________________ 162 बृहत्कल्पचूर्णिः // [ पीठिका वा, 'संबंधियाए वा, इड्डिमंतेण वा, मामाएण वा, रायाएण वा, तेणएण वा / पक्खेवय त्ति एतेहिं पक्खित्तयं होज्जा / एस पक्खेवओ भवति / णिक्खेवयं जाणेत्ति, णिक्खेवओ वि एतेसु चेव ठाणेसु भवति / एतेसिं पदाणं इमाओ विभासगाधाओ / जेण कारणेणं ते अण्णत्थ पक्खिवंति। लिंगत्थेसु अकप्पं, सावग-णीएसु उग्गमासंका। इड्डि अपवेस साविग, इड्डिस्स व उग्गमासंका // 630 // एमेव मामगस्स वि, सड्डी भज्जा उ अण्णहिं ठवए / निव तप्पिडविवज्जी, मा होज्ज तदाहडं तेणे // 631 // एए उ अघिप्पंते, अण्णहिँ सण्णिक्खिवंति समणट्ठा। .. णिक्खेवओ वि एवं, छिण्णमछिण्णो उ कालेण // 632 // अमुगं कालमणागएँ, दिज्जह समणाण कप्पई छिण्णे। पुण्ण समकाल कप्पइ, ठवियगदोसा अईअम्मि // 633 // असिवाइकारणेहिँ पुण्णाईए मणुण्णणिक्खेवे। परिभुंजंति ठविंति व, छ९िति व ते गए णाउं // 634 // _ "लिंगत्थेसु" गाधापंचकं / तत्थ जे ते समणा वा समणीतो वा ते लिंगत्थया होज्जा। तेसिं हत्थातो ण कप्पति घेत्तूणं / ते उग्गमादीहिं असुद्धाणि वत्थाणि गेण्हंति, सयं च समुच्छावेंति / ते लिंगतो वि पवयणतो वि साहम्मिय त्ति काउं ण वट्टति तेसिं हत्थाओ घेत्तुं / ताधे 'अम्हं न गेण्हंति' त्ति अण्णत्थ पक्खिवंति एते। 'जाधे साधुणो तुब्भे चीराणि मग्गेज्जा ताधे इमाणि देज्जह' त्ति सावओ साविया वा णीओ वा कोति / साधूणं एतेसिं तिण्ह वि उग्गमादिसु संकाए साहुणो 'अम्हं ते ण गेहंति' त्ति अणत्थ पक्खिवंति / इड्डिमंतस्स साविता भज्जा तत्थ पवेसो ण लब्भति ताधे सा अण्णत्थ पक्खिवति / अधवा इड्डिमंतो को वि पासंडाण चीराणि देति तस्स य ण घेप्पंति, तेण सो पक्खेवयं करेज्जा / इड्डिमंतो त्ति ईसरो। मामओ णाम ण कस्स वि घरे पवेसं देति, ३पंतत्ताए वा इस्सालुयाए वा / तस्स भज्जा साविता। सा अण्णत्थ पक्खिवेज्जा / कीत-कडं वा काउं अविदिण्णदोसं ति वा ण घेप्पति / णिवो णाम राया, तस्स पिंडो न कप्पति / ताधे सो जधा तधा 'लाभं लभामि'त्ति अण्णत्थ पक्खिवेज्जा / तेणयस्स वि य ण कप्पति घेत्तुं, मा 'तेणाहडं' होज्ज त्ति / सो वि 'मम ण गेण्हंति' त्ति अण्णत्थ पक्खिवति / एवं ताव पक्खेवओ, एवं चेव णिक्खेवओ वि / णवरं सो छिण्णो अच्छिण्णो य / 'छिण्णो' णाम ते णिक्खिवित्ता जति भणंति'अमुगं कालं जइ अम्हे ण एज्जामो तो तुब्भे समणाणं देज्जह / ' एवं जइ छिंदंति तो कप्पति / सो 1. पू० 2 नास्ति / 2. निक्खेवयं पू० 2 / 3. पण्णताए पू० 2 /