवृत्ति-निवृत्तित्वात् / वैधयेणाऽऽसादृश्येन ३ज्ञातं दृष्टान्तः घटः / यथा हि अचेतनस्य घटस्य इष्टानिष्टविषयप्रवृत्तिनिवृत्ती न भवतः न च तथा जीवानां विद्यमानेष्वीहादिषु इष्टानिष्टविषय-प्रवृत्तिनिवृत्ती न भवतः / तस्मादिष्टानिष्टविषयप्रवृत्तिनिवृत्तित्वात् पश्यामः, येषामिष्टानिष्टविषयप्रवृत्तिनिवृत्ती स्तः, ते संज्ञिनो द्वीन्द्रियादयः / इत्युक्तो हेतुवादसंज्ञी ॥छ।। से किं तं "दिट्ठिवादोवदेसेणं ? दिट्ठिवादोवदेसेणं सण्णिसुतस्स खओवसमेणं सण्णीति लब्भति / असण्णीसुतस्स खओवसमेणं असण्णीति लब्भति / सण्णिसुतं नाम सम्मसुयं / असण्णिसुयं ति मिच्छसुयं / आह-जदि दो वि खओवसमियाणि दोण्ह वि य सुयाणि तो किं एगं असण्णिसुतं भण्णइ ? जेण असोभणं तं सुयं पि होतयं ? जहा होति असीला णारी, जा खलु पतिणो ण रक्खए सेज्जं / तं पि त हु होति सीलं, असोहणं तेण उ असीला // 87 // "असीला०" गाधा / कण्ठ्या / एस दिटुंतो / अयमत्थोवणओएवं खओवसमिए, जं वटुंते उणाणविसयम्मि / ते खलु हवंति सण्णी, अण्णाणी होति अस्सण्णी // 48 // 1. णियत्तीओ पू० 1-2 / 2. पिविलियाणं पू० 2; पिपीलियादीणं पा० / 3. नायं पू० 2 / 4-5. निवृत्तिर्न भवति पू० 2 / 6. निवृत्तिरस्ति पू० 2 / 7. दिट्ठिवातीओ० पू० 1 / दिट्ठिवादिओ० पू० 2 /