________________ 117 भाष्यगाथा-४३८-४४६] जाणेज्जा जधा-एस बाहिरे पाणयं गिण्हति त्ति ण देज्जा चउत्थरसयं / उग्गाहिते य इमो गुणो-कोति सड्ढो धावितो३ सद्धाए उप्पण्णाए पडिलाभेज्जा, सो वि लाभो भवति, संका वि न भवति जधा-एस पाणगस्स हिंडति / सो पुण केरिसं पाणगं गेण्हति ? 'अपुष्फितं' अच्छं, सुगंधं / जाधे चउत्थरसयं ण होज्जा ताधे उण्होदकाती गेण्हति / 'अण्णदिसिं'ति, जाए दिसाए सण्णाभूमी ताए दिसाए ण गंतव्वं पाणगस्स / जति ताए दिसाए वच्चति अतिरेगगहणमुग्गाहियम्मि आलोय पुच्छियं गच्छे। एसा उ अकालम्मी, अणहिंडिय हिंडिए काले // 444 // "अतिरेग०" गाधा / तं च अतिरेगं घेत्तव्वं / केत्तियं ? जति दो जंतया तो तहा गेण्हति जधा एगस्स उव्वरति / एवं जत्तिया वच्चंति तत्तियाणं घेत्तुं जधा उवरिं एगस्स उव्वरति तथा घेत्तव्वं / आगतो बाहिं ५पडिसयस्स पाए पमज्जित्ता दंडयं ठवेत्ता इरियावहियं पडिक्कमेत्ता आलोइत्ता दाएत्ता आपुच्छित्ता 'जामो सण्णाभूमि'ति, जति कोति वच्चति उग्गाहणयातो मत्तए तप्पमाणं पाणयं गेण्हति जधा एगस्स ६उव्वरति / ताधे उग्गाहणयं अण्णस्स दातुं दंडयं पमज्जित्ता आवस्सितं काउं वच्चति / एत्थ सव्वत्थ अकरणे मासलहू / एस अकालसण्णाए विधी // इदाणिं कालसण्णं भण्णति-ततियाए पोरुसीए अहिंडितए कालस्स पडिक्कंते जाव ण ताव भिक्खवेला / अधवा हिंडिते समुद्दिढे भायणेसु कप्पिएसु जाव न ताव “उग्गाहति पोरसीए सकालो / अध उस्सूरे भिक्खवेला चिरं वा हिंडिओ ओगाढाए वि / तत्थ पुण काले इमा विही.. कप्पेऊणं पाए, एक्वेक्कस्स उ दुवे पडिग्गहगे। दाउं दो दो गच्छे, तिण्हट्ट दवं च घेत्तूणं // 445 // "कप्पेऊणं" गाधा / कंठा / जे संघाडइल्ला तेसिं एगो दोह'० वि पडिग्गहे धरेति / बितिओ अण्णेण समं जाति / तेसु आगतेसु जे अच्छिताइया ते गच्छंति / इयरे धरति / ते पुण कधं जंति ? अज्जुयलिया अतुरिया, विगहारहिया वयंति पढमं तु। णिसिइत्तु डगलगहणं, आवडणं वच्चमासज्जा // 446 // 1. बाहिरि पाणयं गि० पू० 2 / बाहिरपाणयं पा० / 2. रसितं पू० 2, पा० / 3. ०ड्डो पहाविओ पू० 2 / 4. ०रसियं पू० 2, पा० / 5. पडितस्स पू० 2 / 6. उव्वरितं पा० / 7. अकारणे मा० पू० 2 / 8. ओगा० पू० 2 / 9. जे संघाडतल्ला पू०१।१०. दोन्नि वि पा०१।