________________ भाष्यगाथा-१७८-१८४] अधुना अधिकरणसिद्धान्तः-अधिक्रियन्ते तस्मिन्नर्था इत्यधिकरणसिद्धान्तः / सो अधिकरणो जधियं, सिद्धे सेसं अणुत्तमवि सिज्झे। जध निच्चत्ते सिद्धे, अन्नत्ता-ऽमुत्तसंसिद्धी // 182 // "सो अधिकरणो०" गाधा / यस्मिन् २निष्पन्ने शेषमनुक्तमपि सिध्यति सोऽधिकरणसिद्धान्तः / यथा-आत्मनो नित्यत्वे सिद्धे शरीराद्यन्यत्वसिद्धिरस्तित्वसिद्धिश्च भवतीत्यादि / अधुना अभ्युपगमसिद्धान्तःजं अब्भुविच्च कीइ, सिच्छाएँ कहा स अब्भुवगमो उ। सीतो वण्ही गयजूह तणग्गे मग्गु-खरसिंगा // 183 // "जं अब्भुविच्च०" गाधा / यदिति वस्तु, शेषसिद्धान्तेष्वसिद्धमभ्युपेत्य स्वेच्छया अङ्गीक्रियते / यथा-शीतो वह्निः, गजयूथं तृणाग्रे, मद्गु-खरयोः शृंगम् / 'सिद्धान्त' इति द्वारं गतम् / इताणि सासणं आणं च / दो वि दारा एते एगट्ठा चेव भण्णति / कडकरणं दव्वे सासणं तु दव्वे व दव्वतो आणा / दव्वणिमित्तं वुभयं, दोण्ह वि भावे इमं चेव // 184 // ___ "कडकरणं०" गाधा / सासणं दुविहं-दव्वसासणं, भावसासणं च / आणा वि दुविधा-दव्वाणा, भावआणा य / तत्थ दव्वसासणं दव्वाणा य वतिरित्ता 'कडकरणं' ५मुद्दा 'इत्यर्थः / “दव्वनिमित्तं" ति दव्वहेउं करोतीत्यर्थः / "उभयं"ति सासणं आणं च / बीओ पकारो दव्वसासणं दव्वाणा य, भावसासणं भावाणा य / आगमओ णोआगमओ य / आगमओ विभासा / णोआगमतो इमं चेव, कप्पववहारसुयक्खंध इत्यर्थः / एयस्स जो आणं ण करेति सो अणेगाणि मरणादीणि पावति / 'दोण्ह वित्ति सासण-आणाणं / सासणं आणा . य गतानि / इताणि 'वयणं ति दारं-वयणं ति वा, वति त्ति वा, एगहुँ / सा वती दुविहा-दव्ववती भाववती य / तत्थ 1. अधिक्रियन्ते अस्मिन्नर्था इत्यधिकरणः पू० 1, पा० / 2. यस्मिन्निष्यते शेष० पू० 2 / . 3. सिद्धिरमूर्त्तत्वसंसिद्धिश्च मुटी० / 4. स्वेच्छया क्रियते पू० 2 / 5. मुद्रा पू० 1, पा० /