________________ भाष्यगाथा-२७६-२८३] अप्पग्गंथ महत्थं, बत्तीसादोसविरहियं जं च / लक्खणजुत्तं सुत्तं, अट्ठहि य गुणेहिँ उववेयं // 279 // "अप्पग्गंथ०" गाधा / अप्पक्खरं अप्पत्थं च चउभंगो / अप्पक्खरं अप्पत्थं जधाकप्पासीयं / अप्पक्खरं महत्थं-सामातिय-कप्प-ववहारादी / महक्खरं अप्पत्थं जहा–जीमूतेति वा, अंजणेति वा, इत्यादि बहुएहिं अक्खरेहिं कालयवण्णो भणितो / महक्खरं महत्थंदिट्ठिवातो. / जं अप्पक्खरं महत्थं तारिसं सुत्तं इच्छिज्जति / दोसा बत्तीसं अलियादिणो भणिया। तं जहा अलियमुवघायजणयं, अवत्थग णिरत्थयं छलं दुहिलं / णिस्सारमहियमूणं, पुणरुत्तं वाहयमजुत्तं // 280 // कमभिण्ण वयणभिण्णं, विभत्तिभिण्णं च लिंगभिण्णं च / अणभिहियमपयमेव य, सभावहीणं ववहियं च // 281 // काल-जइ-च्छविदोसो, समयविरुद्धं च वयणमित्तं च / अत्थावत्ती दोसो, हवइ य असमासदोसो य // 282 // उवमा-रूवगदोसो, परप्पवत्तीय संधिदोसो य / एए उ सुत्तदोसा, बत्तीसं हुंति णायव्वा // 283 // "अलियमुव०"गाहातो चत्तारि / तत्थ अलियं दुविधं-अभूतुब्भावणं, भूतणिण्हवो य। तत्थ अभूतुब्भावणं जधा-सामागतंदुलमेत्तो जीवो / भूतणिण्हवो जधा-णत्थि जीवो एवमादि / '१उवग्घातजणगं' जं परस्स २उवग्घाते वट्टति / यथा-'न मांसभक्षणे दोषः' (मनुस्मृति अ० 5 श्लो० 56) / 'चर पिब च खाद मोद च' इत्यादि / 'अवत्थयं' जस्स अवयवे अत्थो अत्थि समुदए णत्थि / जधा-'शंखः कदल्यां कदली च भेर्याम्' असंबद्धार्थमित्यर्थः / अधवा वंजुलपुप्फुम्मीसा, उंबर-वडकुसुममालिया सुरभी। वरतुरगस्स विरायइ, ओलइता अग्गसिंगेसु // - ‘णिरत्थयं' जस्स अवयवे वि अत्थो णत्थि / जधा–डित्थो डवित्थो ५अडबडो-पाहुडु। 'छलं' जधा-नवकम्बलो देवदत्तः / अथवा-अस्त्यात्मा, यद्यस्ति आत्मा तेन तर्हि यद् यदस्ति स स आत्मा भवतु, सर्वस्यात्मप्रसंगः / द्रोहणशीलं दुहिलं, जेण भणिएणं पुण्णपाव 1. उवघाय० पा० / 2. उवधाते पू० 1, पा० / 3. पिबत पू० 1-2 / 4. वंजुलफलउम्मीसा पू० 1-2, पा० / 5. अडपन्नो पन्नो पू० 1 / अड्डपड्डो पाड्डाड्ड पा० / अडपड्डो पाड्डाडुः पू० 2 /