________________ 186 बृहत्कल्पचूर्णिः // [पीठिका जति सव्वं चिय णामं, सअत्थगं होज्ज तो भवे दोसो। जम्हा सअत्थगत्ते, भजियं तम्हा अणेगंतो // 733 // "जति सव्वं०" गाधा / यदि सर्वमेव नाम सार्थकं स्यात्, स्यादयं दोषः उत्सारकल्पिको अस्ति इति / यस्माच्चाऽभिधानस्य सार्थकत्वे निरर्थकत्वे वा अस्तु आत्मादि खरविषाणा-ऽऽकाशपुष्प-कूर्मरोम-वन्ध्यापुत्रादीन् भावान् प्रतीत्य भजना भवति / स्यात् सार्थकं, स्यात् निरर्थकमिति / तस्माद् अनेकान्तोऽयं यथा-सत्यर्थेऽभिधानं भवति नहि असति इति / आह-पेशलमपदिष्टं, निश्चय उच्यताम्-किं सार्थकमेतदभिधानमुत निरर्थकमिति ? उच्यते णिक्कारणम्मि णाम, पि णिच्छिमो इच्छिमो अ कज्जम्मि / उस्सारकप्पियस्स उ, चोयग ! सुण कारणं तं तु // 734 // "णिक्कारणम्मि०" गाधा / अविद्यमाने कारणे नामापि नेच्छामः, कुतः तॉर्थं ? कारणे तु प्राप्ते इच्छामो वयं 'उत्सारकल्पिक' इति / पुनरप्याह रुषितः शिष्यः-'किं निरर्थकं कारणं यन्नोच्यते ? / उच्यतां यदि किञ्चित् कारणमस्तीति / ' उच्यते-तिष्ठतु तावत्कारणं, उत्सारकं तावद् ब्रूमः आयार-दिट्ठिवायत्थजाणए पुरिस-कारणविहिण्णू / संविग्गमपरितंते, अरिहइ उस्सारणं काउं // 735 // "आयारदिदि०" गाधा / जो उस्सारेति सो जति पंचविधस्स आयारस्स अत्थं जाणति दिट्ठिवातस्स य / जति य पुरिसं जाणति–'किं एसो अरहति उस्सारकप्पं ण व' त्ति / कारणं च जो जाणति-जारिसे कारणा(णे) उस्सारिज्जति / सो य जति संविग्गो उस्सारेंतओ अपरितंतो य। जति सो गाहेस्सति ३रति विरतिं / जस्स तं उस्सारिज्जति सो जति इमेहिं गुणेहिं उववेतो भवति अभिगते पडिबद्धे, संविग्गे असलद्धिए। अवट्ठिए अ मेहावी, पडिबुज्झी जोअकारए // 736 // "अभिगते०" गाधा / अस्स विभासासम्मत्तम्मि अभिगओ, विजाणओ वा वि अब्भुवगओ वा / सज्झाए पडिबद्धो, गुरूसुणीएल्लएसुं वा // 737 // "सम्मत्तम्मि०" गाधा / अभिगओ णाम सम्मत्ते थिरो / जो य जीवाजीवादिपदत्थ 1. यस्मात्त्वभि० पू० 2 / 2. अम्वा (स्वा ?) दि पू० 2 / 3. रत्तिविरतिं पू० 2 /