________________ भाष्यगाथा-२४५-२५४] 67 'कप्प-व्ववहाराणं पगतं सीसाणं थेज्जत्थं' / जेण एतं अववायबहुलं सुतखंधं, तेण वित्थरेण एयस्स एवंगुणजुत्तेणं कधेतव्वो / किं कारणमिति चेदुच्यते-सीसाण थिरी-करणत्थं / कधं ते सोतारा णाहिति ? एसुस्सग्गठियप्पा, जयणाणुण्णातो दरिसयंतो वि। तासु ण वट्टइ नूणं, णिच्छयओ ता अकरणिज्जा // 249 // "एसुस्सग्ग०" गाधा / जति ताव एस जतणाए पणगादियाए अणुण्णाओ पडिसेवणाओ पयरिसंतो अप्पणा उस्सग्गे ठितेल्लओ तासु जयणाए अणुण्णासु न वट्टते, नूणं णिच्छएण ताओ 'जतणाए अणुण्णाओ अकरणिज्जाओ अणायरितव्वाओ भवंतीति / किं च जो उत्तमेहिँ पहओ, मग्गो सो दुग्गमो ण सेसाणं / आयरियम्मि जयंते, तदणुचरा केण सीएज्जा // 250 // अणुओगम्मि य पुच्छा, अंगाई कप्प छक्कणिक्खेवो / सुय खंधे णिक्खेवो, इक्केको चउव्विहो होइ // 251 // "जो उत्तमेहिँ०" गाधा / 'उत्तमा' गणधरा आयरिया य / तेहिं जो मग्गो ‘पहतो 'त्ति क्षुण्णः, सो पंथो ण य सेसाणं दुग्गमो भवति, सुगमो चेव भवति / 'सेस'त्ति तद्व्यतिरिक्ताःशिष्या इत्यर्थ: 2 / आचार्ये च जतंते तदनुचारिणां शिष्याणां कथं सीदना भविष्यतीति / इदाणि पुच्छा-'अंगादि 'त्ति / अस्य व्याख्या जति कप्पादणुयोगो, किं सो अंगं उयाहु सुयखंधो / अज्झयणं उद्देसो, पडिवक्खंगादिणो बहवो // 252 // सुयखंधो अज्झयणा, उद्देसा चेव हुंति णिक्खिप्पा। सेसाणं पडिसेहो, पंचण्ह वि अंगमाईणं // 253 // "जति कप्पा०" गाधा / जति एरिसेणं आयरिएणं कप्पस्स अणुओगो वत्तव्वो, आदिग्गहणेणं ववहारस्स / तो किं ते कप्पववहारा ? 1 अंगं अंगाई, 2 सुयक्खंधो सुयक्खंधा, अज्झयणं 3 अज्झयणाई, 4 उद्देसो उद्देसा ? / उच्यते-कप्पववहारा णं णो अंगं णो अंगाई, सुयक्खंधो णो सुयक्खंधा, अज्झयणं णो अज्झयणाई, णो उद्देसो उद्देसगा / तम्हा उणिक्खिविस्सं, कप्प-व्ववहारमो सयक्खंधं / अज्झयणं उद्देस, णिक्खिवियव्वं तु जं जत्थ // 254 // 1. जयणाओ पू० 1 / पा० प्रतौ नास्ति / 2. शिष्याणामि० पा० / 3. णो अज्झयणं अज्झयणाई पू० 2 / णो अज्झयणं णो अ० पू० 1 /