________________ 96 बृहत्कल्पचूर्णिः // [ पीठिका तं च खउर-बिल्ल-गिरिभल्लायगरसेहिं लित्तं घणपाणियस्स वि भरियं ण गलति / एरिसस्स कहेतव्वं / जस्स किंचि ण णासति सो अव्वोच्छित्तिं काहिति / इयाणि परिपूणगे ति दारं / परिपूणगं पिव गुणा, गलंति दोसा य चिटुंति // 347 // परिपूणओ णामं जेण घतपुण्णाणं संपाणं गलिज्जति / तत्थ किट्टं ठाति, सारो गलति। एरिसो जो सीसो जस्स गुणा गलंति, दोसा ठायंति, तम्मि गाहिज्जमाणे सेलसमाणा दोसा / आह-किं भट्टारयवयणे दोसा अत्थि ? उच्यते सव्वण्णुप्पामण्णा, दोसा उण हंति जिणमते के वि। जं अणुवउत्तकहणं, अपत्तमासज्ज व हवंति // 348 // "सव्वण्णु०" गाधा / सर्वज्ञप्रामाण्यादिति / वीतरागा हि सर्वज्ञाः मिथ्या न ब्रुवते वचः / यस्मात् तस्माद् वचस्तेषां, तथ्यं भूतार्थदर्शनम् // इति वचनाज्जिनानां मते न विद्यन्ते दोषाः / यदनुपयुक्तेनाऽऽचार्येण कथितं स्यात्, अथवा अपात्रमासाद्य गुणा अपि सर्पोदकवद् दोषीभवन्ति / तं परिपूणगसामाणं गाहेमाणस्स ते चेव दोसा जे सेलघणसामाणस्स / "हंसे 'त्ति, परिपूणगस्स पडिपक्खो / तस्स अंबत्तणेण जीहाइ कूइया होइ खीरमुदगम्मि। हंसो मोत्तूण जलं, आपियति पयं तह सुसीसो // 349 // "अंब० "गाधा / सो खीरमिस्सउदए खीरं आदियति उदयं छंडेति / कथं पुण? उच्यते-तस्स जीहा अंबा, ताए खीरं विक्कुइत्ता 'कुच्चीभवति / जाधे तं कुच्चीभूतं खीरं ताधे तं कुच्चितं खातति / एवं जो गुणे गेण्हति दोसे छड्डेति तस्स सीसस्स दातव्यं / महिसो त्ति सयमवि ण पितति महिसो, ण य जूधं पियति कलुसितं तोयं / विग्गह-विकहाहिँ तधा, अथक्कपुच्छाहि य अभागी // 350 // "सयमवि०" गाधा / जधा-महिसो तण्हातितो 'पाणियं पाहामि' त्ति काउंद्रहं ओयरित्ता पढमं चेव सव्वं लोलेति, जधा-कद्दमीभूतं / ण वि अप्पणा पिबति ण वि अण्णं सक्केति जूहं पाउं / एरिसो जो सीसो पट्ठविए समाणे विग्गहेणं जधा-अमुओ भिक्खाए ण 1-2. कुची० पू० 2 / 3. य कुसीसो ता० /