________________ बृहत्कल्पचूर्णिः॥ [पीठिका "अत्थाभिवंज०" गाहा / जो सोइंदियादीहिं अत्थो उवलद्धो, तं व्यञ्जयतीति वंजणक्खरं, अभिधानमित्यर्थः / इच्छितं णाम जइ आसं भणामि त्ति आसो चेव भणिओ इच्छितं / 'इतरं'ति अणिच्छियं / आसं भणामि त्ति गावी भणिया इतरं / आह, कस्मात् कारणात् अभिधानाक्षरमेव नोच्यते ? उच्यते / 'रूवं व०' पच्छद्धं / यथा रूपं घटादि प्रदीपादिना प्रकाशेन तमसि वर्तमानं अभिव्यज्यते दृश्यत इत्यर्थः / तद्वदर्थमभि-व्यंजयतीत्यर्थः / अस्मात् कारणात् गौणमिति कृत्वा व्यञ्जनाक्षरमभिधीयते / तं पुण जहत्थणियतं, अजहत्थं वा वि वंजणं दुविहं / एगमणेगपरिययं, एमेव य अक्खरेसुं पि // 56 // "तं पुण." गाहा / तं पुण वंजणं जेणत्थो अभिव्यज्यते तद् द्विविधम् / जहत्थणियतं च अजहत्थनियतं च / 'जहत्थणियतं' णाम जहत्थजुत्तं / जहा खमति खमणो इत्यादि / 'अजहत्थणियतं' जहा ण इंदं गोवेतीति इंदगोवओ। ण पलमसति पलासो इत्यादि / इदानीं जं तेण वंजणेण वंजिज्जति वत्थु तं एगपज्जायं वा, अणेगपज्जायं वा होज्जा / एकानेकाभिधानमित्यर्थः / 'एगपरिययं'१ जहा-अलोकः थंडिलमित्यादि / 'अणेगपरिययं'२ जहाजीवः, सत्त्वः प्राणी, भूत इत्यादि / अहवा एगक्खरियं अणेगक्खरियं च / 'एगक्खरियं' जहा-धीः श्रीः इत्यादि / 'अनेकाक्षरिकं' यथा- कन्या, वीणा, लता, माला इत्यादि / तं च वंजणं / सक्कय-पाययभासाविणियुत्तं देसतो अणेगविहं। अभिधाणं अभिधेयातो होइ भिण्णं अभिण्णं च // 57 // "सक्कय-पायय०" गाहा / 'सक्कय' जहा-वृक्ष. इत्यादि / 'पाययं' जहा-रुक्खो इत्यादि / देशाभिधानं च प्रतीत्याऽनेकविधानं भवति / जहा ओयणो मागहाणं, कूरो लाडाणं, चोरो दमिलाणं, इडाकु अंधाणं / एतेसिं अभिधाणाभिधेयाणं किमेकत्वमन्यत्वं वा? भण्णति-"अभिधाणं" पच्छद्धं / अभिधानं वचनं / अभिधेयादर्थात् भिन्नमभिन्नं वा अवगंतव्यम् / तत् कथं ? उच्यते खुर-अग्गि-मोयगोच्चारणम्मि जम्हा उ वयण-सवणाणं / ण वि छेदो ण वि दाहो, ण वि पूरण तेण भिण्णं तु // 58 // 'खुर-अग्गि०' गाहा / यथासंख्येन, एवं तावद्भिन्नं / अभिण्णं कहं ? भण्णति जम्हा उ मोयगे अभिहियम्मि तत्थेव पच्चओ होइ / ण य होइ सो अणत्ते, तेण अभिण्णं तदत्थातो // 59 // . 1. एगपरियायं पू० 1 / 2. अणेगपरियायं ज० पू० 1, पा० / 3. त्याऽनेकाभिधानं पा० /