________________ 62 बृहत्कल्पचूर्णिः॥ [पीठिका संवेगकारयं कधेयव्वं / जधा "सिद्धी य देवलोगो, सुकुलुप्पत्ती य होति संवेगो / णिव्वेयकारयं च ज़धा"णरओ तिरक्खजोणी कुमाणुसत्तं च णिव्वेतो" // कधं पुण जत्थ मती ओगाहति तं तस्स कहेतव्वं ? / उच्यतेणिउणे णिउणं अत्थं, थूलत्थं थूलबुद्धिणो कहए। बुद्धीविवद्धणकरं, होहिइ कालेण सो णिउणो // 233 // "णिउणे णिउणं०" गाधा / कंठा / सप्पडिपक्खा उदाहरण त्ति / जाणि हेट्ठा अग्गिमादीणि उदाहरणाणि भणियाणि / जधा-१जलियमेत्तओ अग्गी खोडेहिं २अकंतो विज्झाति / एतस्स पडिपक्खो-सो च्चेव अग्गी जया थोवं थोवं इंधणेणं उज्जालिओ भवति, तदा जारिसं छुब्भति तारिसं सव्वमेव डहति / एवं सीसो वि जदा थोवत्थोवेणं जणियबुद्धी कतो भवति, तदा जारिसं कहिज्जति उस्सगाऽववाएहिं तं सव्वं सक्केति गेण्हितुं / एवं सव्वोदाहरणाणि उवजुंजिउं सपडिपक्खाणि वत्तव्वाणि / तम्हा आयरिएणं सीसं परिणामगादि सुपरिच्छितं काउं, सीसेणं वि आयरियं सुपरिच्छितं काउं, वत्तव्वं सोतव्वं वा। सा य परोप्परपरिच्छा / गेण्हंत-गाहगाणं, आइसुएसु उविही समक्खाओ।' सो चेव य होइ इहं, उज्जोगो वण्णिओ णवरं // 234 // "गेण्हत०" गाधा / "आदि सुते" त्ति सामाइए / जधा-"गोणी चंदण कंथा." [आव नि० 136] / कस्स ण होहिति वेसो / विणओणएहिं पंजलियउडेहिं पजंपइ इत्यादि / 'विहि' त्ति परिक्खा, एसा चेव णिरवसेसा इधं वत्तव्वा / 'उज्जोग' त्ति परिवाडीहिं तिहिं सत्तहिं वा उज्जोगो कातव्वो उस्सग्गाववातपरमत्थजाणणट्ठाए / 'विधि' त्ति दारं गतं ॥छ।। इयाणि पवित्ति त्ति दारं-पवित्ति त्ति वा पवहो त्ति वा पसूति त्ति वा एगटुं / कधं ? अणुयोगो पवत्तइ त्ति भणितं होति / सा पवित्ती दुविधा-दव्वे भावे य / तत्थ गाहा अणिउत्तो अणिउत्ता, अणिउत्तो चेव ते वि उणिउत्ता। नि(णे)उत्तो अणिउत्ता, उणिउत्तो चेव उणिउत्ता // 235 // णिउत्ता अणिउत्ताणं, पवत्तई अहव ते वि उणिउत्ता / दव्वम्मि होइ गोणी, भावम्मि जिणादयो हुंति // 236 // 1. जणिय० पू० 1, पा० / 2. ओक्वंतो पू० 2 / 3. होति पेस्सो पू० 2 /