________________ भाष्यगाथा-९८-१०९] इमो अण्णो दिटुंतो-"पुरिस"त्ति, अस्य व्याख्या जह वा तिण्णि मणूसा, सभयं पंथं भएण वच्चंता / वेलाइक्कमतुरिया, वयंति पत्ता य दो चोरा // 103 // तत्थेगो उ नियत्तो, एगो थद्धो अतिच्छितो एक्को / कमगति अहापवत्तं, भिण्णेयर धावणं तइए // 104 // "जह वा तिण्णि०" गाहाद्वयम् / “इतर"त्ति अपुव्वकरणं / अयं उवणयोएवं संसारीणं, जोए सव्वाइं तिण्णि करणाई। भवसिद्धिसलद्धीण य, पंखालपिवीलिया उवमा // 105 // "एवं संसारीण." गाधा / पुव्वद्धं कंठं / तत्थ जो सो थद्धपुरिससरिसो, सो तम्मि गंठिम्मि संखेज्जमसंखेज्जं वा कालं चिट्ठज्जा / तस्स य दट्टण जिणवराणं पूयं अण्णेण वा वि कज्जेण / सुयलंभो उ अभव्वे, हविज्ज थद्धेण उवणीए // 106 // "दट्ठण जिण०" गाहा / कंठा / एत्थ जेण अणियट्टिकरणेणं सम्मत्तं लद्धं, तस्स वड्डी वा हाणी वा / जति हाणी तो परिपडति / अध ण परिपडति, तो सावगादीणं पदाणि केच्चिरस्स लभति ? जहण्णेण समगं चेव लभेज्जा / जेण भणियं- “सम्मत्त-चरित्ताइं, जुगवं पुव्वं व सम्मत्तं" // [ ] उक्कोसेणंसम्मत्ते पुण लद्धे, पलियपहत्तेण सावगो होज्जा। चरणोवसम-खयाणं, सागरसंखंतरा होंति // 107 // "सम्मत्ते पुण०" गाहा / "पलियपुहुत्तेण" त्ति / खविएणं ति वाक्यशेषः / सो तेण अप्परिवडिएणं कइ भवगहणाइं होज्जा ? उच्यते-उक्कोसेणं अट्ठ / जेण भणियं एवं अप्पडिवडिए, सम्मत्ते देव-मणुयजम्मेसु / अण्णयरसेढिवज्ज, एगभवेणं च सव्वाइं // 108 // "एवं अप्पडिवडिए" गाहा / कंठा / इदाणि जं तं हेट्ठा भणियं अपुव्वेण तिपुंज, मिच्छत्तं काउ कोद्दवे उवमा / तिण्णि वि अवेययंतो, उवसामगसम्मदिट्ठीओ // 109 // "अपुव्वेण तिपुंजं०" / मिच्छत्तं कुणति खओवसमसम्मदिट्ठी तप्पढमताए / तं