________________ 154 बृहत्कल्पचूर्णिः // [पीठिका पंचण्डं समणाणं अट्ठाए कया / महासावज्जा जा इमेसिं चेव समणाणं कता / जा खलु जहुत्तदोसेहिँ वज्जिया कारिया सअट्ठाए। परिकम्मविप्पमुक्का, सा वसही अप्पकिरिया उ॥६०२॥ "जा खलु०" गाधा / कंठा / इदाणि जयणं दरिसेउकामो इमं आहहेट्ठिल्ला उवरिल्लाहि बाहिया ण उलभंति पाहण्णं / पुव्वाणुण्णाऽभिणवं, च चउसु भय पच्छिमाऽभिणवा // 603 // "हेडिल्ला०" गाधा / अप्पकिरिया कालातीया उवट्ठाणा अभिक्कंता अणभिकंता जाव महासावज्जा / अप्पकिरिया णिद्दोस त्ति कातुं आदीए ठविज्जति / ततो कालादीयादयो जाव महासावज्ज त्ति / तत्थ हेट्ठिल्ला अप्पकिरिया भवति / तत्थ जति अतिरित्तं कालं अच्छंति, ततो सा कालातिकंताए बाधिया भवति / कालातिकंतं जति दुगुणा दुगुणं अपरिहरित्ता उवागच्छति ततो सा उवट्ठाणाए बाधिता भवति / एवं जधासंभवं णेतव्वं / 'पुव्वाणुण्ण'त्ति, पुव्वा अप्पकिरिया तीसे अणुण्णा जं भणितं सा अणुण्णाता पढमं / तीसे अभावे सेसाणं पुव्वा कालातीता तीसे अणुण्णा / तीसे अभावे सेसाणं पुव्वं उवट्ठाणा, तीसे अणुण्णा / एवं जा जा पुव्वा तीसे तीसे अणुण्णा जाव सावज्ज-महासावज्जाणं पुव्वा सावज्जा तीसे अणुण्णा। एवं पुव्वाए पुव्वाए अभावे पराए वि अणुण्णा भवति / 'अभिणवं च चउसु भय'त्ति, अभिणवो त्ति दोसो अभिसंबज्झति / कालातीतोवट्ठाणाभिक्तासु पुव्वपरिभुत्तत्तणातो अभिणवदोसो ण भवति / सेसासु अणभिक्कंत-वज्ज-महावज्ज-सावज्जासु चउसु कयमेत्तासु अभिणवदोसो भवति / चिरकयासु अभिणवदोसो न भवति / तेण 'अभिणवं च' / च शब्दात् अणभिनवं च। चउसु भय, भयत्ति वियारेहिं जं भणियं होति / अणभिक्कंताए अपरिभुत्त त्ति काउं चिरकयाए वि अभिणवदोसो भवति / वज्जादिसु जाओ परिभुत्ताओ तासु अभिणवदोसो ण होज्जा / एस विचारणा / 'पच्छिमे( मा? )ऽभिणव'त्ति, पच्छिमो महासावज्जोवस्सओ तम्मि अभिणवकए वा, चिरकते वा, परिभुत्ते वा, अपरिभुत्ते वा अभिणवदोसा चेव भवंति एगपक्खणिद्धारणातो / एतेहिं मूलगुणादीहिं दोसेहिं जो जाणति परिहरिउं सो गहणे कप्पिओ होति / तं पुण कधं जो जाणति परिहरिउं ? उच्यते उग्गम-उप्पायण-एसणाहिँ सुद्धं गवेसए वसहिं। तिविहं तीहिँ विसुद्धं, परिहर णवगेण भेदेणं // 604 // "उग्गम०" गाधा / उग्गमेण सुद्धं / उप्पादणाए सुद्धं / एसणाए सुद्धं / गवेसए त्ति वसधिं, अट्ठ भंगा / एवं जो जाणति असुद्धं सत्तसु उवरिमभंगेसु परिहरिउं सो गहणे कप्पितो होति / तिविधं ति, खातादी / तीहिं ति मणादीहिं / खातादिता तिण्णि वसधीतो उग्गमादि