________________ 164 बृहत्कल्पचूर्णिः // [पीठिका इत्यादि ब्रुवन् / रुषितेन न वक्तव्यं / यथार्हवचनं वक्तव्यमित्यर्थः / नाम शब्दो अवधारणे / किं च तद्यथार्हवचनं यद्वक्तव्यं रुषिते ? उच्यते-न वि अम्हे पुच्छामो जधा-तुमं दूहओरे ? त्ति / अम्हे पुच्छामो-मा एतं तव णीयस्स परियणस्स वा होज्जा, तेसिं च अण्णं नत्थि(ण) होज्जा / ताधे ते अण्णं संमुच्छावेज्जा / एवं सव्वे वि दूभगादिणो वि पदा विभासितव्वा / अंतेऽभिहितं प्रतिपदमुपतिष्ठतीति कृत्वा / "समणे समणी वा" [गाथा० 629] गाहा / एसा विभासितव्वा जधासंभवं / अधवा इमं तं वयणं जधारिहं जं वत्तव्वं इत्थी पुरिस णपुंसग, धाई सुण्हा य होइ बोधव्वा / बाले अवुड्डयुगले, तालायर सेवए तेणे // 640 // "इत्थी-पुरिस०" गाधा / 'इत्थि 'त्ति / अस्स विभासातिविहित्थि तत्थ थेरिं, भणंति मा होज्ज तुज्झ जायाणं। मज्झिम मा पइ-देवर, कण्णं मा थेर-भाईणं // 641 // "तिविधित्थि०" गाधा / कयाति अविरतिया देंतिया होज्जा / सा तिविधा-थेरी मज्झिमा तरुणी / ए(त)त्थ थेरं भणंति / कंठं। इयाणि पुरिस-णपुंसग-धाई-सुण्हाणं व्याख्या- .. एमेव य पुरिसाण वि, पंडगऽपडिसेवि मा णिआणं ते / सामियकुलस्स धाई, सुण्हं जह मज्झिमा इत्थी // 642 // "एमेव०" गाधा / कंठा / जधासंभवं थेरो भण्णति-'मा होज्ज तुज्झ जाताणं' / मज्झिमो-'मा ते महिलाए' / तरुणो-'मा ते पिउणो माऊए भातीण वा"। नपुंसओ जो ण पडिसेवावेति तस्स घेप्पति, तस्स य जधासंभवं जधारिहं वयणं वत्तव्वं / जो पुण पडिसेवावेति तस्स जति गेण्हति ह / आणादी / जा धाती सा भण्णति 'मा ते सामिकुलस्स होज्जा' / जा सुण्हा सा जधा मज्झिमा इत्थी तधा भण्णति / बालजुयलं-बालो बाली वा / वुड्डजुयलं-वुड्डो वुड्डी वा / एतेसिं दोण्हं पि अ जुयलाणं, जहारियं पुच्छिऊण जइ पहुणो। गेण्हंति तओ तेसिं, पुच्छासुद्धे अणुण्णायं // 643 // "दोण्हं पि०" गाधा / जति पभुणो एते जुयलया तो घेप्पति / अपभूणं पभुअणुण्णाताणं पुच्छिउं घेप्पति / 'तालायर'त्ति, [640] जति तालायरो देति सो तूरपती वा 1. ब्रुवति पू० 1 / 2. दमगो पा० /