________________ भाष्यगाथा-६३०-६३९] 163 पुण्णकालसमयमेव कप्पति, अतीते ण कप्पति 'ठवियग'दोस त्ति काउं / जे पुण साधू संभोइया तेहिं जं णिक्खित्तं असिवादिकारणेहिं देसंतरं वच्चंतेहिं पडिबंधट्ठिताणं सकासे तं ते पडिबंधट्ठिता पुण्णे वा काले अतीते वा गेण्हंति / जति चीरासती तेसिं ताधे परिभुंजंति / अध णत्थि असती ताधे ठवेंति, तेसिं चेव दाहामो त्ति काउं। अह जाणंति ते ततो वि अण्णं विसयं गता अप्पणो य २असती नत्थि ताधे छड्डेति / दमए दूभगे भट्ठे, समणच्छण्णे अ तेणए / ण य णाम ण वत्तव्वं, पुढे रुढे जहावयणं // 635 // "दमए०" गाधा / अधवा सो कस्सेतं ति पुच्छिओ भणेज्जाकिं दमओ हं भंते ! दमगस्स वि किं में चीवरा णत्थी। दमएण वि कायव्वो, धम्मो मा एरिसं पावे // 636 // "किं दमओ" गाधा / कंठा / तो मं पुच्छध, कस्सेतं ति ? दमए त्ति गतं / इदाणि दूभए ति दारं, दूभए त्ति कस्सेतं ति पुच्छिओ भणेज्जा, अहं / जति रण्णो भज्जाए, व दूभगो दूभगा व जइ पइणो / किं दूभगो मि तुब्भ वि, वत्था वि ण दूभगा कि मे // 637 // "जति रण्णो०" गाधा कंठा / 'दूभए 'त्ति गतं / 'भट्टे'त्ति-रज्जाओ भट्ठो भणेज्ज / / जति रज्जाओ भट्ठो, किं चीरेहिं पि पिच्छहेयाणि / अस्थि महं साभरगा, मा हीरेज्ज त्ति पव्वइओ // 638 // "जति रज्जाओ०" गाधा / कंठा / 'एताणि'त्ति इमाणि पासध / णाहं चीराणं३ ४णाहामि, 'समणच्छण्णे य' त्ति, कोइ इड्रिमंतो समणत्तणेण छण्णो अच्छति / सो भणेज्जाअत्थि ममं 'साभरग' त्ति / केवतिता ते ? मा हीरेज्ज त्ति तो पव्वइतो / सक्क-तावसगेरुय-आजीवगा समणा-एतेहिं छण्णो अच्छति / इदाणि 'तेणय' त्ति दारं / सो भणेज्जा अत्थि में घरे वि वत्था, णाहं वत्थाइँ साहु ! चोरेमि / सुटु मुणिअं च तुब्भे, किं पुच्छह किं व हं तेणो // 639 // "अत्थि मे०" गाधा / कंठा / 'ण य नाम ण वत्तव्वं / पुढे रुटे जहा वयणं' (गा० 635) ति / स्पृ(प)ष्टे साधुभिः कस्यैतदिति ? रुषिते तस्मिन् दायके किं द्रमकोऽहमिति ? 1. चीरासंतो पू० 2 / 2. सती पू० 2 / 3. चीराणि पू० 2 / 4. ण होमि त्ति पा० / 5. साभरग त्ति देशीवचनात् रूपकाः /