________________ बृहत्कल्पचूर्णिः // [पीठिका दव्ववती दव्वाइं, जाइं गहिताई मुंचति न ताव / आराधणि दव्वस्स वि, दोहि वि भावस्स पडिवक्खो // 185 // "दव्ववती०" गाधा / वतिरित्ता दव्ववती, जाणि वि भासाजोग्गाणि दव्वाणि भासत्ताए गहिताणि न ताव णिसिरति सा दव्ववती / अधवा जा दव्वं आराधेति घडादि अभिव्यंजयतीत्यर्थः / "दोहि वि" त्ति दव्ववतीए पगारेहिं / "भावस्स पडिवक्खो" त्ति, जं भणितं-णोआगमतो भाववती, जाणि भासाजोग्गाणि भासत्ताए णिसिरिताणि / अधवा जा भावं आराधेति जीवस्स णाणादि, अजीवस्स वण्णादिं / 'वयणं' ति दारं गतं / इयाणि उवएस-पण्णवणा-ऽऽगमे तिण्णि वि दारे एगटे चेव भणति / उवएसो दुविहो-दव्वुवएसो भावुवएसो य / एवं पण्णवणागमा वि दुविहा, तिण्णि वि दव्वे वतिरित्ताणि इमाणि दव्वाण दव्वभूतो, दव्वट्ठाए व विज्जमादीया। अह दव्वे उवदेसो, पण्णवणा आगमे चेव // 186 // "दव्वाण." गाधा / दव्वुवएसो जधा-कोति आतुरस्स ओसध-दव्वाणं उवदेसं करेति / जो वा साधू अणुवयुत्तो उवएसं करेति, अधवा जो वेज्जो 'एस ममं दव्वं दाहिति' त्ति, ओसहदव्वाणं उवएसं करेति / दव्वपण्णवणा जधा कोइ दव्वे पण्णवेति जो वा भावं अणुवउत्तो पण्णवेति, जो 'वा 'देहिति एस मम किंचि' त्ति, तो पण्णवेति दव्वादीणि / अधवा जो वेज्जो दव्वाणं पण्णवणं करेति सिस्सस्स तो मे किंचि देहिति, एस दव्वपण्णवणा। दव्वागमो हिरण्णादीणं आगमं करेति संग्रहमित्यर्थः / जो वा अणुवउत्तो पढति / जं वा वेज्जो पढति वरं वित्ती होति / एस दव्वागमो / णोआगमतो भावओ उवएसपण्णवणागमो जो उवउत्तो उवदिसति पण्णवेति पढति वा / एते एगट्ठा पज्जव त्ति णामा सुत्ते भवंति / सुत्तेगट्ठिताणि गताणि / इदाणिं अत्थेगट्ठियाणि अणुयोगेगट्ठियाणीत्यर्थः / ताणि इमाणि अणयोगो य णियोगो, भास विभासा य वत्तियं चेव / एते अणुओगस्स उणामा एगट्ठिया पंच // 187 // "अणुयोगो य०" गाधा / एताण अत्थो २णिरुत्तेहिं समं भण्णिहिति / एगट्टितमिति दारं गतं। इयाणिं णिरुत्तं ति दारं / 1. जो भावा देहि त्ति पू० 1 / 2. अत्थणिरुत्तेहिं पू० 2 /