________________ 26 बृहत्कल्पचूर्णिः // [पीठिका "एवं खओ०" गाधा / जं भणियं सम्मद्दिट्ठी सण्णी, मिच्छद्दिट्ठी असण्णी / सण्णिअसण्णिसुयाणि दोवि गयाणि ॥छ।। इदाणिं सम्मसुय-मिच्छसुयाणि दो वि समयं चेव भण्णंति अंगा-ऽणंगपविलु, सम्मसुयं लोइयं तु मिच्छसुयं / आसज्ज उ सामित्तं, लोइय लोउत्तरे भयणा // 89 // "अंगा-ऽणंगप०" गाहा / "आसज्ज" त्ति प्राप्य "सामित्तं" ति परिगृहीतं / लोइयसुयं पि सम्मद्दिट्ठिपरिग्गहियं सम्मसुयं भवति / लोउत्तरसुयं पि मिच्छद्दिट्ठिपरिग्गहियं मिच्छसुयं भवति / एस भयणा / सम्मद्दिछिणा मिच्छद्दिविणा वा सामिणा उभयसुयसेवणत्ति भणियं होइ / आह जेण सम्मत्तेण परिग्गहियं सम्मसुयं भवइ, तं किंपच्चयं ? उच्यतेआभिणिबोहियणाणभेदो अवायो पच्चयो तस्स / जेण भणितं आभिणिबोहमवायं, वयंति तप्पच्चयाउ सम्मत्तं / जा मणपज्जवणाणी, सम्मद्दिट्ठी उ केवलिणो // 10 // "आभिणिबोहि०" त्ति गाधा / आभिणिबोधियणाणं तब्भेदमवायं वदंति / सो केरिसो ? भण्णति / जहा-खाणुपुरिसोचिते पदेसे मंदमंदपगासाएं रयणीए, तेसिं खाणुपुरिसाणं परिच्छेदो जया सलिंगेहिं कतो हवति / जहा-खाणू एस, न पुरिसो / पुरिसो वा एस, न खाणू। तियो अवाओ भन्नति / एवं अवाएणं अवगएसु खाणु-पुरिसेसु जा तत्तरुयी तं सम्मत्तं भवति / जं भणितं-खाणुं खाणुं चेव रोएति, पोग्गलमयं वणस्सतिसरीरं, न बंभणादि / एवं पुरिसं पि जहाऽवत्थियं रोएति / एवं च अवायपच्चयं सम्मइंसणं जाव मणपज्जवनाणी ताव भवति / "सम्मद्दिट्ठी उ केवलिणो", जं भणितं-णत्थि तेसिं अवायपच्चयं सम्मइंसणं आभिणिबोहियणाणाभावातो / तं पुण सम्मइंसणं कतिविहं ? अत उच्यते उवसामग सासाणं, खाओवसमियं च वेदगं खइयं / सम्मत्तं पंचविहं जह लब्भति तं तहा वोच्छं // 91 // "उवसामग सासायण०" गाहा / उवसमसम्मत्तं, सासायणसम्मत्तं, खओवसमियसम्मत्तं, वेयगसम्मत्तं, 'खइयसम्मत्तं ति / एयं "पंचविहं सम्मत्तं जह लब्भइ, तं तहा वोच्छं''ति भणामि / कम्माणं खएण वा उवसमेण वा खओवसमेण वा / एते य तिण्णि पगारा बद्धस्स कम्मणो हवंति, नाबद्धस्स / एएणाभिसंबंधेण 1. परिगृहीतारं लो० पू० 1 / परिगृहीतिं पू० 2 / 2. तहेयमवायं पू० 1 / 3. तदा पा० / तया पू० 1 / ततो पू० 2 / 4. खाइयं० पा० /