________________ भाष्यगाथा-३१२-३१७] 87 णेझत्तियाइँ तस्स उ, सूयति सिव्वति तधेव सुवति त्ति / अणुसरति त्ति य भेदा, तस्स उणामा इमे हुंति // 314 // "णेरुत्तियाइं०" गाधा / तस्स उ सुत्तस्स इमाणि णिरुत्तणिप्फण्णाणि नामधेज्जाणि भवंति / तं जधा सुतति त्ति वा, सिव्वति त्ति वा, पसवति त्ति वा, अणुसरति त्ति वा / तत्थ 'सूयति'त्ति, अस्य व्याख्या - सूइज्जति सुत्तेणं, सूयी णट्ठा वि तध सुतेणऽत्थो / सिव्वति अत्थपयाणि व, जह सुत्तं कंचुगादीणि // 315 // "सूइज्जति०" पुव्वद्धं / यथा-नष्टा सूची सूत्रेण पाशकविलग्नेन सूच्यते एवं अर्थः सूत्रेण / सूच्यत इति सूत्रम् / “सिव्वति" त्ति, अस्य व्याख्या-'सिव्वति अत्थ०' पच्छद्धं / सिव्वणा दुविहा / दव्वे भावे य / दव्वे जहा-सुत्तेणं 'कंचुगादीणि सिव्विज्जंति, आदिग्गहणेणं फाडितादीणि / तद्वद्भावे एंगेण सुत्तपदेण अणेगाणि अत्थपयाणि एगओ सिव्विताणीति सूत्रं भवति / 'पसवति 'त्ति, अस्य व्याख्या सूरमणी जलकंतो व, अत्थमेवं तु पसवती सुत्तं / वणियसुयंध कयवरे, तदणुसरंतो रयं एवं // 316 // ___ "सूरमणी०" पुव्वद्धं / यथा हि-सूर्यकान्त-जलकान्तादयोऽग्न्युदकानि श्रवन्तिएवमर्थं श्रवतीति सूत्रम् / “२अणुसरति त्ति य भेदा" / अणुसरणं दुविधं / दव्वे "वणितसुत" पच्छद्धं / जधा एगस्स वणियस्स पुत्तो अंधलओ / वणिएण चिंतियं-मा एस अणिविट्ठ भत्तं भुंजतु 'मा परिभविज्जिहिति'त्ति / खंभे दो णिहणीऊण रज्जू बद्धा / सो अंधलओ तेण अणुसारेणं कतारं छड्डाविज्जति / एष दृष्टान्तः / अयमर्थोपनयः-वाणियथाणीओ आयरिओ, अंधलथाणीओ साधू / रज्जूथाणीएणं सुत्तेणं अट्ठविहं कम्मकतारं छड्डेति / तम्हा अणुसरति त्ति भण्णति / आह, तं पुण सुत्तं कतिविधं ? / उच्यते सण्णा य कारगे पकरणे य सुत्तं तु तं भवे तिविधं / उस्सग्गे अववाते, अप्पे सेए य बलवंते // 317 // "सण्णा य०" पुव्वद्धं / तत्थ सण्णासुत्तं-जं सामतियाए सण्णाए भण्णति / जधा-"जे छेते' पच्छद्धं (गा० 318) / "जे छेये से सागारियं परियाहरे।" तधा-“सव्वामगंधं परिणात 1. सीवि० पू० 2 / 2. अणुसरति त्ति / अथेदानी अणु० पू० 2 विना / 3. दोण्णि हणीतूण पू० 1-2 विना / 4. कयरं पा० / 5. जधा च्छेदे पा० / 6. जे छेये सागरियं पू० 2 /