________________ 124 बृहत्कल्पचूर्णिः // [पीठिका वच्चति / अस्स व्याख्या तत्तो इत्थि-णपुंसा, तिविहा, तत्थ वि असोयवाईणं / तहियं च सद्दकरणं, आउलगमणं कुरुकुया य // 470 // इत्थि-णपुंसावाते, जा उण जयणा उ मत्तगादीया / पुरिसावाए जयणा, सच्चेव उ मत्तगादीया // 471 // "तत्तो इत्थि ण." गाधाद्वयम् / 'आउल'त्ति वृन्देण २सद्ददद्दराणि उल्लावित्ता वच्चंति / हत्थारंडिं च करेत्ता सव्वत्थ / पढमं असोयवादीसु, पच्छा सोयवादीसु वि जतणाए। एवं ताव अचित्तं थंडिलं चउप्पगारं अचित्तेणं पंथेणं गम्मतित्ति गतं / इदाणिं तं चेव मीसेणं पंथेणं अववादेणं गमेज्जा / ताधे एतं चेव सचित्तेणं पंथेणं अववादेणं चेव 'गमेज्जा / इदाणिं मीसं थंडिलं, तं पि अणावातादि चउव्विधं / तस्स वि अच्चित्तादी तिण्णि पंथा। एत्थ गाधा ६अच्चित्तेणं मीसं, मीसं मीसेण छक्कमीसेणं। सच्चित्तछक्कएणं, मीसे चउभंगिग पदेसे // 472 // "अच्चित्तेणं मीसं०" गाधा / एत्थ मत्तएहिं जतिंतव्वं / असति मत्तयाणं वोसिरंताण वा सागारियं परिढुवेत्ताण वा, ताधे धम्मत्थिकायादिपदेसे णिस्सा काउं वोसिरति / एतं अववाते पत्ते / एवं भवति चउभंगिय त्ति / अणावातादिअसंलोगे चउव्विधे वि / इदाणि सच्चित्तं थंडिलं, तं पि आवातादि चउव्विधं / एतस्स वि अचित्तादी तिण्णि पंथा अच्चित्तेण सचित्तं, मीसेण सचित्त छक्कमीसेण / सच्चित्त छक्कएणं सचित्त चउभंगिय पदेसे // 473 // "अच्चित्तेण०" गाधा / कंठा। पढित सुत गुणियमगुणिय, धारमधार उवउत्तौ परिहरति। आलोयाऽऽयरियादी, आयरिओं विसोहिकारो से // 474 // "पढित सुत०" गाधा / जम्हा अयाणए पच्छित्तं भवति तम्हा पढियं जेण सुतं च 1. विभासा पा०, पू० 2 / 2. सहरविड्डराणि पा० / सद्दरवद्दराणि पू० 1 / 3. उल्लावेंति पू० 2 / 4. करेंता पू० 1-2 विना / 5. गम्मेज्जा पू० 2 / 6. सच्चि० पू० 2 /