________________ 136 बृहत्कल्पचूर्णिः // [पीठिका पढिय सुय गुणियमगुणिय, धारमधार उवउत्तों परिहरति / आलोयायरियादी, आयरिओं विसोहिकारो से // 533 // खरसण्ह(ण्ण?)एण उक्कोसो, अतसि-कुसुंभेहिं मज्झिमो, सरिसवतेल्लेण जहण्णो, नवणीय-सप्पि-वसाहिउवग्गे' अलेवो / रेगुड-लोणभरिएसु सगडेसु खरसण्होवंगेसु वि अलेवो / ण घेत्तव्वो त्ति भणितं होति / सेस कंठं / लेवकप्पिओ समत्तो ॥छ।। इदाणि पिंडकप्पितो / चिरं आयारग्गपिंडेसणातो / इदाणि दसवेतालितपिंडेसणाओ / सुत्तं एतं अप्पत्ते अकहेत्ता, अणहिगयऽपरिच्छणे य चउगुरुगा। दोहिं गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा // 534 // पढिए य कहिय अहिगय, परिहरती पिंडकप्पितो एसो। .. तिविहं तीहिँ विसुद्धं, परिहर णवगेण भेदेण // 535 // "अप्पत्ते०" गाधा / विभासितव्वा पिंडाहिगारेणं / "तिविधं" ति उग्गमअसुद्धं / उप्पादणअसुद्धं / एसणाअसुद्धं / एतं तिविहं तीहि मणेण ण गेण्हति ण गेण्हावेति गेण्हतं णाणुजाणति / एवं वायाए वि, काएण वि / एते तिण्णि तिया णव / एत्थ पिंडणिज्जुत्ती सव्वा विभासितव्वा / सा सट्ठाणे च्चेव विभासिज्जिहिति / इहं पुण• पच्छित्तं भण्णति उग्गमदोसाणं सोलसण्हं, सोलसण्ह य उप्पायणादोसाणं, दसण्ह य एसणादोसाणं / तत्थ ताव सोलसण्हं उग्गमदोसाणं भण्णति गुरुगा अहे य चरमतिग मीस बायर सपच्चवायहडे। कड पूइए य गुरुगो, अज्झोयरए य चरमदुगे // 536 // "गुरुगा०" गाधा / आधाकम्मं गेण्हति चउगुरुगा // 'चरिम तिय'त्ति, उद्देसियं दुविधं-ओहेण विभागेण य / विभागो बारसविधो / तं जधा-उद्देसितं, कडं, कम्मं / उद्देसितं चउव्विधं / तं जधा-उद्देसितं समुद्देसितं आदेसितं समादेसितं / कडं पि चतुव्विधं / तं जधाउद्देसकडं समुद्देसकडं आदेसकडं समादेसकडं ति / कम्मं पि चउव्विधं / तं जधा-उद्देसकम्म समुद्देसकम्मं आदेसकम्मं समाएसकम्मं ति / एते तिण्णि चउक्कया बारस / एतेसु पुण जं जावंतियं तं उद्देसं भण्णति / जं पासंडाणं तं समुद्देसं भण्णति / जं समणाणं तं आदेसं भण्णति। जं ३णिग्गंथाणं उद्दिस्स कीरति तं समादेसितं भण्णति / एतम्मि बारसविधे विभागुद्देसिए जं चरिमं तिगं समुद्देसकम्मं आदेसकम्मं समादेसकम्मं, एतम्मि चउगुरुगा तवकालविसेसिया ह्वा / ह्वा / ह्वा / ' 'मीस'त्ति, मीसजातं / तं तिविधं / जावंतियमीसं, 1. उवम्मि अले० पू० 1 / ०हि उवंगिते अ० पा० / ०हि उवंजे पू० 2 / 2. गुल० पू० 2 / 3. निग्गंथे पा० / 4. 4.44 पू० 2 /