________________ भाष्यगाथा-५६-६३] "जम्हा उ०" गाहा / यस्मात्तु मोदक इत्यपदिष्टे विप्रकृष्टेऽपि मोदके एव संप्रत्ययो भवति, न सन्निकृष्टेऽपि घटे / न चानभिहिते मोदकाभिधाने आसन्नेऽपि मोदके प्रत्ययो भवत्यतो अभिन्नमभिधानमर्थात् / एवं क्षुराग्न्योरपि वक्तव्यम् / एक्कक्कमक्खरस्स उ, सप्पज्जाया हवंति इयरे य / संबद्धमसंबद्धा, एक्केक्का ते भवे दुविहा // 60 // .. "एक्केक्कमक्खर०" गाहा / अस्य पुनर्व्यञ्जनस्य यान्यक्षराणि तत्रैकैकस्याक्षरस्य द्विविधाः पर्यायाः भवन्ति / भेदा इत्यर्थः / तद्यथा-स्वपर्यायाः परपर्यायाश्च / एक्केक्का ते दुविहा–संबद्धा असंबद्धा य / कहं संबद्धा भवन्ति ? इति उच्यते अत्थित्ते संबद्धा, होति अकारस्स पज्जया जे उ / ते चेव असंबद्धा, णत्थित्तेणं तु सव्वे वि // 61 // "अत्थित्ते संब०" गाहा / जे अकारस्स' सपज्जवा ते अत्थित्तेणं संबद्धा विद्यमानत्वात्, ते चेव सपज्जवा णत्थित्तेणं मग्गिज्जमाणा असंबद्धा / कस्मात् ? विद्यमानत्वात् / एवं ताव सपज्जवा भणिया / असपज्जवा कहं ? भण्णति एमेव असंता.वि उ, णत्थित्तेणं तु होति संबद्धा / ते चेव असंबद्धा अत्थित्तेणं अभावत्ता // 62 // "एमेव असंता वि०" गाहा / जेणेव पगारेणं सपज्जवा भणिया अत्थित्तेण संबद्धा एवं असंतावि णत्थित्तेणं संबद्धा / कस्मात् ? अभावत्वात् / 'ते च्चेव' त्ति असपज्जवा असंबद्धा / कथं ? / उच्यते-सद्भावेणं ति अत्थित्तेणं / कस्मात् ? अभावत्वात् / . . स्वपर्यायाश्चाकारस्य हुस्वादयः, परपर्याया इकारादयः / उक्तञ्च हुस्व-दीर्घ-प्लुतत्वाच्च त्रैस्वर्योपनयेन च। अनुनासिकभेदाच्च, संख्यातोऽष्टादशात्मकः // [ ] एवं शेषाणामप्यक्षराणां स्वपर्यायाः परपर्यायाश्च वक्तव्या अकारवत् / इदानीं इदं चिन्त्यते / एगक्खरस्स वा अभिधाणस्स अणेगक्खरस्स वा जे अभिधाणक्खरस्स सपज्जवा ते तदैभिधानाभिधेयेऽर्थे सम्बद्धा / अण्णभिधाणाभिधेयेऽर्थे असंबद्धा / णिदरिसणं घडसद्दे घ-ड-ऽकारा, हवंति संबद्धपज्जया एते / ते चेव असंबद्धा, हवंति रहसद्दमादीसु // 63 // "घडसद्दे०" गाधा / 'घडसद्दे' त्ति घडाभिधाने घकार-डकारा “संबद्धपज्जव" 1. अक्खरस्स पू० 2 / 2. ०नासिकसंख्यातो-ऽकारोऽष्टा० पू० 1 / 3. स्वाभिधाना० पा० /