________________ बृहत्कल्पचूर्णिः॥ [ पीठिका ___ "केण०" गाहा / अमुत्ते पुण अत्थिकाए केण कारणेणं णिरुंभणं णिरोधो तेसिं? अगुरुलघुपज्जायाणं, केण पुण कारणेणं णत्थि वियारणा अगुरुलघुपरियायाणं ? उच्यते"अच्चतमसंजोगो०" पच्छद्धं / तद्विपक्षस्येति गुरुलघुपर्यायानाम् / एवं तु अणंतेहिं, अगुरुलहूपज्जवेहिं संजुत्तं / होइ अमुत्तं दव्वं, अरूविकायाण उ चउण्हं // 71 // _ "एवं तु०" गाहा / एक्कक्को पएसो अणंतेहिं अगुरुलहुपज्जवेहिं संजुत्तो / अरूविअत्थिकायाणं चउण्हं / आह च-तुब्भेहिं जं भणियं 'सव्वागासपएसग्गं अणंतगुणियं पज्जवग्गअक्खरं णिप्फज्जति' तं कथं ? उच्यते उवलद्धी अगुरुलहू, संजोग-सरादिणो य पज्जाया। एतेण हुंतऽणंता, सव्वागासप्पएसेहिं // 72 // "उवलद्धी०" गाहा / २उपलम्भनमुपलब्धिः ज्ञानमित्यर्थः / कस्य ? इत्यत्रोच्यतेधम्मा-धम्म-जीव-पोग्गलत्थिकाय-अद्धासमयाणं सव्वपगारेहिं उवलम्भनं उपलब्धिः। 'अगुरुलहु' त्ति सव्वागासपदेसाणं एक्केकस्स आगासपदेसस्स अणंता अगुरुलहुपज्जाया / 'संजोग'त्ति ते भावा जावतिएहिं अक्खरसंजोगेहिं अभिलप्पंति त्रिकालविषये। 'सरादि 'त्ति त एव भावा उदात्तादिभिः स्वरैरभिलप्यन्ते। आदिग्रहणाद् या चान्या काचिच्चेष्टा, शकुनरुताद्या वा स्वरा गृह्यन्ते। पर्यायशब्दः अन्तेऽभिहितः प्रतिपदमुपतिष्ठति / यथा-उपलब्धिपर्यायः, एवं सर्वत्र / अनेन कारणेनानन्ता ज्ञानपर्यायाः सर्वाकाशप्रदेशेभ्यः / यच्चैतद् ज्ञानसंज्ञकमक्षरं, अस्य “सव्वजीवाणं पि य णं अक्खरस्स अणंतो भागो निच्चुग्घाडिओ" / अपिग्रहणात् केषांचित् सर्वमेव / सर्वे जीवाः सर्वजीवाः / सर्वजीवानामप्यक्षरस्य अनन्तभागो नित्याऽपावृतः, संसारस्थानामिति वाक्यशेषः / तं पुण केण च्छादितं यस्यानन्तभागो नित्यापावृतः ? उच्यते अविभागेहिं अणंतेहिं, णाणावरणस्स एक्कमेक्को उ। होति पतेसो वरिता, सव्वजियाणं जिणे मोत्तुं // 73 // "अविभागेहिं०" गाहा / "अविभागेहिं"ति ण सक्कं ति छउमत्थेणं चक्खुणा विभयितुं / पलिच्छेदा इति वाक्यशेषः / अंशा भेदा उत्तरपगडीओ इत्यनर्थान्तरं / तैरविभागैरनन्तैः ज्ञानावरणीयस्य कर्मणः सर्वजीवानामेकैकः प्रदेश आवृतो जिनान् मुक्त्वा / अक्षरमित्येतस्याभिधानस्येयं व्याख्या 1. केसि अ० पू० 1, पा० / 2-3. उपलभन० पू०२ / 4. नन्दीसूत्रे सू० 77, पृ० 31; म००वि० आवृत्ति; सं० मुनि पुण्यविजय / 5-6. ०प्रावृतः पू० 2 / 7. गाथेयं अत्र वृत्तौ नादृता / .