________________ भाष्यगाथा-११०-१२१] उववाएण व सायं रतिया देवकम्मुणा वा वि / अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं // 117 // "झीमीभवंति०" गाधाद्वयम् / कंठं / 'झीमीभवंति' त्ति मंदीभवंति / एते य दो वि उवसामगा अंतोमुहुत्तं उवसमसम्मइंसणीहोउं अवस्समेव परिवडंति / जहा वाही असव्वछिण्णो, कालाविक्खं कुरु व्व दड्ढदुमो। * उवसामगाण दोण्ह वि, एते खलु होति दिटुंता // 118 // "वाही असव्व०" गाधा / कंठा / एत्थ य उवसामगसेढी-अणियट्टी उवसमसम्मइंसणी देसपडिवाएण वा सव्वपडिवाएण वा परिवडति / इतरो अवस्समेव सव्वपडिवातेण परिवडति / मिच्छत्तं गच्छतीत्यर्थः / दिटुंतो आलंबणमलहंती, जह सट्ठाणं ण मुंचए इलिया। एवं अकयतिपुंजी मिच्छं चिय उवसमी एति // 119 // - "आलंबणमलभंती०" गाहा / कंठा / एत्थ य जो एस अकयतिपुंजी उवसामओ, एयं मोत्तुं सेसा मिच्छत्तम्मि अक्खविए तिपुंजी, सम्मद्दिछिणो णियमा अवस्समेव त्रिपुञ्जिनः इत्यर्थः / क्षपकश्रेण्यां तु-"खीणमि उ०" पच्छद्धं (पुव्वद्धं ?) / कंठं / से त्तं उवसमसम्मत्तं ॥छ। __ आह–सासायणसम्मद्दिट्ठी को ? उच्यते-जो कयतिपुंजी वा जो अकयतिपुंजी वा उवसामओ सो। . उवसमसम्मा पडमाणतो उमिच्छत्तसंकमणकाले। सासायणे छावलितो, भूमिमपत्तो व पवडतो // 120 // "उवसमसम्मा०" गाहा / कंठा / आह-सासादण इति किमुक्तं भवति ? इत्युच्यते आसादेउं व गुलं, ओहीरंतो न सुट्ट जा सुयति / सं आयं सायंतो, सस्सादो वा वि सासाणो // 121 // "आसादेतुं व गुलं०" गाधा / 'ओहीरंतो' त्ति निद्दायतो / अहवा स्वं आत्मीयं आयमागम, सम्यग्दर्शनमित्यर्थः / तत् सादयति / अहवा सदिति शोभनं, तच्च सम्यग्दर्शनं / तत् 'सादयति / से तं सासायणं सम्मइंसणं ॥छ।। इयाणि खयोवसमसम्मइंसणं / तं केरिसं? उच्यते१. सातयति पू० 2 /