________________ 30 बृहत्कल्पचूर्णिः॥ [पीठिका कधं? उच्यते-कोद्दवे उवमा / एत्थ 'वक्कं पडितं / कोद्दवा चेव / अस्य व्याख्या जह मयणकोद्दवा ऊ, दरणिव्वलिया य णिव्वलियगा य / एमेव मिच्छ मीसं, सम्मं वा होति जीवाणं // 110 // "जह मयण०" गाहा / णिव्वलियगाणं मयभावो कहं णट्ठो ? उच्यतेकालेणुवक्कमेण व, जह णासति कोद्दवाण मदभावो। अहिगमसम्मंणेसग्गियं च तह होइ जीवाणं // 111 // "कालेणुवक्कमे०" गाहा / उवक्कम-णिव्वलियगसरिसं / अभिगमसम्मइंसणं सोतूणं अहिसमेच्च व करेड़ सो वड्रमाणपरिणामो। मिच्छे सम्मामिच्छे, मीसे वि य पोग्गले समयं // 112 // ... "सोऊणं०" गाहा / कंठा / तिण्हं पुंजाणं दिटुंतेणं णिण्णओ कओ / इयाणि ते पुंजे तिण्णि वि अवेयंतो उवसामगसम्मदिट्ठी / सो एस पुण उवसामगसेढी-अणियट्टी / जेण भणियं उवसामगसेढिगयस्स होति उवसामियं तु सम्मत्तं / आह-एस चेव एगो उवसमसम्मइंसणी ? उच्यते-ण वि / इमो बितीयो जो वि य अकयतिपुंजो अखवियमिच्छो लहति सम्मं // 113 // "जो वि य अकयतिपुंजो' पच्छद्धं / अस्य व्याख्या खीणम्मि उदिण्णम्मि तु, अणुइज्जंते य सेसमिच्छत्ते / अंतोमुहत्तकालं, उवसमसम्मं लहति जीवो // 114 // , "खीणम्मि उदिण्णम्मि०" गाधा / कंठा / आह–सो मिच्छत्ते संतकम्मे कहं न वेदेति मिच्छत्तं ? उच्यते-उदयाभावातो, जहा वणदवो इंधणाभावे / ऊसरदेसं दड्डुल्लयं च विज्झाति वणदवो पप्प / इय मिच्छस्स अणुदए, उवसमसम्म लभति जीवो // 115 // "ऊसरदेसं०" गाधा / कंठा / एवं सो मिच्छत्तोदयाभावातो मिच्छदसणं न वेदेति / किञ्च झीमीभवंति उदया, कम्माणं अत्थि सुत्तउवदेसो। उववायादी सायं, जह णेरड्या अणुभवंति // 116 // 1. वाक्यं पू० 1-2 / 2, झिम्मि० पू० 2 /