________________ 168 बृहत्कल्पचूर्णिः // [ पीठिका उद्दिसिय पेह संगय, उज्झियधम्मे चउत्थए होइ / सव्वे जहण्ण एक्को, उस्सग्गाई जयं पुच्छे // 657 // "उद्दिसिय०" गाहा। उद्दिट्ट तिगेगयरं, पेहा पुण दट्ठ एरिसं भणइ / "उद्दिढ०" पुव्वद्धं / कंठं / "अहावरा तच्चा पडिमा से भिक्खू वा भिक्खुणी वा से जं पुण पायं जाणेज्जा, तं जहा-संगइयं वा वेजयंतियं वा" (आचारा० 2 / 6 / 1) / किमुक्तं भवति ? उच्यते ___दोण्हेगयरं संगइ, वाहयई वारएणं तु // 658 // "दोण्हेगयरं०" पच्छद्धं / जस्स गिहत्थस्स दो पादाणि सो दिणे दिणे तेसिं वारएणं एगतरं वाहेति / जत्थ जं वाहिज्जति तं संगतियं / जं धरिज्जति तं वेजयंतियं / एरिसं कोइ साधू मग्गेज्जा अभिग्गहविसेसेण उज्झितं दव्वाइ दव्व हीणाहियं तु अमुगं च मे ण घेत्तव्वं / दोहि वि भावणिसिलु, तमुज्झिओ भट्ठऽणोभटुं // 659 // अमुइच्चगं ण धारे, उवणीयं तं च केणई तस्स / जं वुज्झे भरहाई, सदेस बहुपायदेसे वा // 660 // दगदोद्धिगाइ जं पुव्वकाल जुग्गं तदण्णहिं उज्झे / होहिइ व एस्सकाले, अजोग्गयमणागयं उज्झे // 661 // लखूण अण्णपाए, पोराणे सो उ देइ अण्णस्स / सो वि अणिच्छइ ताई, भावुज्झिय एवमाईयं // 662 // ओभासणा य पुच्छा, दिडे रिक्के मुहे वहंते य / संसटे उक्खित्ते, सुक्के अ पगासे दणं // 663 // "दव्वादि" गाधा / कासइ गिहिणो दव्वाभिग्गहो। जधा-इमातो पमाणातो हीणं अधियं वा मए ण घेत्तव्वं / अधवा अमुगं ति चड्डओ ओलंबियापडिग्गहो वा मए ण घेतव्वो, तं च उवणीयं, वस्त्रवच्चर्चा, जाव भावुज्झितमेवमादीयं / एत्थ वि चउपडिमा / 'गच्छ–जिणे दोण्हग्गहभिग्गहणंतरा' इत्याद्यारभ्य / तहेव गच्छवासीणं 'जं जस्स नत्थि पादं' एत्तो आरब्भ जधा वत्थं, जाव सव्वे त्ति गीतत्था / जहण्णेणं एगो गीयत्थो अवस्स भवति जो परिच्छति। उस्सग्गादि 1. जं अच्छति तं पू० 1-2 / 2. पडिमातो ही० पू० 2 / 3. घेत्तव्वं पू० 2 / /