________________ भाष्यगाथा-७१-७८] ‘णाणं तु अक्खरं जेण खरति ण कयाति तं तु जीवातो। तस्स उ अणंतभागो, न वरिज्जति सव्वजीवाणं // 74 // जति पुण सो वि वरिज्जेज्ज, तेण जीवो अजीवयं गच्छे / सुट्ट वि मेहसमुदए, होति पभा चंद-सूराणं // 75 // "णाणं तु अक्खरं०" गाधा / कधमजीवत्तं गच्छे ? अज्ञत्वात् / यश्चाज्ञः स निश्चेतनो भवति, घटवत् / तस्मात् सुष्ठ्वप्याऽऽवृतोऽसौ न निश्चेतनः / कथं ? यथा-"सुट्ठ वि मेहसमुदए"। आह-णणु पुढविमादीणं पंचण्हं सव्वहा आवरितं णाणं ? उच्यते अव्वत्तमक्खरं पुण, पंचण्ह वि थीणगिद्धिसहिएणं / णाणावरणुदएणं, बिंदियमाई कमविसोही // 76 // "अव्वत्तमक्खरं०" गाहा / अव्यक्तमस्फुटं, केनाऽस्फुटमिति चेदुच्यते-पञ्चानां पार्थिवादीनां इटुं चित्तमित्यर्थः / स्त्यानं इटुं / यथा-स्थीनेन उदकेन न प्रयोजनं भवति / अथवा स्थीनगृद्धिः, गृद्धिरित्यर्थः / जेण भण्णति-इच्छा-मुच्छा-गेधी / अतस्तेन थीणगिद्धि-सहिएणं णाणावरणोदएणं / तं च सव्वथोवं पुढविकाइयाणं / कस्मात् ? निश्चेष्टत्वात् / ततः क्रमाद् यावत् वनस्पतिकायिकानां विसुद्धतरं, ततो परं बेंदियमादी-कमविसोही जाव अणुत्तरोववाइयाणं, ततो वि चोद्दसपुव्वीणं विसुद्धतरं / सेत्तं अक्खरसुतं ॥छ।। इयाणि अणक्खरसुयं ऊससियं णीससियं, णिच्छुढं खासियं च छीयं च / णिस्सिघियमणुसारं, अणक्खरं छेलिआदीयं // 77 // "ऊससियं णीस०" गाहा / उद्धं सासो उस्सासो, अहो सासो णिस्सासोरे / आदि ग्रहणात् जंभातियमाझ्याणि / तत्थ णिदरिसणं "तिट्टित्ति णंदगोवस्स बालिया वच्छए णिवारेइ। छच्छ त्ति य मुद्धडए, सेसे लट्ठीणिवाएणं // 78 // "तिट्टि त्ति नंदगोवस्स०" गाहा / कंठ्या / सेत्तं अणक्खरसुयं ॥छ।। इदाणि सण्णिसुयं / तत्थ गाहा ऊसासव 1. अज्ञानत्वात् पू० 1, पा० / 2. अहोस्सासो अधस्सासो पू० 2 / 3. ०तियमणियाणि पू० 2 / 4. तित्ति ति पू० 1-2 / तत्ति न० पा० /