________________ 90 बृहत्कल्पचूर्णिः // [पीठिका गतम् / ॥छ। ___इदाणि अप्पे त्ति दारम् / सीसो पुच्छति-भगवं ! किं उसग्गा अप्पा १अववादा वा? उच्यते-तुल्ला / यस्मादुक्तम् जावतिया उस्सग्गा, तावतिया चेव हुँति अववाता। जावतिया अववाता, उस्सग्गा तत्तिया चेव // 324 // "जावतिया०" गाहा / कंठा / केण कारणेणं ? उच्यते-जेण सव्वपडिसेहस्स अणुण्णा भवति / इदाणिं सेए य बलवंते, एते दो वि दारे एगगाधाए भणति / सीसो चेव पुच्छति-कि उस्सग्गो सेओ अववादो वा ?, उस्सग्गो बलवं अववादो वा ? उच्यते सट्टाणे सट्टाणे, सेया बलिणो य हुंति खलु एते। .. .. सट्ठाण-परट्ठाणा य, हुंति वत्थूतो णिप्फण्णा // 325 // . "सट्ठाणे०" गाधा / पुव्वद्धं कंठं / परट्ठाणे दुब्बलया / आह, किं सट्ठाणं परट्ठाणं ति वा ? उच्यते-"सट्ठाण-परट्ठाणा" पच्छद्धं, कंठं / आह-वत्थुमेव ण याणामि किं वत्थु ति? उच्यते-पुरिसो वत्थु / तस्स संथरतो सट्ठाणं, उस्सग्गो असहुणो परट्ठाणं / इय सट्ठाण परं वा, ण होति वत्थू विणा किंचि // 326 // "संथर०" गाधा / संथरंतस्स उस्सग्गो सट्टाणं भवति / अववादो पहाणं / असहू नाम जो ण सक्केति संथरिउं तस्स असंथरंतस्स अववातो सट्ठाणं, उस्सग्गो परट्ठाणं / एस वत्थू जो संथरति वा न वा, एतातो णिप्फण्णं सट्ठाणं वा परढाणं वा भवति / सुत्तं ति दारं गतम् / इदानीं पदं ति दारं / तत्थ गाहा णाम णिवाउवसग्गं, अक्खाइय मिस्सयं च णायव्वं / पंचविधं होति पदं, लक्खणकारेहिँ णिद्दिटुं // 327 // "णाम णिवाउस्स( वस )ग्गं०" / अश्व इति नामिकं पदं भवति / खल्विति नैपातिकं पदं भवति / परि इत्यौपसर्गिकं पदं भवति / २पतति इत्याख्यातिकं पदं भवति / संयत इति मिश्रं पदं भवति / एतत् पंचविकल्पं पदं लक्षणविद्भिराख्यातम् ॥छ। इदानी पदार्थ इति द्वारं / तत्थहोति पदत्थो चउहा, सामासिय तद्धितो य धातुकओ। णेरुत्तिओ चउत्थो, तिण्ह पयाणं पुरिल्लाणं // 328 // 1. अल्पा अपवा० पू० 1-2 / 2. पचति पू० 1-2 /